समाचारं
समाचारं
home> उद्योगसमाचारः> होटेलसेवाकर्मचारिणां हड़तालः पर्यटन-उद्योगस्य कृते "अशांतपूर्णः" क्षणः
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अस्य प्रहारस्य पृष्ठतः सेवाकर्मचारिणां असहायता, दबावः च अस्ति । ते होटेलसञ्चालनस्य महत् कार्यभारं वहन्ति, परन्तु उचितं प्रतिफलं प्राप्तुं कठिनम् अस्ति । श्रमिकदिवसस्य सप्ताहान्ते पर्यटनस्य प्रफुल्लतायाः कारणात् होटेलसेवाकर्मचारिणः कार्यभारस्य दुगुणस्य, तनावस्य च सामनां कुर्वन्ति । यद्यपि अमेरिकन-वाहनसङ्घेन प्रकाशितानि आँकडानि दर्शयन्ति यत् अस्मिन् श्रमिकदिवसस्य अवकाशकाले अमेरिकादेशे घरेलुपर्यटकानाम् संख्यायां ९% वृद्धिः अभवत् तथापि सेवाकर्मचारिभिः आर्थिकलाभः कदापि न अनुभूतः
"unite here" इति अस्य हड़तालकार्याणां प्रमुखः संगठनः अस्ति ते दावान् कुर्वन्ति यत् एषा कार्यवाही कर्मचारिणां हितस्य रक्षणार्थं क्रियते, पर्यटकानाम् आह्वानं च कुर्वन्ति यत् ते स्वयात्राम् रद्दं कुर्वन्तु, पूर्णं धनवापसीं च आग्रहयन्तु। तत्र सम्बद्धाः केचन होटेलसमूहाः अवदन् यत् ते न्यायपूर्णसम्झौतानां कृते संघैः सह वार्तालापं कुर्वन्ति तथापि अस्याः घटनायाः कारणात् अमेरिकादेशस्य श्रमसम्बन्धस्य वर्तमानस्थितिः प्रकाशिता। सेवाकर्मचारिणः आशां कुर्वन्ति यत् ते उचितवेतनं, सम्पूर्णस्वास्थ्यबीमा, पेन्शनसंरक्षणं च प्राप्नुयुः, येन स्वहितस्य रक्षणं भवति तथा च समाजस्य कृते अधिकं सामञ्जस्यपूर्णं स्थिरं च कार्यवातावरणं निर्मातुं शक्यते।
एषा हड़तालकार्याणि अनेकेषु सामाजिकविषयेषु अपि चर्चां प्रेरितवती अस्ति, यथा-
अस्याः घटनायाः घटना न केवलं होटेलसेवाकर्मचारिणां अधिकाराणां आह्वानं, अपितु अमेरिकनपर्यटन-उद्योगस्य वर्तमानस्थितेः प्रतिबिम्बम् अपि अस्ति आर्थिकसमृद्धेः समये जनाः सेवाकर्मचारिणां चिकित्सायाः सामाजिकसुरक्षाविषयेषु च अधिकाधिकं ध्यानं ददति । एतेन ज्ञायते यत् श्रमसम्बन्धाः सामाजिकविकासस्य महत्त्वपूर्णः भागः अस्ति तथा च सेवाकर्मचारिणां कृते निष्पक्षं स्थिरं च कार्यवातावरणं निर्मातुं सर्वकारस्य उद्यमानाञ्च मिलित्वा कार्यं कर्तुं आवश्यकं भवति, येन तेषां श्रमस्य यथोचितरूपेण पुरस्कृतः भवितुम् अर्हति, अन्ते च सामञ्जस्यपूर्णं सामाजिकसहजीवनं प्राप्तुं शक्यते