सम्पर्कसङ्ख्याः १.0755-27206851

Home> उद्योगसमाचारः> बहुराष्ट्रीय औषधकम्पनीषु परिवर्तनस्य वायुमालस्य च सम्भाव्यः चौराहः

बहुराष्ट्रीय औषधकम्पनीषु विमानमालवाहने च परिवर्तनस्य सम्भाव्यः चौराहः


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

वैश्विक अर्थव्यवस्थायां विमानपरिवहनमालस्य महती भूमिका अस्ति । उच्चदक्षतायाः वेगस्य च कारणेन उच्चमूल्यं तत्कालीनवस्तूनाम् परिवहनस्य महत्त्वपूर्णं कार्यं स्कन्धे अस्ति । सटीकयन्त्राणां कृते ताजानां खाद्यानां यावत्, उच्चप्रौद्योगिकीयुक्तानां उत्पादानाम् आरभ्य जीवनरक्षकौषधानां यावत्, वायुमालस्य व्याप्तिः सर्वेषु क्षेत्रेषु विस्तृता अस्ति ।

बहुराष्ट्रीय औषधकम्पनीनां उत्पादाः विशेषतः केचन तात्कालिकाः विशेषाः औषधाः प्रायः द्रुतवितरणार्थं विमानयानस्य मालवाहनस्य च उपरि अवलम्बन्ते एतेषां औषधानां काल-तापमान-आदिषु परिस्थितिषु अत्यन्तं कठोर-आवश्यकता भवति, किञ्चित् विलम्बः भवति चेत् अप्रभाविणः भवितुम् अर्हन्ति । अतः औषधानां समये आपूर्तिं सुनिश्चित्य कुशलं वायुमालजालं प्रमुखं कडिं जातम् ।

यदा बहुराष्ट्रीय औषधकम्पनयः वैश्विकपरिच्छेदं कुर्वन्ति, सहायककम्पनीनां विक्रयं च कुर्वन्ति तदा तेषां उत्पादनस्य संचालनस्य च रणनीतयः परिवर्तनं कर्तुं बाध्यन्ते । एतेन औषधानां उत्पादनं आपूर्तिविन्यासः च प्रभावितः भवितुम् अर्हति, यस्य क्रमेण वायुमालस्य माङ्गल्यां परोक्षः प्रभावः भविष्यति ।

यथा, यदि बहुराष्ट्रीय औषधकम्पनी कस्मिन्चित् प्रदेशे उत्पादनसंस्थानं बन्दं करोति तर्हि मूलतः तस्मात् संयंत्रात् विश्वस्य विभिन्नेषु भागेषु निर्यातितानां औषधानां उत्पादनस्थानेषु परिवहनमार्गेषु च पुनः समायोजनस्य आवश्यकता भविष्यति एतेन परिवहनस्य दूरी वर्धते अथवा परिवहनमार्गेषु परिवर्तनं भवितुम् अर्हति, येन वायुमालस्य व्ययः, कार्यक्षमता च प्रभाविता भवति ।

अपरपक्षे बहुराष्ट्रीयऔषधकम्पनीभिः सहायककम्पनीनां परिच्छेदः, विक्रयणं च तेषां अनुसंधानविकासनिवेशे अपि प्रभावं जनयितुं शक्नोति। अनुसंधानविकासे निवेशस्य न्यूनतायाः कारणेन नूतनानां औषधानां मन्दतरप्रक्षेपणं भवितुम् अर्हति, तस्मात् औषधविपण्यस्य परिदृश्यं परिवर्तयितुं शक्यते । परिवर्तनस्य एषा श्रृङ्खला कतिपयप्रकारस्य औषधस्य माङ्गल्याः न्यूनतां जनयितुं शक्नोति, यत् क्रमेण अस्मिन् क्षेत्रे वायुमालवाहनस्य व्यवसायं प्रभावितं करोति ।

तस्मिन् एव काले वैश्विक-आर्थिक-स्थितौ परिवर्तनस्य बहुराष्ट्रीय-औषध-कम्पनीषु, विमान-परिवहन-मालवाहनेषु च सामान्यः प्रभावः भविष्यति । आर्थिक-उत्साहस्य समये जनानां चिकित्सा-सेवायाः माङ्गलिका वर्धते, बहुराष्ट्रीय-औषध-कम्पनयः स्वव्यापारस्य विस्तारं कुर्वन्ति, विमान-मालस्य माङ्गल्यम् अपि वर्धते आर्थिकमन्दीकाले कम्पनयः व्ययस्य न्यूनीकरणार्थं उत्पादनस्य परिवहनस्य च परिमाणं न्यूनीकर्तुं शक्नुवन्ति, येन उभयोः उपरि निश्चितः दबावः भविष्यति ।

तदतिरिक्तं नीतिविनियमयोः परिवर्तनम् अपि महत्त्वपूर्णं कारकम् अस्ति । केचन देशाः अधिककठोरौषधनियामकनीतीः प्रवर्तयितुं शक्नुवन्ति, यत्र परिवहनकाले औषधानां कृते अधिकविस्तृतसूचनाः, सुरक्षाः च आवश्यकाः भवन्ति । एतेन वायुमालस्य परिचालनव्ययः जटिलता च वर्धते इति निःसंदेहम् ।

सारांशतः बहुराष्ट्रीय औषधकम्पनीनां परिवर्तनं स्वस्य व्यापाररणनीतिसमायोजनपर्यन्तं सीमितं दृश्यते, परन्तु वस्तुतः ते विमानयानस्य मालवाहनस्य च महत्त्वपूर्णरसदक्षेत्रेण सह अविच्छिन्नरूपेण सम्बद्धाः सन्ति ते परस्परं प्रभावितयन्ति, वैश्विक-आर्थिक-सामाजिक-वातावरणे परिवर्तनस्य प्रति संयुक्तरूपेण प्रतिक्रियां ददति च ।