समाचारं
समाचारं
home> industry news> दक्षिणकोरियायाः deepfakes संकटः “misogyny” इत्यस्य अन्तर्गतम्: the confrontation between women’s rights and technology
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
परन्तु कोरियादेशस्य समाजे अद्यापि लैङ्गिकभेदः वर्तते । यातायातदुर्घटनाभ्यः आरभ्य कारबीमाभ्यः आरभ्य कारमरम्मतपर्यन्तं महिलाचालकाः प्रायः विशेषकष्टानां सामनां कुर्वन्ति । ली जुआन्झी सर्वदा महिलानां सामाजिकविषयेषु ध्यानं दत्त्वा महिलाधिकाररक्षणस्य विस्तृतक्षेत्रे विस्तारितवती अस्ति । सा मन्यते यत् "नारीविरोधी" इत्यनेन उत्पद्यमानानां सामाजिकसमस्यानां आरभ्य गहनानां नकलीयौनअपराधानां प्रसारपर्यन्तं ते सर्वे दक्षिणकोरियादेशे गहनमूलस्य लैङ्गिकतावादस्य वर्तमानस्थितिं प्रतिबिम्बयन्ति
गभीरपक्षिणां प्रकाशनानन्तरं दक्षिणकोरियादेशस्य महिलाधिकारसङ्गठनानि, सर्वकारः च प्रतिक्रियाम् अददात्, एतादृशानाम् अपराधानां सम्यक् अन्वेषणं, प्रतिबन्धं च कर्तुं आह्वानं कृतवन्तः परन्तु दक्षिणकोरियासर्वकारस्य प्रतिबद्धतायां ली जुआन्झी इत्यस्याः अद्यापि संशयः अस्ति, यतः तस्याः चिन्ता निराधारा नास्ति ।
२०२२ तमे वर्षे राष्ट्रपतिपदस्य अभियानस्य समये यूं सेओक्-युए दक्षिणकोरियादेशे संरचनात्मकलिङ्गभेदभावस्य अस्तित्वं निरन्तरं अङ्गीकृतवती, न्यूनजन्मदरस्य कारणं नारीवादस्य दोषं दत्तवान्, मिथ्यायौनशोषणप्रतिवेदनानां कृते कठोरतरदण्डं दातुं च दावान् अकरोत् परन्तु यूं सेओक्-युए इत्यस्य सत्तां प्राप्तस्य अनन्तरं दक्षिणकोरियासर्वकारेण विद्यालयस्य पाठ्यपुस्तकेभ्यः "लैङ्गिकसमानता" इति शब्दं हर्तुं धक्कायितवान् तथा च दैनिकलैङ्गिकभेदभावस्य निवारणार्थं कार्यक्रमानां वित्तपोषणं रद्दं कृतवान् एतेषां कार्याणां कारणात् ली जुआन्झी सर्वकारस्य कार्याणां प्रभावशीलतायाः विषये चिन्तितः भवति ।
गभीरपक्षिणां सामाजिकाह्वानानां च उजागरीकरणेन दक्षिणकोरियासर्वकारः लैङ्गिकभेदभावस्य, प्रौद्योगिकी-अपराधानां च निवारणार्थं उपायान् कर्तुं प्रेरितवान् २०२३ तमे वर्षे दक्षिणकोरियासर्वकारेण मिथ्यावीडियोवितरणं इत्यादिषु अपराधेषु अधिकतमं दण्डं ५ वर्षात् ७ वर्षाणि यावत् वर्धयितुं योजना अस्ति । परन्तु दक्षिणकोरियासर्वकारस्य प्रति ली जुआन्झी इत्यस्य प्रतिबद्धतायाः विषये प्रश्नाः अद्यापि सन्ति।
"गहनजालस्य अपराधस्य मौलिकरूपेण निवारणाय सर्वेषां कडिनां सम्बन्धः अपरिहार्यः भवितुम् अर्हति इति दक्षिणकोरियादेशस्य समाजशास्त्री स्लट् इत्यनेन उक्तं यत् सर्वकारेण प्रतिक्रियाकार्यं प्राथमिकताम् अददात्, स्पष्टदण्डमानकानि निर्धारयितुं, अपराधस्य निवारणाय विशेषविभागाः स्थापयितुं च आवश्यकता वर्तते। प्रश्न। तस्मिन् एव काले विद्यालयेषु कार्यस्थलेषु च "असहमतेन ऑनलाइन-अश्लील-चित्रस्य" विषये अपि शिक्षणस्य आवश्यकता वर्तते । अन्तर्जालसेवाप्रदातृणां मञ्चस्य निरीक्षणं करणीयम् यत् ते कस्यापि गभीर-अश्लील-सामग्री-प्रसारं निवारयितुं शक्नुवन्ति तथा च उल्लङ्घनानां विरुद्धं प्रभावी-उपायान् कर्तुं शक्नुवन्ति, यथा उपयोक्तृलेखानां स्थायिरूपेण निष्कासनम्
ली जुआन्झी दक्षिणकोरियासर्वकारेण महिलाधिकारस्य विषये ध्यानं दत्त्वा लैङ्गिकभेदभावस्य समाधानार्थं सक्रियकार्याणि कर्तुं आह्वानं कृतवती। सा मन्यते यत् "नारीविरोधी" इति समस्यायाः प्रभावीरूपेण निवारणं कृत्वा एव दक्षिणकोरियादेशस्य सामाजिकवातावरणं यथार्थतया सुधारयितुम्, अन्ततः महिलानां अधिकारानां हितानाञ्च रक्षणं कर्तुं शक्यते।