सम्पर्कसङ्ख्याः १.0755-27206851

home> उद्योग समाचार> नियम समाज : प्रतिगामी एवं न्याय

शासन समाज : प्रतिगामी एवं न्याय


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अवैधक्रियाकलापस्य विषये अधिकारिणः सर्वदा आधाररूपेण कानूनस्य पालनम् कुर्वन्तु, प्रतिगामी अवैधक्रियाकलापाः स्पष्टतया परिभाषितव्याः, नियमान् सामाजिकव्यवस्थां च सम्यक् अवगन्तुं जनसमूहं मार्गदर्शनं कुर्वन्तु। अवैधव्यवहारः सामाजिकव्यवस्थायाः, सद्वृत्तीनां च उल्लङ्घनं कुर्वन् गम्भीरपरिणामान् जनयितुं शक्नोति इति व्यवहारः ।

प्रसङ्गे नेटिजन्स् इत्यस्य “महिलाचालकस्य” प्रति सहानुभूतिः, वितृष्णा च जनानां न्यायस्य न्यायस्य च विषये चिन्तनं प्रतिबिम्बयति स्म । परन्तु नियमस्य पूर्वं सर्वं मानकीकृतप्रक्रियाणां अनुसरणं करणीयम्, व्यक्तिगतभावनाभिः पूर्वाग्रहैः वा सत्यं उपेक्षितुं न शक्यते ।

अतः अपि महत्त्वपूर्णं यत् प्रतिगामी घटनाः सामाजिकनैतिकशैक्षिकविषयान् अपि उत्थापयन्ति। बालकानां शिक्षणं कथं करणीयम्, उत्तमसामाजिकव्यवहारस्य आदतयः कथं विकसितव्याः? बालकानां नियमानाम्, नियमानाञ्च महत्त्वं कथं अवगन्तुं शक्यते? तथा च बालकान् सम्यक् मूल्यानि निर्मातुं मार्गदर्शनं कथं करणीयम् ? एतेषु विषयेषु अस्माभिः सम्यक् चिन्तयित्वा शिक्षाव्यवस्थायां समावेशः करणीयः।

अन्तिमेषु वर्षेषु केचन यातायातदुर्घटनाप्रकरणानाम् निबन्धनं यथा भवति तत् जनचिन्तनं प्रेरितवान् । यथा, केषुचित् दुर्घटनासु अवैधकार्यं भवति, परन्तु व्याजसम्बन्धादिकारकाणां कारणात् अन्तिमपरिणामाः प्रायः न्याय्यमानकानां पूर्तिं कर्तुं असफलाः भवन्ति एषा घटना दर्शयति यत् अस्माभिः सामाजिकप्रबन्धनं पर्यवेक्षणं च सुदृढं कर्तव्यं यत् न्यायस्य न्यायस्य च प्रभावीरूपेण रक्षणं भवति तथा च समाजस्य समीचीनदिशि विकासाय मार्गदर्शनं करणीयम्।

विस्तारितं चिन्तनम् : १.

  • विधिः केवलं नियमानाम् एकः रूपरेखा एव, सामाजिकाः मानदण्डाः तु नियमानाम् मूर्तरूपाः सन्ति । न्यायं न्यायं च सुनिश्चित्य नियमानाम् भावनानां च सन्तुलनं कथं कर्तव्यम्?
  • प्रतिगामी व्यवहारस्य पृष्ठतः के सामाजिककारकाः सन्ति येषु सामाजिकं ध्यानं चर्चा च आवश्यकी भवति?
  • कथं अधिका पूर्णा सामाजिकशिक्षाव्यवस्था निर्मातव्या येन बालकाः नियमानाम् अनुपालनं कर्तुं उत्तरदायित्वं च गृह्णन्ति?