समाचारं
समाचारं
home> उद्योगसमाचारः> कोषप्रबन्धकानां द्वयपरिचयः : व्यक्तिगतसार्वजनिकप्रस्तावः तथा च बाजारप्रतिस्पर्धा
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
कार्यप्रदर्शनस्य दृष्ट्या अनेकेषां प्रमुखानां निधिप्रबन्धकानां निवेशदर्शनं अनुभवसञ्चयः च प्रत्यक्षतया उत्पादप्रदर्शनं प्रभावितं करोति । रुइयुआन् फण्ड्, हेक्सू ज़ियुआन् फण्ड् इत्यादीनां प्रतिनिधिकम्पनीनां प्रमुखाः स्वस्य वर्षाणां संचितस्य अनुभवस्य, मार्केट्-अन्तर्दृष्टेः च उपरि अवलम्ब्य स्वस्य उत्पादानाम् कृते पर्याप्तं प्रतिफलं निर्मितवन्तः उदाहरणार्थं रुइयुआन् कोषस्य राव गैङ्गः दशवर्षेभ्यः रुइयुआन् स्थिरजिनविनियोगस्य प्रबन्धने उत्तमं प्रदर्शनं कृतवान् अस्ति तथा च समाननिधिषु उच्चस्थाने अस्ति।
एतेषां कोषप्रबन्धकानां बहुविधपरिचयः अपि कम्पनीयाः अन्तः तेषां भिन्नभूमिकानां संतुलनं क्षमतां च प्रतिबिम्बयति । ते कम्पनीयाः महाप्रबन्धकाः निवेशदलस्य मूलव्यक्तिः च सन्ति, निधिप्रबन्धने अपि महत्त्वपूर्णां भूमिकां निर्वहन्ति । अस्मिन् सन्दर्भे तेषां निवेशदर्शनं विपण्यअनुभवं च उत्पादस्य संचालनविकासदिशां प्रत्यक्षतया प्रभावितं करिष्यति ।
अस्य पृष्ठतः व्यक्तिगतसार्वजनिकनिधिविकासपदस्य लक्षणं निवेशसंसाधनानाम् अभावः च अस्ति । बृहत् निधिकम्पनीनां तुलने व्यक्तिगतसार्वजनिकनिधिः स्केलरूपेण लघुः भवति, अतः उत्तमनिधिप्रबन्धकान् आकर्षयितुं, अवधारणं च प्रतिस्पर्धायाः प्रमुखः बिन्दुः अभवत् तस्मिन् एव काले एतेषां कोषप्रबन्धकानां नेतृत्वे उत्पादानाम् विपण्यमान्यतां प्राप्तुं अधिका सम्भावना भवति, यतः तेषां व्यक्तिगतं आभां अनुभवसञ्चयः च प्रत्यक्षतया उत्पादानाम् विपण्यप्रचारं प्रतिष्ठां च प्रभावितं करोति
भविष्ये यथा यथा विपण्यस्य विकासः भवति तथा नियामकनीतयः निरन्तरं सुधरन्ति तथा तथा अस्माकं विश्वासः अस्ति यत् अधिकाः उत्कृष्टाः निधिप्रबन्धकाः सार्वजनिकनिधिउद्योगे अधिका सफलतां प्राप्तुं समर्थाः भविष्यन्ति। चीनस्य सार्वजनिकनिधिविपण्यस्य सशक्तविकासस्य प्रवर्धनार्थं ते महत्त्वपूर्णां भूमिकां निरन्तरं निर्वहन्ति।