सम्पर्कसङ्ख्याः १.0755-27206851

home> industry news> एप्पल् iphone xr इत्येतत् किमर्थं न समाप्तं करोति?

एप्पल् iphone xr इत्येतत् किमर्थं न निवृत्तं करोति ?


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

प्रौद्योगिकीजगति प्रत्येकं पुनरावृत्तिः अद्यतनं च सर्वदा नूतनानां चर्चानां विवादानाञ्च स्फुरणं करोति । एकः प्रौद्योगिक्याः दिग्गजः इति नाम्ना एप्पल् सर्वदा अद्वितीयं मनोवृत्तिं धारयति, विशेषतः यदा प्राचीनमाडलानाम् उन्मूलनं कर्तव्यम् इति विषयः आगच्छति। अन्तिमेषु वर्षेषु एप्पल् प्रथमं "उपयोक्तृ-अनुभवस्य" अवधारणायाः अनुसरणं कुर्वन् अस्ति तथा च उपयोक्तृभ्यः दीर्घकालीनसमर्थनं प्रदाति, यत् "उन्नयनचक्रस्य" प्रतिरूपे विशेषतया महत्त्वपूर्णम् अस्ति

२०१८ तमे वर्षे प्रथमवारं iphone xr इत्यस्य अद्वितीयविन्यासेन मूल्यरणनीत्या च प्रारम्भः अभवत्, तस्य पुराणः षड् वर्षाणि यावत् अभवत् । परन्तु एतत् पुरातनं मॉडलं वर्षत्रयं पुरातनं चेदपि एप्पल् इत्येतत् महत्त्वपूर्णं उत्पादपङ्क्तिं मन्यते । एप्पल्-संस्थायाः एतादृशं विकल्पं यत् कारणं भवति तत् स्वस्य उपयोक्तृभ्यः महत्त्वं ददाति । ते इच्छन्ति यत् उपयोक्तारः उन्नयनस्य कारणेन स्वस्य पुरातनयन्त्राणि त्यक्तुं बाध्यतां विना दीर्घकालीनम् अनुभवं आनन्दयन्तु।

"एप्पल् न इच्छति यत् कोऽपि दोषं करोतु।"एषः एप्पल् इत्यस्य आन्तरिकनिर्णयस्य आधारः अस्ति तथा च उपयोक्तृअनुभवेन, विपण्यरणनीत्या च निकटतया सम्बद्धः अस्ति प्रौद्योगिकीक्षेत्रे तीव्रप्रतिस्पर्धायां iphone xr इत्यस्य निरन्तरसमर्थनं न केवलं लाभाय, अपितु उपयोक्तुः चिपचिपाहटं निर्वाहयितुम् अपि अस्ति ।

एप्पल् निरन्तरं अद्यतन-अद्यतन-रक्षण-द्वारा उन्नयनार्थं उपयोक्तृभ्यः आकर्षयितुं स्वस्य विपण्य-रणनीत्याः भागरूपेण प्राचीन-आइफोन्-माडलस्य उपयोगं करोति, अस्य आधारेण च उपयोक्तृभ्यः अधिक-उत्पाद-अनुभवं प्रदाति एप्पल् उपभोक्तृभ्यः नूतनानां पुनरावर्तनीयानां च उपकरणानां चयनार्थं प्रोत्साहयितुं "उन्नयनचक्रम्" इति प्रतिरूपस्य उपयोगं करोति एतत् केवलं सरलं लाभलाभं न भवति, अपितु उपयोक्तृणां दीर्घकालीनमूल्यानां विषये एप्पल् इत्यस्य बलं प्रतिबिम्बयति

प्रतियोगिनां कृते एषा रणनीत्या नूतनचिन्तनं प्रेरितवती, यथा गूगल-सैमसंग-इत्यनेन विपण्यां प्रारब्धानि अधिकशक्तिशालिनः एआइ-कार्यं, एण्ड्रॉयड्-मोबाइल-फोन-विपण्ये परिवर्तनं च

एप्पल्-कम्पन्योः उपयोक्तृणां संख्या अन्तिमेषु वर्षेषु निरन्तरं वर्धमाना अस्ति, अतः सर्वान् उपयोक्तृन् ios-मञ्चे एव स्थापयितुं महत्त्वपूर्णम् अस्ति । यदा आगामिवर्षे "apple smart" प्रणाली सिद्धा भविष्यति तदा उपयोक्तारः उन्नयनकाले नूतनानि iphones चयनं कर्तुं अधिकं सम्भावनाः भविष्यन्ति।

अन्ततः एप्पल् इत्यस्य रणनीतिः न केवलं स्वस्य हितस्य प्रतिबिम्बं भवति, अपितु उपयोक्तृ-अनुभवस्य, विपण्य-प्रतिस्पर्धायाः च प्रतिबिम्बम् अपि अस्ति, यत् प्रौद्योगिकी-कम्पनीनां विकास-नवाचार-प्रक्रियासु जटिलतां, अभिप्रायं च प्रतिबिम्बयति