सम्पर्कसङ्ख्याः १.0755-27206851

Home> Industry News> चीनस्य विद्युत्वाहनेषु यूरोपीयसङ्घस्य करस्य अन्तर्राष्ट्रीयरसदव्यापारस्य च सम्भाव्यः चौराहः

चीनीयविद्युत्वाहनानां उपरि यूरोपीयसङ्घस्य करस्य अन्तर्राष्ट्रीयरसदव्यापारस्य च सम्भाव्यः चौराहः


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अन्तर्राष्ट्रीयरसदव्यापारः वैश्विक अर्थव्यवस्थायां महत्त्वपूर्णः कडिः अस्ति, येषु विमानपरिवहनमालस्य अद्वितीयं स्थानं वर्तते । वायुमालवाहनपरिवहनस्य उच्चदक्षतायाः वेगस्य च कारणेन उच्चमूल्यकवस्तूनाम् आपत्कालीनसामग्रीणां च परिवहने प्रमुखा भूमिका अस्ति ।

चीनदेशस्य विद्युत्वाहनानां करं दातुं यूरोपीयसङ्घस्य निर्णयः चीन-यूरोपयोः व्यापारस्य स्वरूपं परिवर्तयितुं शक्नोति। एकतः एतेन चीनस्य विद्युत्वाहननिर्यासः यूरोपीयसङ्घं प्रति कतिपयानां बाधानां सामना कर्तुं शक्नोति तथा च सम्बन्धितवस्तूनाम् परिवहनस्य माङ्गं न्यूनीकर्तुं शक्नोति अपरतः चीनीयकम्पनीनां विपण्यरणनीतिं समायोजयितुं अन्येषां व्यापारिकसाझेदारानाम् अन्वेषणाय अपि प्रेरितुं शक्नोति; एवं रसदस्य परिवहनस्य च मार्गाः पद्धतयः च प्रभाविताः भवन्ति ।

रसदपरिवहनदृष्ट्या विमानमालवाहनपरिवहनस्य व्ययः तुल्यकालिकरूपेण अधिकः भवति । यदा व्यापारनीतिपरिवर्तनस्य सम्मुखीभवति तदा कम्पनयः स्वस्य परिवहनविधिविकल्पानां पुनः मूल्याङ्कनं कर्तुं शक्नुवन्ति । उच्चमूल्यानां कालसंवेदनशीलानाम् विद्युत्वाहनानां तेषां भागानां च कृते अद्यापि विमानयानं प्रथमः विकल्पः भवितुम् अर्हति परन्तु बृहत्-परिमाणस्य पारम्परिकपरिवहनस्य कृते समुद्रपरिवहनम् इत्यादीनां तुल्यकालिकरूपेण न्यूनलाभयुक्तानां पद्धतीनां कृते अधिकं प्राधान्यं भवितुम् अर्हति

तत्सह व्यापारनीतिषु अनिश्चितता रसदकम्पनीनां कार्याणि अपि आव्हानानि आनयिष्यति। तेषां सुदृढा अनुकूलता आवश्यकी भवति तथा च परिवर्तनशीलबाजारमागधानां अनुकूलतायै परिवहनक्षमतां संसाधनविनियोगं च लचीलेन समायोजितुं आवश्यकम्।

तदतिरिक्तं वैश्विक-आपूर्ति-शृङ्खलानां स्थिरता अपि प्रभाविता भवितुम् अर्हति । यदि करनीतिः कार्यान्विता भवति तर्हि सम्बन्धित-उद्योग-शृङ्खलायां अपस्ट्रीम-डाउनस्ट्रीम-कम्पनीभ्यः उत्पादन-सूची-रणनीतिषु पुनः समायोजनस्य आवश्यकता भवितुम् अर्हति, येन निःसंदेहं आपूर्ति-शृङ्खलायाः जटिलतां प्रबन्धन-कठिनता च वर्धते, येन रसदस्य समयसापेक्षतायाः सटीकतायाश्च उच्चतराः आवश्यकताः स्थापिताः भविष्यन्ति .

संक्षेपेण, चीनस्य विद्युत्वाहनेषु करं दातुं यूरोपीयसङ्घस्य प्रस्तावः न केवलं व्यापारनीते परिवर्तनं, अपितु अन्तर्राष्ट्रीयरसदस्य व्यापारस्य च प्रतिरूपस्य सम्भाव्यः प्रभावः अपि अस्ति, विशेषतः विमानपरिवहनस्य मालवाहनस्य च क्षेत्रे, यत् अनेके प्रभावं परिवर्तनं च आनेतुं शक्नोति।