समाचारं
समाचारं
गृह> उद्योगसमाचारः> विदेशेषु द्वारे द्वारे द्रुतवितरणस्य श्रृङ्खलाभोजनागारस्य वित्तीयप्रदर्शनस्य च सम्भाव्यसम्बन्धः
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
प्रथमं श्रृङ्खलाभोजनागारकम्पनीनां वित्तीयप्रदर्शनं पश्यामः चीनशृङ्खलाभण्डारस्य मताधिकारसङ्घस्य सर्वेक्षणस्य अनुसारं अधिकांशनमूनानां गतवर्षे राजस्ववृद्धिः अभवत् । अस्याः वृद्धेः पृष्ठतः ब्राण्ड् अनुकूलनं, विपण्यरणनीतिसमायोजनं, परिवर्तनशीलाः उपभोक्तृमागधाः च सन्ति । यथा, द्रुतभोजनस्य ब्राण्ड्-संस्थाः आधुनिक-द्रुत-गति-जीवनस्य अधिकं सङ्गतिं कृत्वा भोजन-सङ्कुलं प्रक्षेप्य अनेकेषां कार्यालय-कर्मचारिणां अनुग्रहं आकर्षितवन्तः, अतः विक्रय-वृद्धिः प्राप्ता
परन्तु विदेशेषु द्रुतप्रसवस्य घटनायाः प्रभावः जनानां उपभोगाभ्यासेषु जीवनशैल्यां च किञ्चित्पर्यन्तं प्रभावितः अस्ति । वैश्वीकरणस्य सन्दर्भे जनाः विश्वस्य सर्वेभ्यः वस्तूनि सहजतया क्रेतुं शक्नुवन्ति, येन उपभोक्तृणां विकल्पाः अधिकविविधाः भवन्ति । तस्मिन् एव काले विदेशेषु द्रुतवितरणस्य सुविधायाः कारणात् जनानां शॉपिङ्गस्य अपेक्षा अपि परिवर्तिता अस्ति ते आशान्ति यत् घरेलु उत्पादवितरणं अपि तथैव कार्यक्षमतां सुविधां च प्राप्तुं शक्नोति।
श्रृङ्खलाभोजनकम्पनीनां कृते उपभोक्तृमागधायां परिवर्तनं महत्त्वपूर्णम् अस्ति । विदेशेषु द्रुतवितरणेन उपभोक्तृवृत्तिपरिवर्तनेन उपभोक्तृणां भोजनसेवानां आवश्यकता अपि वर्धन्ते । ते न केवलं व्यञ्जनानां स्वादं गुणवत्तां च प्रति ध्यानं ददति, अपितु भोजनस्य वातावरणं, सेवादक्षता, वितरणवेगं च प्रति ध्यानं ददति। एतासां आवश्यकतानां पूर्तये श्रृङ्खलाभोजनागारकम्पनीभ्यः प्रौद्योगिकी-नवीनीकरणे, प्रतिभाप्रशिक्षणे, सेवा-अनुकूलने च निवेशं वर्धयितुं भवति ।
तदतिरिक्तं विदेशेषु द्वारे द्वारे द्रुतवितरणेन अपि श्रृङ्खलाभोजनकम्पनीः विपण्यविस्तारः कथं करणीयः इति चिन्तयितुं प्रेरिताः सन्ति । घोरप्रतिस्पर्धायुक्ते विपण्यवातावरणे केवलं अफलाइनभण्डारस्य उपरि अवलम्ब्य उद्यमानाम् विकासस्य आवश्यकताः पूर्तयितुं न शक्यते अनेकाः श्रृङ्खलाभोजनागारकम्पनयः उपभोक्तृणां द्वारे स्वादिष्टं भोजनं वितरितुं टेकआउट् मञ्चैः सह सहकार्यं कृत्वा अथवा स्वकीयानि ऑनलाइन-आदेश-वितरण-प्रणालीं स्थापयित्वा, ऑनलाइन-विक्रय-चैनेल्-अन्वेषणं कर्तुं आरब्धाः सन्ति मॉडले एषः परिवर्तनः न केवलं कम्पनीं प्रति नूतनानि राजस्वस्रोतानि आनयति, अपितु ब्राण्ड्-दृश्यतां प्रभावं च वर्धयति ।
तस्मिन् एव काले विदेशेषु द्वारे द्वारे रसदप्रतिरूपं श्रृङ्खलाभोजनकम्पनीनां कृते अपि सन्दर्भं प्रदाति । कुशलं रसदं वितरणप्रणाली च, सटीकं सूचीप्रबन्धनं तथा च सम्यक् विक्रयोत्तरसेवाः सर्वे क्षेत्राणि सन्ति येषु श्रृङ्खलाभोजनागारकम्पनयः शिक्षितुं सुधारं च कर्तुं शक्नुवन्ति। उन्नतरसदप्रौद्योगिक्याः प्रबन्धनस्य च अनुभवस्य परिचयं कृत्वा श्रृङ्खलाभोजनागारकम्पनयः व्ययस्य न्यूनीकरणं कर्तुं कार्यक्षमतां च सुधारयितुं शक्नुवन्ति, अतः कम्पनीयाः प्रतिस्पर्धां वर्धयितुं शक्नुवन्ति
संक्षेपेण यद्यपि विदेशेषु द्वारे द्वारे द्रुतप्रसवः, श्रृङ्खलाभोजनं च भिन्नक्षेत्रद्वयं दृश्यते तथापि तयोः सम्बन्धः उपेक्षितुं न शक्यते एतान् परिवर्तनान् तीक्ष्णतया गृहीत्वा सक्रियरूपेण समायोजनानि नवीनतानि च कृत्वा एव श्रृङ्खलाभोजनकम्पनयः भयंकरबाजारप्रतिस्पर्धायां अजेयाः एव तिष्ठितुं शक्नुवन्ति।