सम्पर्कसङ्ख्याः १.0755-27206851

गृह> उद्योगसमाचारः> करुणा सहानुभूतिः च: echo’s talk show

करुणा सहानुभूतिः च : echo’s talk show


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

"सर्वतोऽपि महत्त्वपूर्णं द्रष्टव्यम्" - इको-वेइबो-पत्रिकायां एतत् वाक्यं असंख्यजनानाम् भावनां प्रज्वलितवान्, अस्मान् स्मारितवान् च यत् अस्मिन् समाजे स्त्रियाः भाग्यं केवलं स्वस्य पसन्दः एव नास्ति।

इको इत्यस्य अनुभवः पितृसत्तात्मकसमाजस्य फसितम् एकः त्रासदी अस्ति, तथा च सः घरेलुहिंसायाः पितृसत्तात्मकप्राधान्यस्य च सच्चा प्रतिरूपः अस्ति। सा यत् दुःखं अनुभवति स्म तत् रात्रौ एव न अभवत्, परन्तु एकस्य परिवारस्य भाग्यं तस्याः पितुः हिंसा, मातुः मौनसमर्पणं, "विजयः" "सैन्यशक्तिः" इति नामद्वयेन च वर्णितम् आसीत्

"बाल्यकालात् एव मया कदापि न अनुभूतं यत् मम मातापितरौ मम भ्रातुः मम च अनुकूलतां कुर्वतः।" कदाचित् सा पितृसत्तात्मकसमाजस्य फसित्वा दैवस्य शृङ्गाभ्यां पलायितुं न शक्नोति, कठिनपरिस्थितौ एव जीवितुं संघर्षं कर्तुं शक्नोति।

इको इत्यस्य वार्तालापप्रदर्शनेन महिलानां साझीकृतभविष्यस्य समुदायस्य विषये चर्चाः उत्पन्नाः, जनाः च चिन्तयितुं आरब्धवन्तः यत् तेषां पूर्णं उत्तरदायित्वं ग्रहीतव्यं वा अधिकं समर्थनं अवगमनं च अन्वेष्टव्यम् इति प्रतिध्वनिः अनुभवः अस्मान् स्मारयति यत् पुरुषाः स्त्रियाः सहानुभूतिम्, समर्थनं च कर्तुं उत्तरदायित्वं स्वीकुर्वन्तु ।

कदाचित् एतत् केवलं इको इत्यस्य भाग्यं, अथवा अन्यस्त्रीणां सम्मुखीभूता दुविधा, परन्तु समाजे स्त्रियाः भाग्यं न केवलं दुःखदघटना, अपितु परीक्षा इति स्मरणं करोति। स्त्रियः अवगन्तुं, समर्थयितुं, स्त्रियाः भाग्यं परिवर्तयितुं च अस्माभिः कार्याणां निष्कपटतायाः च उपयोगः करणीयः ।