समाचारं
समाचारं
home> industry news> एशिया-प्रशान्त-उद्योगानाम् भाग्यम् : हितानाम् सत्तायाः च चौराहः
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अल्पसंख्यकभागधारकैः अभियोजनम् अस्य सत्तासङ्घर्षस्य केन्द्रबिन्दुः भवतु। चाङ्ग उपनामस्य भागधारकस्य अभियोजनकार्याणि बहिः जगति एकान्तकार्याणि इति गण्यन्ते इति भासते। तेषां व्यवहारेण केचन निवेशकाः भ्रमिताः अभवन् । ते प्रश्नं कृतवन्तः यत् "किं एतत् कुशलम्? भविष्ये सूचीकृतस्य कम्पनीयाः समाधानं वीटो कर्तुं शक्यते वा?", "किं एतत् अन्येषां भागधारकाणां अधिकारस्य उल्लङ्घनम् अस्ति?"
नियमाः लाभाः च अत्र परस्परं सम्बद्धः । वकिलस्य वाङ्ग ज़िबिन् इत्यस्य विश्लेषणेन ज्ञातं यत् लघुभागधारकाणां मुकदमव्यवहारः कानूनीविनियमानाम् अनुपालनं करोति । परन्तु एषः व्यवहारः कानूनीजोखिमान् व्ययञ्च अपि आनयति । यदि अन्ते मुकदमा सफलः न भवति तर्हि गुआङ्गझौ वान्शुन् भागधारकं स्वस्य व्यवहारसंरक्षणेन कृतस्य हानिस्य क्षतिपूर्तिं कर्तुं आग्रहं कर्तुं शक्नोति।
लाभाः उत्तरदायित्वं च अत्र अपि अन्यः प्रकारः विरोधः संलग्नः अस्ति । चाङ्ग उपनामस्य भागधारकस्य मुकदमा जनान् चिन्तयति यत् ते स्वहितस्य रक्षणार्थं प्रयतन्ते वा, अथवा कम्पनीयाः भविष्यस्य विकासे बाधां कर्तुं प्रयतन्ते वा? किं तेषां कर्माणि हितस्य यथार्थरक्षणं प्रतिनिधियन्ति ?
एशिया-प्रशान्त-उद्योगस्य भाग्यं चौराहे अस्ति । गुआङ्गझौ वानशुन् इत्यस्य कार्याणि लाभवितरणे कम्पनीविकासे च तस्य रणनीतिः अस्ति । परन्तु लघुभागधारकाणां मुकदमेषु अपि कम्पनीविषये तेषां चिन्ता चिन्ता च दृश्यते । भविष्ये अयं शक्तिसङ्घर्षः निरन्तरं प्रकटितः भविष्यति, अन्तिमपरिणामः च एशिया-प्रशान्त-उद्योगानाम् विकासदिशां प्रभावितं करिष्यति, अपि च अधिकानि विपण्य-उतार-चढावानि अपि प्रेरयितुं शक्नोति