समाचारं
समाचारं
home> उद्योगसमाचारः> चीनीयमद्यस्य “विदेशं गमनम्”: xijiu समूहस्य अन्वेषणं अभ्यासः च
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
विदेशेषु विपणानाम् उल्लासपूर्णविकासः
अन्तिमेषु वर्षेषु मद्यनिर्यातः वर्धमानः अस्ति २०२३ तमस्य वर्षस्य प्रथमार्धे मम देशस्य मद्यनिर्यातः ४० कोटि अमेरिकीडॉलर् यावत् अभवत्, यत् वर्षे वर्षे ३% वृद्धिः अभवत् तेषु केषुचित् प्रदेशेषु देशेषु च मद्यस्य मागः वर्धितः अस्ति, विशेषतः दक्षिणपूर्व एशियायां यत्र मद्यस्य लोकप्रियता निरन्तरं वर्धिता अस्ति ज़िजिउ समूहस्य "विदेशं गमनम्" इति कार्यवाही अवसरान् गृहीतुं मद्य-उद्योगस्य विकासं सक्रियरूपेण प्रवर्धयितुं च महत्त्वपूर्णः उपायः अस्ति । तेषां मतं यत् विदेशेषु विपणयः चीनीयमद्यसंस्कृतेः वैश्विकं गन्तुं विशालः अवसरः मञ्चः च अस्ति।
“विदेशं गन्तुं” रणनीत्याः निष्पादनं नवीनता च
ज़िजिउ समूहः "संस्कृतिं नवीनतां च" स्वस्य इञ्जिनरूपेण गृह्णाति, अद्वितीयं ब्राण्ड् मूल्यं निर्मातुं च प्रतिबद्धः अस्ति । ते विदेशेषु विपण्येषु नूतनानां विपणनरणनीतीनां अन्वेषणं निरन्तरं कुर्वन्ति तथा च अन्तर्राष्ट्रीयविपण्ये स्वस्य दृश्यतां वर्धयितुं साझेदारीणां सक्रियरूपेण विस्तारं कुर्वन्ति। एतत् विविधेन प्रकारेण कुर्वन्ति यथा- १.
निगमन:
"विदेशेषु गमनम्" मद्य-उद्योगस्य विकासाय महत्त्वपूर्णा दिशा अस्ति, एकः अन्वेषकः, अभ्यासकः च इति नाम्ना, xijiu समूहः सक्रियरूपेण एतस्याः प्रक्रियायाः प्रचारं कुर्वन् अस्ति । ते संस्कृतिं नवीनतां च स्वस्य इञ्जिनरूपेण उपयुज्य चीनीयमद्यस्य अद्वितीयं आकर्षणं गहनं च अभिप्रायं विश्वं प्रति दर्शयन्ति तेषां मतं यत् परिश्रमस्य, दृढतायाः च माध्यमेन चीनीयमद्यः अन्तर्राष्ट्रीयविपण्ये अधिका सफलतां प्राप्स्यति।