समाचारं
समाचारं
मुखपृष्ठ> उद्योगसमाचारः> saic roewe’s “super security commitment”: प्रथमं प्रौद्योगिक्याः उपयोक्तुश्च सह नूतना शैली
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
"सुपरसुरक्षाप्रतिबद्धतायाः" मूलं निहितं भवति: तकनीकीप्रतिश्रुतिस्य उपयोक्तृअनुभवस्य च सम्यक् संयोजनम्। रोवे स्वस्य स्वतन्त्रतया विकसितस्य बीएमएस-कोशिकानियन्त्रकस्य माध्यमेन बैटरी-सुरक्षां, कार्यक्षमतां च मिलीसेकेण्ड्-स्तरस्य नियन्त्रयति, प्रत्येकस्य कोष्ठकस्य तापमानं १०-२० डिग्रीपर्यन्तं निर्वाहयति इति सुनिश्चितं करोति, कठोरगणना, अनुकरणं, टकरावपरीक्षा इत्यादिभिः माध्यमेन तस्य सुरक्षां सत्यापयति निष्पादनविश्वसनीयता इत्यर्थः । तस्मिन् एव काले "सुपर सेफ्टी कमिटमेण्ट्" इत्यनेन सर्वान् उपयोक्तारः अपि आच्छादिताः सन्ति, भवेत् ते नूतनाः वा पुरातनाः वा कारस्वामिनः, ये पूर्णजीवनचक्रसुरक्षासंरक्षणं भोक्तुं शक्नुवन्ति ।
इदं सरलं तान्त्रिकं गारण्टीं न, अपितु उपयोक्तृमूल्यं प्रति प्रतिबद्धता अस्ति । यू जिंग्मिन् अवदत् यत् "अस्माभिः तत् कर्तुं बहु परिश्रमः, व्ययः च कृतः। 'सुपरसुरक्षाप्रतिबद्धतायाः' माध्यमेन उपयोक्तृभ्यः मूल्यस्य दृढतरं भावः आनेतुं आशास्महे।"
रोवे इत्यस्य “सुपर सिक्योरिटी कमिटमेण्ट्” इत्यस्य पृष्ठतः गहनतरं तकनीकीबलं वर्तते । saic era, saic roewe तथा catl इत्येतयोः मध्ये संयुक्तोद्यमः, बैटरीकोशिकानां उच्चगुणवत्तां सुनिश्चितं करोति तथा च प्रत्येकस्य कोशिकायाः तापमानस्य, शक्तिस्य, वोल्टेजस्य च उत्पादनसूचकानां सटीकनिरीक्षणं सुनिश्चित्य स्वस्य शक्तिशालिनः स्वतन्त्रतया विकसितस्य bms कोशिकानियंत्रकस्य उपरि निर्भरं भवति , सुनिश्चितं करोति यत् प्रत्येकं बैटरी सेलः उत्तमस्थितौ अस्ति, तथा च "सुपर सेफ कोर कमिटमेण्ट्" इत्यस्य माध्यमेन उत्पादे उपयोक्तृणां विश्वासं अधिकं वर्धयति ।
रोवे इत्यनेन प्रौद्योगिक्यां बहु निवेशः कृतः, न केवलं उपयोक्तृणां कृते सुरक्षाप्रतिश्रुतिं निर्मातुं, अपितु उपयोक्तृभ्यः अधिकं दीर्घकालीनमूल्यं आनेतुं च । अतः "सुपरसुरक्षाप्रतिबद्धतायाः" लक्ष्यं न केवलं सुरक्षां सुनिश्चितं कर्तुं, अपितु प्रौद्योगिक्याः उपयोक्तृसेवानां च माध्यमेन उपयोक्तृभ्यः उच्चमूल्यं अनुभवितुं अनुमतिः अपि अस्ति
एतत् लक्ष्यं प्राप्तुं रोवे इत्यनेन "समीपस्थं, मध्यमं, दीर्घं च" योजना निर्मितवती अस्ति । प्रथमं, उपयोक्तृभ्यः उत्तमं उत्पाद-अनुभवं प्रदातुं उत्पाद-अनुसन्धानं विकासं च प्रौद्योगिकी-उन्नयनं च केन्द्रीक्रियताम्, द्वितीयं, डीलर-दल-निर्माणं सुदृढं कृत्वा उपयोक्तृ-चिपचिपाहटतां वर्धयितुं, अन्ततः, उपयोक्तृ-आवश्यकतानां विषये ध्यानं दत्तव्यम् दीर्घकालीनविक्रयवृद्धिं प्राप्तुं अधिकपूर्णविक्रयव्यवस्था।
रोवे "समीपस्थं, मध्यमं, दीर्घकालीनं च" योजनां निरन्तरं पालनं करिष्यति तथा च उत्पादानाम् सेवानां च निरन्तरं अनुकूलनं कृत्वा अत्यन्तं प्रतिस्पर्धात्मके वाहनबाजारे अधिकं महत्त्वपूर्णं स्थानं ग्रहीतुं प्रयतते।