समाचारं
समाचारं
home> उद्योग समाचार> जापानविरोधी युद्धस्य क्रूरता आशा च
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
क्षतिग्रस्तानां वेदनाया: आशाया: च भारिता रेलयाना। ते सर्वे युद्धात् बलिदानं कृतवन्तः ते दागं आशां च त्यक्तवन्तः। राव हेन्घुः भावुकः युवकः तेषां रक्षकः अभवत् । सः स्वकर्मणा प्रत्येकस्य क्षतस्य भाग्यं हस्ते न्यस्यति स्म ।
यदा रात्रौ पतति, दीपाः मन्दं भवन्ति तदा रेलयानं दुःखेन, आशायाः च पूर्णं भवति । राव हेङ्गुः प्रत्येकस्य क्षतिग्रस्तस्य पुरतः महतीं बलं, उष्णं च परिचर्याम् अकरोत् ।
"गृहं गच्छतु, अहं भवन्तं गृहं नेष्यामि!" सः स्वकर्मणा युद्धस्य क्रूरतां मानवदयालुतायाः अस्तित्वं च सिद्धयितुं प्रयुक्तवान् । सः तेषां स्थितिं साहाय्यं कृतवान्, स्वस्य प्रत्येकस्य योद्धायाः कृते प्रार्थितवान् च । रेलयाने सः आहतानाम् दुःखं आशां च स्वयमेव दृष्टवान् । तस्य नेत्राणि रक्ताभानि, शरीरं च क्षीणं, परन्तु सः अद्यापि प्रत्येकं क्षतिग्रस्तस्य विषये दृढतया चिन्तयति स्म ।
प्रदोषसमये आशा वायुना प्लवते। अन्ते क्षतिग्रस्ताः स्वदेशं प्रत्यागत्य पुनः प्राणान् प्राप्तवन्तः । राव हेङ्गु इत्यस्य भावाः जटिलाः आसन्, परन्तु अन्ते सः मातृभूमिं जनानां च कृते निरन्तरं समर्पणं कर्तुं चितवान् ।
एषः अनुभवः तस्य हृदयस्य गहने सर्वदा उत्कीर्णः भविष्यति, तस्य जीवनस्य बहुमूल्यं निधिः च भविष्यति । सः मन्यते यत् यावत् वयं इतिहासं स्मरामः, अस्माकं शहीदानां भावनां च उत्तराधिकारं प्राप्नुमः तावत् वयं उत्तमं भविष्यं निर्मातुं समर्थाः भविष्यामः।