समाचारं
समाचारं
Home> उद्योग समाचार> बहुराष्ट्रीय औषधकम्पनीनां परिवर्तनस्य पृष्ठतः रसद आपूर्तिश्रृङ्खलायां सम्भाव्यः प्रभावः
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
वैश्विक-आर्थिक-एकीकरणस्य सन्दर्भे निगम-सञ्चालन-निर्णयाः प्रायः बहु-कारक-संयोजनस्य परिणामः भवन्ति । उद्यमस्य उत्पादनस्य विक्रयस्य च सर्वेषु पक्षेषु प्रचलति मुख्यकडिः इति रूपेण रसद-आपूर्ति-शृङ्खला स्वतः एव महत्त्वपूर्णा अस्ति । औषध-उद्योगं उदाहरणरूपेण गृहीत्वा औषधानां अनुसन्धानं विकासं च, उत्पादनं, परिवहनं, विक्रयणं च सर्वं कुशल-स्थिर-रसद-समर्थनात् अविभाज्यम् अस्ति
यदा बहुराष्ट्रीय औषधकम्पनयः रणनीतिकसमायोजनं कुर्वन्ति, यथा कर्मचारिणां परिच्छेदनं, सहायककम्पनीनां विक्रयणं च, तदा रसदव्ययः एकः विचारः भवति यस्य अवहेलना कर्तुं न शक्यते कुशलं रसदं व्ययस्य न्यूनीकरणं कर्तुं शक्नोति तथा च निगमस्य प्रतिस्पर्धां वर्धयितुं शक्नोति तद्विपरीतम्, दुर्बलरसदसम्बद्धतायाः कारणेन व्ययस्य वृद्धिः भवितुम् अर्हति तथा च कम्पनीः तपस्या उपायं कर्तुं बाध्यन्ते यथा, औषधस्य परिवहनस्य समये कठोरतापनियन्त्रणस्य आवश्यकताः, समये वितरणं च सुनिश्चित्य उन्नतरसदप्रौद्योगिक्याः प्रबन्धनपद्धतीनां च आवश्यकता भवति एकदा रसदक्षेत्रे समस्याः भवन्ति तदा औषधानां गुणवत्ता प्रभाविता भवितुम् अर्हति तथा च कम्पनीयाः प्रतिष्ठायाः क्षतिः भविष्यति, येन विपण्यभागः आर्थिकलाभः च अधिकं प्रभावितः भविष्यति
आधुनिकरसदव्यवस्थायां एयर एक्स्प्रेस् इत्यस्य महत्त्वपूर्णा भूमिका अस्ति । द्रुतगतिना कार्यकुशलतायाः च कारणात् बहुराष्ट्रीयकम्पनीनां कृते बहुमूल्यं तात्कालिकं च वस्तूनि परिवहनस्य प्राधान्यपद्धतिः अभवत् औषध-उद्योगस्य कृते नवविकसित-औषध-नमूनानि, तत्काल-आवश्यक-चिकित्सा-उपकरणम् इत्यादयः एयर-एक्स्प्रेस्-यानेन परिवहनं कर्तुं शक्यन्ते ।
तथापि एयर एक्सप्रेस् सेवा सिद्धा नास्ति । अस्य उच्चव्ययः उद्यमानाम् उपरि अधिकं आर्थिकदबावं जनयितुं शक्नोति । विशेषतः केषाञ्चन बहुराष्ट्रीय औषधकम्पनीनां कृते ये व्ययनियन्त्रणदबावस्य सामनां कुर्वन्ति, तेषां कृते एयर एक्स्प्रेस् इत्यस्य उपयोगे विचारं कुर्वन्तः व्ययस्य लाभस्य च तौलनं कर्तव्यं भवति ।
तदतिरिक्तं वैश्विकराजनैतिक-आर्थिक-स्थितौ परिवर्तनस्य प्रभावः एयर-एक्स्प्रेस्-उद्योगे अपि भविष्यति, यत् क्रमेण तस्य सेवासु अवलम्बितानां बहुराष्ट्रीय-औषध-कम्पनीनां प्रभावं करिष्यति |. यथा, व्यापारघर्षणानां कारणेन शुल्कस्य वृद्धिः, परिवहनप्रतिबन्धाः इत्यादयः विषयाः भवितुम् अर्हन्ति, येन परिवहनव्ययः वर्धते, एयरएक्स्प्रेस्-शिपमेण्ट्-वाहनस्य परिवहनसमयः च विस्तारितः भविष्यति बहुराष्ट्रीयऔषधकम्पनीनां आपूर्तिशृङ्खलास्थिरतायाः कृते एतत् निःसंदेहं महती आव्हाना अस्ति।
तस्मिन् एव काले अधिकाधिकं कठोरपर्यावरणसंरक्षणस्य आवश्यकताभिः एयर एक्स्प्रेस् तथा बहुराष्ट्रीय औषधकम्पनीषु अपि नूतनः दबावः आगतवान् वायुयानस्य कार्बन-उत्सर्जनं अधिकं भवति । उत्तमं निगमप्रतिबिम्बं स्थापयितुं बहुराष्ट्रीयऔषधकम्पनीनां रसदविकल्पेषु पर्यावरणसंरक्षणकारकाणां विषये अपि विचारः करणीयः
एतेषां आव्हानानां सम्मुखे बहुराष्ट्रीयऔषधकम्पनीनां कृते अधिकलचीलानां बुद्धिमान् च रसदरणनीतयः आवश्यकाः सन्ति । एकतः अस्माभिः रसद-आपूर्ति-शृङ्खलायाः अनुकूलनार्थं, पूर्वानुमानस्य सटीकतायां सुधारं कर्तुं, सूची-व्ययस्य न्यूनीकरणाय च बृहत्-आँकडा-कृत्रिम-बुद्धि-आदि-प्रौद्योगिकीनां पूर्ण-उपयोगः करणीयः रसद आपूर्तिकर्ताभिः सह परिमाणस्य अर्थव्यवस्थायाः माध्यमेन रसदव्ययस्य न्यूनीकरणाय . तस्मिन् एव काले वयं आन्तरिकरसदप्रबन्धनदलस्य निर्माणं सुदृढं करिष्यामः, स्वकीयानां रसदप्रबन्धनक्षमतासु सुधारं करिष्यामः च।
संक्षेपेण बहुराष्ट्रीयऔषधकम्पनीनां सामरिकपरिवर्तनानि एयरएक्सप्रेस्-उद्योगसहितं रसद-आपूर्ति-शृङ्खलायाः निकटतया सम्बद्धानि सन्ति एतेषां सम्बन्धानां अवगमनं ग्रहणं च जटिले नित्यं परिवर्तनशीलस्य च विपण्यवातावरणे स्थायिविकासं प्राप्तुं उद्यमानाम् कृते महत् महत्त्वपूर्णम् अस्ति।