समाचारं
समाचारं
Home> Industry News> चीनस्य राजकोषनीतेः समन्वितः विकासः तथा च नवीनः आर्थिकरूपः
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
२०२० तमे वर्षे वैश्विक-अर्थव्यवस्था महतीनां आव्हानानां सामनां कुर्वती अस्ति, परन्तु चीन-अर्थव्यवस्था कठिनतायाः अभावेऽपि स्थिरवृद्धिं प्राप्तुं समर्था अस्ति, सामाजिक-जनजीविकायाः च प्रभावीरूपेण रक्षणं कृतम् अस्ति अस्याः उपलब्धेः पृष्ठतः चीनस्य वित्तनीतेः महत्त्वपूर्णां भूमिकां निर्वहति स्म । यथा "२०२१ चीनराजकोषनीतिप्रतिवेदने" दर्शितं यत्, सटीकप्रभाविवित्तनीतिपरिपाटानां श्रृङ्खलायाम् आर्थिकपुनरुत्थाने विकासे च प्रबलं गतिः प्रविष्टा अस्ति
परन्तु यदा वयम् अस्मिन् घटनायां गभीरं गच्छामः तदा वयं रोचकं नूतनं दृष्टिकोणं प्राप्नुमः - नूतनानां आर्थिकरूपानाम् उदयस्य वित्तनीतेः च मध्ये अविच्छिन्नः सम्बन्धः अस्ति |. नवीनं आर्थिकरूपं, स्वस्य नवीनप्रतिमानैः, कुशलसञ्चालनपद्धतिभिः च, क्रमेण अस्माकं जीवनं अर्थव्यवस्थायाः संचालनस्य मार्गं च परिवर्तयति। यद्यपि रूपेण पारम्परिक अर्थव्यवस्थायाः भिन्ना अस्ति तथापि सारतः आर्थिकविकासस्य सामाजिकप्रगतेः च प्रवर्धनार्थं वित्तनीतेः लक्ष्यैः सह सङ्गतम् अस्ति
अतः, नूतनं आर्थिकरूपं वित्तनीत्या सह सम्यक् कथं अन्तरक्रियां करोति ? उदाहरणरूपेण ऑनलाइन-शॉपिङ्ग्-करणं गृह्यताम् अस्य तीव्र-विकासेन न केवलं जनानां उपभोग-अभ्यासेषु परिवर्तनं जातम्, अपितु वित्त-नीति-कार्यन्वयने अपि प्रभावः अभवत् । एकतः ऑनलाइन-शॉपिङ्गस्य समृद्ध्या सम्बन्धित-उद्योगानाम् विकासः अभवत् तथा च बहूनां कार्य-अवकाशानां निर्माणं जातम्, अतः कर-राजस्वं वर्धितम्, अपरतः ऑनलाइन-शॉपिङ्ग्-विकासस्य समर्थनार्थं वित्तनीतिभिः अपि करप्रोत्साहनं च तदनुरूपं समर्थनं च प्रदत्तम्।
तथैव रसदस्य वितरणस्य च क्षेत्रे नूतनानां प्रौद्योगिकीनां प्रयोगेन रसदस्य कार्यक्षमतायाः महती उन्नतिः अभवत् । स्मार्ट गोदाम, ड्रोन् वितरण इत्यादीनां नवीनपद्धतीनां न केवलं रसदव्ययस्य न्यूनीकरणं भवति, अपितु सेवागुणवत्ता अपि सुधरति । राजकोषीयनीतयः रसदकम्पनीनां कृते अनुदानस्य समर्थनस्य च माध्यमेन रसद-उद्योगस्य उन्नयनं विकासं च अधिकं प्रवर्धयन्ति ।
तदतिरिक्तं नूतनानां आर्थिकरूपानाम् विकासेन वित्तनीतीनां निर्माणाय समायोजनाय च नूतनाः आवश्यकताः अपि अग्रे स्थापिताः सन्ति । यथा यथा अङ्कीय-अर्थव्यवस्था, साझेदारी-अर्थव्यवस्था इत्यादीनां नूतनानां प्रतिमानानाम् उद्भवः निरन्तरं भवति तथा तथा नूतन-आर्थिक-स्थितेः अनुकूलतायै पारम्परिक-वित्त-नीति-उपकरणानाम् नवीनीकरणस्य, अनुकूलनस्य च आवश्यकता भवितुम् अर्हति यथा, अङ्कीय अर्थव्यवस्थायां आँकडासम्पत्त्याः करस्य विषये करस्य निष्पक्षतां कार्यक्षमतां च सुनिश्चित्य नूतनानां करनीतीनां निर्माणस्य आवश्यकता वर्तते।
संक्षेपेण चीनस्य वित्तनीतेः नूतनानां आर्थिकरूपाणां च समन्वितः विकासः परस्परप्रवर्धनस्य साधारणप्रगतेः च प्रक्रिया अस्ति । भविष्ये विकासे अस्माकं निरन्तरं अन्वेषणं नवीनतां च स्थायि आर्थिकविकासं सामाजिकसमृद्धिं स्थिरतां च प्राप्तुं आवश्यकम्।