समाचारं
समाचारं
Home> उद्योगसमाचारः> अन्तर्राष्ट्रीय-एक्सप्रेस्-वितरणस्य चीनीयगृहेषु “८ प्रमुखानां निष्क्रियवस्तूनि” च मध्ये टकरावः
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
यदा चीनीयपरिवाराः अन्तर्राष्ट्रीय-एक्स्प्रेस्-वितरणेन आनीतानां समृद्धानां वस्तूनाम् आनन्दं लभन्ते तदा ते प्रायः अन्ध-उपभोगस्य जाले पतन्ति । केचन उपभोक्तारः विदेशेभ्यः नवीनं गृहे उत्पादं दृष्ट्वा अन्तर्राष्ट्रीय-द्रुत-वितरण-माध्यमेन तानि क्रीणन्ति, केवलं तेषां वास्तविक-पारिवारिक-आवश्यकतानां कृते उपयुक्ताः न सन्ति इति ज्ञातुं यथा, यूरोपीय-अमेरिका-गृहेषु सामान्यसुविधा स्नानकुण्डानि, स्नानगृहस्य सीमितस्थानस्य, उपयोगस्य न्यूनतायाः च कारणेन अनेकेषां चीनीयपरिवारानाम् कृते सहजतया अप्रयुक्तवस्तूनि भवितुम् अर्हन्ति
अन्यत् उदाहरणार्थं अतिथिशय्याकक्षे सोफा अन्तर्राष्ट्रीयरूपेण लोकप्रियशैल्याः कारणेन आवेगपूर्वकं क्रीतवान् स्यात्, परन्तु तस्य उपयोगः अत्यल्पतया एव कृतः अन्तर्राष्ट्रीय द्रुतवितरणेन एतानि वस्तूनि प्राप्तुं सुलभं भवति, परन्तु क्रयणकाले जनाः न्यूनविचारिताः अपि भवन्ति ।
गृहे आरामदायकाः अवकाशकोणाः इति कल्पिताः खाड़ी-जालकाः, बालकनी च अन्ध-क्रीत-सज्जा-अव्यावहारिक-फर्निचर-कारणात् अव्यवस्थिताः भूत्वा स्वस्य मूलकार्यं त्यक्तवन्तः एतानि अप्रयुक्तानि वस्तूनि न केवलं बहुमूल्यं स्थानं गृह्णन्ति, अपितु संसाधनानाम् अपव्ययम् अपि कुर्वन्ति ।
तदतिरिक्तं अन्तर्राष्ट्रीय-एक्स्प्रेस्-वितरणस्य सुविधा अपि जनान् विज्ञापन-प्रचार-क्रियाकलापानाम् प्रलोभने अधिकं प्रवणं करोति । केचन व्यापारिणः उपभोक्तृभ्यः जीवने केचन उत्पादाः अनिवार्याः इति भ्रान्त्या विश्वासं कर्तुं सुन्दरचित्रं आकर्षकवर्णनञ्च उपयुज्यन्ते, तस्मात् ते आदेशं दातुं प्रेरयन्ति परन्तु यदा एतानि वस्तूनि वितरन्ति तदा उपभोक्तारः यत् अपेक्षितं तस्मात् दूरं भवन्ति इति पश्यन्ति, अन्ते च तान् निष्क्रियं त्यजन्ति ।
तस्मिन् एव काले अन्तर्राष्ट्रीय-एक्सप्रेस्-इत्यस्य कुशल-रसद-सेवाः अपि उपभोक्तृभ्यः क्रयणकाले अधिकं साहसिकं कुर्वन्ति । यतः ते जानन्ति यत् उत्पादाः शीघ्रं वितरितुं शक्यन्ते, अतृप्ताः अपि सुलभतया प्रत्यागन्तुं वा आदानप्रदानं वा कर्तुं शक्यन्ते । एषा मानसिकता अन्ध-उपभोगस्य प्रवृत्तौ किञ्चित्पर्यन्तं योगदानं दत्तवती, येन चीनीयगृहेषु अधिकानि अव्यावहारिक-उत्पादाः प्रविश्य निष्क्रिय-भागाः भवन्ति
एतस्याः स्थितिः न भवतु इति कृते उपभोक्तृभिः अन्तर्राष्ट्रीय-एक्स्प्रेस्-वितरणेन आनयितानां समृद्धविकल्पानां सम्मुखे तर्कसंगतं शान्तं च भवितव्यम् क्रयणपूर्वं स्वपरिवारस्य वास्तविक आवश्यकताः, स्थानस्य आकारः, व्यक्तिगतप्रयोगाभ्यासाः च पूर्णतया विचारयन्तु । उत्पादः नवीनः अस्ति वा मूल्यं अनुकूलं वा इति कारणेन एव आवेगक्रमं मा स्थापयन्तु ।
पूर्वमेव स्वकीयानां निष्क्रियवस्तूनाम् कृते चीनीयपरिवाराः तान् सेकेण्डहैण्ड्-व्यापार-मञ्चैः वा दानेन वा विसर्जयितुं प्रयतन्ते, येन एतानि वस्तूनि पुनः उपयोक्तुं शक्यन्ते, संसाधनानाम् अपव्ययः न्यूनीकर्तुं च शक्यते तत्सह एतेभ्यः निष्क्रियवस्तूनाम् अपि पाठं ज्ञातुं शक्नुवन्ति, भविष्ये उपभोगे अधिकं सावधानाः भवितुम् अपि शक्नुवन्ति ।
संक्षेपेण, अन्तर्राष्ट्रीय-एक्स्प्रेस्-वितरणं चीनीयपरिवारानाम् सुविधां जनयति, उपभोग-अवधारणासु अपि आव्हानानि आनयति । अस्माभिः तर्कसंगतरूपेण उपभोगं कर्तुं शिक्षितव्यं, अस्माकं गृहस्थानं अधिकं आरामदायकं व्यावहारिकं च करणीयम्, "अष्ट निष्क्रिय" घटनायाः अधिकं व्यापकतां परिहरितव्यम्।