समाचारं
समाचारं
Home> Industry News> "विदेशेषु डोर-टू-डोर एक्सप्रेस् वितरणं तथा च चीनस्य विनिर्माण-उद्योगस्य घरेलु-माङ्ग-दुविधा"।
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
विदेशेषु एक्स्प्रेस् वितरणव्यापारस्य विकासस्य स्थितिः
विदेशेषु द्वारे द्वारे द्रुतवितरणं, सुविधाजनकरसदसेवाप्रतिरूपरूपेण, अन्तिमेषु वर्षेषु विश्वे तीव्रगत्या विकसितम् अस्ति । उपभोक्तारः ऑनलाइन-शॉपिङ्ग्-मञ्चानां माध्यमेन माल-क्रयणं कुर्वन्ति, व्यापारिणः च उपभोक्तृभ्यः प्रत्यक्षतया मालस्य वितरणार्थं विश्वसनीय-एक्स्प्रेस्-वितरण-सेवाः चयनं कुर्वन्ति । इदं सेवाप्रतिरूपं उपभोक्तृणां शॉपिङ्गसुविधायाः समयसापेक्षतायाः च आवश्यकताः बहुधा पूरयति । परन्तु विदेशेषु द्वारे द्वारे द्रुतवितरणस्य विकासः सुचारुरूपेण न अभवत् । रसद-परिवहन-प्रक्रियायाः कालखण्डे वयं प्रायः संकुल-हानिः, क्षतिः, विलम्बः इत्यादीनि समस्यानां सामनां कुर्मः एताः समस्याः न केवलं उपभोक्तृणां शॉपिङ्ग-अनुभवं प्रभावितयन्ति, अपितु एक्स्प्रेस्-वितरण-कम्पनीभ्यः किञ्चित् आर्थिकहानिम् अपि आनयन्तिचीनस्य विनिर्माण-उद्योगे दुर्बल-घरेलु-माङ्गस्य परोक्ष-प्रभावः विदेशेषु द्वारे द्वारे द्रुत-वितरणस्य उपरि
चीनस्य विनिर्माणस्य उल्लासस्य न्यूनतायाः, जुलैमासे दुर्बलस्य घरेलुमागधस्य च प्रभावः विदेशेषु द्वारे द्वारे द्रुतवितरणव्यापारे अप्रत्यक्षः किन्तु अवहेलना न कर्तव्यः। विनिर्माणक्रयणमात्रासूचकाङ्कः उल्लास-बस्ट-रेखायाः अधः पतितः, यस्य अर्थः अस्ति यत् निगम-उत्पादन-क्रियाकलापाः मन्दाः अभवन्, येन कच्चामालस्य, वस्तूनाम् च परिसञ्चरण-माङ्गं किञ्चित्पर्यन्तं न्यूनीकृतम् अस्ति यदा घरेलुनिर्माणमागधा अपर्याप्तं भवति तदा कम्पनयः उत्पादनपरिमाणं न्यूनीकृत्य कच्चामालं क्रेतुं शक्नुवन्ति । एतेन न केवलं कच्चामालसूचकाङ्के न्यूनता भवति, अपितु तत्सम्बद्धेषु रसदस्य परिवहनस्य च आवश्यकतासु तदनुरूपं न्यूनता अपि भवति विदेशेषु द्रुतवितरणव्यापारस्य कृते अस्य अर्थः अस्ति यत् घरेलुनिर्माणात् द्रुतवितरणआदेशाः न्यूनाः भवितुम् अर्हन्ति ।सामनाकरणरणनीतयः भविष्यस्य सम्भावनाश्च
वर्तमानचुनौत्यस्य सामना कर्तुं एक्स्प्रेस् डिलिवरी कम्पनीनां, निर्माणकम्पनीनां च तदनुरूपाः रणनीतयः स्वीकर्तुं आवश्यकाः सन्ति । एक्स्प्रेस् डिलिवरी कम्पनीभिः सेवागुणवत्तां सुदृढां कर्तव्यं, रसदं वितरणप्रक्रियाश्च अनुकूलितुं, संकुलसुरक्षायां समये वितरणदरेषु च सुधारः करणीयः। तस्मिन् एव काले रसदपरिवहनस्य सटीकं पूर्वानुमानं अनुकूलनं च कर्तुं परिचालनव्ययस्य न्यूनीकरणाय च बृहत्दत्तांशः, कृत्रिमबुद्धिः इत्यादयः उन्नताः तकनीकीसाधनाः उपयुज्यन्ते विनिर्माणकम्पनीनां अभिनवसंशोधनविकासयोः निवेशं वर्धयितुं, उत्पादस्य गुणवत्तां वर्धितमूल्यं च सुधारयितुम्, घरेलुविदेशीयविपण्येषु सक्रियरूपेण विस्तारं कर्तुं, विपण्यप्रतिस्पर्धां वर्धयितुं च आवश्यकता वर्तते। तदतिरिक्तं विनिर्माण-उद्योगस्य परिवर्तनं उन्नयनं च समर्थयितुं, घरेलु-माङ्गं उत्तेजितुं, उद्यमानाम् कृते उत्तमं विकास-वातावरणं निर्मातुं च सर्वकारेण प्रासंगिकनीतयः अपि प्रवर्तनीयाः |. दीर्घकालं यावत् वैश्विक-अर्थव्यवस्थायाः पुनरुत्थानस्य चीनस्य विनिर्माण-उद्योगस्य संरचनात्मक-समायोजनेन अनुकूलनेन च विदेशेषु एक्स्प्रेस्-वितरण-व्यापारस्य अद्यापि व्यापक-विकास-संभावनाः सन्ति यावत् यावत् एक्स्प्रेस्-वितरण-कम्पनयः, निर्माण-कम्पनयः च अवसरान् गृह्णीयुः, आव्हानानां सक्रियरूपेण प्रतिक्रियां दातुं शक्नुवन्ति, स्वस्य शक्तिं निरन्तरं सुधारयितुं च शक्नुवन्ति, तावत् ते भयंकर-विपण्य-प्रतियोगितायां स्थायि-विकासं प्राप्तुं समर्थाः भविष्यन्ति |. संक्षेपेण, विदेशेषु एक्स्प्रेस्-वितरण-व्यापारः चीनस्य विनिर्माण-उद्योगस्य विकासेन सह निकटतया सम्बद्धः अस्ति । वर्तमान आर्थिकस्थितौ द्वयोः पक्षयोः मिलित्वा आव्हानानां सामना कर्तुं परस्परं लाभप्रदं, विजय-विजयं च विकासं प्राप्तुं आवश्यकता वर्तते।