सम्पर्कसङ्ख्याः १.0755-27206851

home> industry news> जलान्तरे बाया का चमत्कार : पुरातात्विक उत्खननतः संरक्षणसफलतापर्यन्तम्

बाया-नगरस्य जलान्तर-चमत्काराः : पुरातत्त्वीय-उत्खननात् आरभ्य संरक्षण-सफलतापर्यन्तं


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

प्रारम्भिकगोताखोरी-अन्वेषणात् अद्यतन-संरक्षितक्षेत्रपर्यन्तं बाया-नगरस्य जलान्तर-जगतः पुरातत्त्वकथा निरन्तरं विकसिता अस्ति । १९६० तमे दशके जलान्तरस्य छायाचित्रकारः रैमोण्डो बुचरः बाया खातेः जलान्तरस्य भग्नावशेषान् आविष्कृतवान् तस्य छायाचित्रणेन इतिहासस्य खिडकी उद्घाटिता, प्राचीननगरस्य भग्नावशेषाणां रहस्यं च विश्वस्य समक्षं प्रकाशितम् एते छायाचित्राः न केवलं दृश्यनिधिः, अपितु एकस्य युगस्य साक्षिणः अपि सन्ति, येषु बाया-नगरस्य ऐतिहासिकवृष्टिः, सभ्यतायाः उत्तराधिकारः च अभिलेखिताः सन्ति ।

पुरातत्त्वीय उत्खननस्य परिणामाः निरन्तरं उद्भवन्ति, हॉलस्य भग्नावशेषात् आरभ्य प्रतिमापर्यन्तं, विलातः ​​आरभ्य परिसरेषु यावत्, प्रत्येकं भग्नावशेषः बाया-नगरस्य जलान्तरसभ्यतायाः कथां कथयति तेषु पोर्ट् जूलियनस्य बाह्यबन्दरप्रवेशद्वारस्य अवशेषाः बाया-नगरस्य समृद्धं इतिहासं प्रकाशयन्ति, नीरो-महोदयस्य विला पिसो-नगरस्य जब्धस्य कथा अपि बाया-नगरस्य शक्तिं रहस्यं च प्रकाशयति, सम्राट् हैड्रियनस्य मृत्युस्थानं च महत्त्वपूर्णः भागः अस्ति पुरातात्विक अन्वेषणस्य।

बाइया-नगरस्य जलान्तरनिधिनां रक्षणार्थं इटली-सर्वकारेण "बैया-जलान्तर-पुरातत्व-उद्यानं" स्थापितं, यत् न केवलं संरक्षितक्षेत्रं, अपितु सांस्कृतिक-आदान-प्रदानस्य मञ्चम् अपि अस्ति निजीप्रतिभानां संसाधनानाञ्च निवेशस्य माध्यमेन उद्यानेन पुरातत्त्वपरियोजनानां विकासस्य साक्षात्कारः कृतः, तथा च गोताखोरी पर्यटकाः बाया-नगरस्य जलान्तर-सांस्कृतिक-दृश्यस्य अनुभवं कर्तुं शक्नुवन्ति, येन पर्याप्तं व्यावसायिकं मूल्यं निर्मितम्

अद्यत्वे बाया-अण्डरवाटर-नगरं गोताखोरी-उत्साहिनां कृते स्वर्गं जातम् अस्ति । एते गोताखोरीस्थलानि केवलं आकर्षणानि न सन्ति, अपितु इतिहासं यथार्थं च संयोजयति सेतुः, पूर्वकथानां वर्तमानजीवनेन सह मिश्रणं करोति ।