समाचारं
समाचारं
Home> Industry News> "वैश्विक-आपूर्ति-शृङ्खलायां अमेरिकी-व्यापार-प्रथानां प्रभावः"
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अमेरिकादेशेन एतादृशः व्यापारसंरक्षणव्यवहारः प्रथमं विनिर्माणस्य प्रतिमानं प्रभावितं करोति । वैश्विकश्रमविभागस्य उपरि निर्भराः बहवः कम्पनयः आपूर्तिशृङ्खलायां व्यत्ययस्य, व्ययस्य महतीवृद्धेः च जोखिमस्य सामनां कुर्वन्ति ।
कच्चामालस्य आपूर्तितः उत्पादनिर्माणविक्रयपर्यन्तं प्रत्येकं कडिः प्रभावितः अस्ति । यथा, केषाञ्चन प्रमुखघटकानाम् आपूर्तिः अवरुद्धा अस्ति, येन उत्पादनं स्थगितम्, वितरणसमये विलम्बः च अभवत् ।
रसद-उद्योगस्य कृते एषः प्रभावः उपेक्षितुं न शक्यते । वायुमालवाहनपरिवहनं महत्त्वपूर्णं रसदपद्धत्या विशेषतया प्रभावितम् अस्ति ।
माङ्गल्याः अनिश्चिततायाः वर्धनेन विमानसेवानां कृते मार्गस्य योजना, क्षमतायाः व्यवस्था च कठिनता अभवत् । मूलतः स्थिराः मालवाहक-आदेशाः अस्थिराः अभवन्, विमान-अधिवासस्य दरं न्यूनीकृतम्, परिचालनव्ययः च वर्धितः ।
तस्मिन् एव काले व्यापारबाधानां कारणेन मालस्य सीमाशुल्कनिष्कासनसमयः दीर्घः भवति, गोदामव्ययः, रसदजोखिमः च वर्धते ।
तदतिरिक्तं अमेरिकीव्यापारनीतिः उपभोक्तृहितं अपि प्रभावितं करोति । मालस्य आपूर्तिः न्यूनीभवति, मूल्यानि वर्धन्ते, उपभोक्तृणां विकल्पाः न्यूनाः भवन्ति ।
अस्मिन् सन्दर्भे कम्पनीभिः जोखिमानां न्यूनीकरणाय नूतनानि विपणयः, आपूर्तिशृङ्खलासाझेदाराः च अन्वेष्टव्याः भवन्ति । केचन कम्पनयः अन्यदेशेषु क्षेत्रेषु च ध्यानं प्रेषयितुं आरभन्ते, वैश्विकआपूर्तिशृङ्खलानां पुनर्गठनं प्रवर्धयन्ति ।
संक्षेपेण वक्तुं शक्यते यत् अमेरिकी-देशस्य व्यापार-संरक्षण-व्यवहारेन वैश्विक-अर्थव्यवस्थायां बहवः नकारात्मकाः प्रभावाः अभवन्, तथा च सर्वेषां देशानाम् एकत्र कार्यं कृत्वा न्यायपूर्णं मुक्तं च व्यापार-वातावरणं निर्वाहयितुम् आवश्यकम् |.