सम्पर्कसङ्ख्याः १.0755-27206851

Home> Industry News> चीनस्य विदेशेषु उद्योगाः आधुनिकरसदस्य च प्रतिमानं लायन सिटी कैपिटलस्य दृष्ट्या

चीनस्य विदेशेषु उद्योगाः आधुनिकरसदस्य च प्रतिमानं लायन सिटी कैपिटलस्य दृष्ट्या


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

लायन् सिटी कैपिटलस्य मा यान्चाओ इत्यनेन दर्शितं यत् चीनदेशस्य उद्योगाः अन्धरूपेण विदेशं गन्तुं न शक्नुवन्ति, तेषां स्वकीयानां आवश्यकतानां स्पष्टीकरणस्य आवश्यकता वर्तते। वर्तमानवैश्वीकरणव्यापारवातावरणे एषः दृष्टिकोणः अत्यन्तं शिक्षाप्रदः अस्ति । वैश्विक-आर्थिक-एकीकरणस्य उन्नत्या सह चीनीय-उद्योगाः सक्रियरूपेण विदेश-विपण्य-विस्तारं कुर्वन्ति, व्यापक-विकास-स्थानं च अन्विष्यन्ति । परन्तु विदेशयात्रायां बहवः कारकाः उद्योगस्य विकासं प्रतिबन्धयन्ति, रसदः च तस्य प्रमुखः भागः अस्ति ।

आधुनिकरसदव्यवस्थायां वायुयानयानस्य मालवाहनस्य च महत्त्वपूर्णं स्थानं वर्तते । अस्य द्रुतगतिः उच्चदक्षतायाः च लक्षणं भवति, तथा च केचन उच्चमूल्यवर्धितानां समयसंवेदनशीलानाञ्च मालवाहनपरिवहनस्य आवश्यकताः पूर्तयितुं शक्नोति । विदेशं गच्छन्तीनां चीनीय-उद्योगानाम् कृते विमानयानस्य, मालवाहनस्य च अस्तित्वं दृढं समर्थनं ददाति । विशेषतः उच्चप्रौद्योगिकीयुक्तानां उत्पादानाम्, ताजानां उत्पादानाम् इत्यादिषु केषुचित् क्षेत्रेषु विमानयानस्य, मालवाहनस्य च लाभाः पूर्णतया प्रदर्शिताः सन्ति ।

यथा, इलेक्ट्रॉनिकप्रौद्योगिकी-उद्योगे केचन मूलघटकाः प्रायः उच्च-तकनीकी-सामग्री-उच्चमूल्येन च लक्षणीयाः भवन्ति । वायुमार्गेण मालवाहनस्य परिवहनेन एते भागाः शीघ्रमेव गन्तव्यस्थानं प्राप्तुं शक्नुवन्ति, येन उत्पादनप्रक्रियायाः सुचारुप्रवाहः सुनिश्चितः भवति तथा च रसदविलम्बस्य कारणेन उत्पादनव्यत्ययः, व्ययवृद्धिः च न्यूनीकरोति अन्यत् उदाहरणार्थं ताजानां उत्पादानाम् परिवहनस्य समये संरक्षणस्य च स्थितिः अत्यन्तं उच्चा आवश्यकता भवति । वायुपरिवहनमालः उच्चगुणवत्तायुक्तसामग्रीणां उपभोक्तृमागधां पूरयितुं अल्पकाले एव ताजाः फलानि, समुद्रीभोजनानि इत्यादीनि उत्पादनानि विश्वस्य सर्वेषु भागेषु परिवहनं कर्तुं शक्नोति

परन्तु वायुमार्गेण मालवाहनं न दोषरहितं भवति । अस्य व्ययः तुल्यकालिकरूपेण अधिकः भवति, केषाञ्चन न्यूनमूल्यवर्धितानां उत्पादानाम् कृते कम्पनीयाः परिचालनव्ययः वर्धयितुं शक्नोति । तदतिरिक्तं विमानयानस्य क्षमता सीमितं भवति, चरमपरिवहनकाले स्थानं कठिनं भवितुम् अर्हति । एतदर्थं उद्यमानाम् इष्टतमनिर्णयानां कृते रसदपद्धतीनां चयनं कुर्वन् उत्पादस्य लक्षणं, मूल्यबजटं, वितरणसमयः अन्ये च कारकाः व्यापकरूपेण विचारणीयाः सन्ति

विपण्यजीवन्ततायाः दृष्ट्या चीनस्य विदेशेषु उद्योगानां समृद्ध्या विमानपरिवहनं मालवाहनञ्च सहितं रसद-उद्योगस्य विकासः अभवत् यथा यथा अधिकाधिकाः कम्पनयः विदेशेषु गच्छन्ति तथा तथा कुशलरसदसेवानां मागः निरन्तरं वर्धते, येन रसदकम्पनयः सेवागुणवत्तायां परिवहनक्षमतायां च निरन्तरं सुधारं कर्तुं धक्कायन्ति तस्मिन् एव काले रसद-उद्योगस्य विकासेन चीनीय-उद्योगानाम् विदेशं गन्तुं अधिका ठोस-गारण्टी प्रदत्ता, येन सद्-चक्रं निर्मितम् |.

दक्षिणपूर्व एशियायाः विपण्यां चीनदेशस्य उद्योगाः विदेशं गच्छन् अद्वितीयानाम् अवसरानां, आव्हानानां च सामनां कुर्वन्ति । एकतः दक्षिणपूर्व एशिया द्रुतगत्या आर्थिकवृद्धिं विशालं उपभोक्तृविपण्यक्षमता च अनुभवति, येन चीनीयकम्पनीभ्यः विस्तृतविकासस्थानं प्राप्यते । अपरपक्षे दक्षिणपूर्व एशियायां रसदस्य आधारभूतसंरचना तुल्यकालिकरूपेण दुर्बलः अस्ति तथा च रसदव्ययः अधिकः अस्ति, येन चीनीय-उद्योगानाम् विदेशगमने केचन बाधाः आगताः अस्मिन् परिस्थितौ रसदसमाधानस्य अनुकूलनं, परिवहनव्ययस्य न्यूनीकरणं, परिवहनदक्षता च कथं सुधारः करणीयः इति चीनीय-उद्यमानां सम्मुखे महत्त्वपूर्णः विषयः अभवत्

सारांशतः चीनीय-उद्योगानाम् वैश्विकं गमनसमये रसद-कारकाणां विषये पूर्णतया विचारः करणीयः, विशेषतः विमानयानस्य, मालवाहनस्य च भूमिकायाः ​​विषये । रसदसमाधानस्य तर्कसंगतरूपेण योजनां कृत्वा एव वयं अन्तर्राष्ट्रीयबाजारप्रतिस्पर्धायां अनुकूलस्थानं धारयितुं शक्नुमः, स्थायिविकासं च प्राप्तुं शक्नुमः। तस्मिन् एव काले विदेशं गच्छन्तीनां चीनीय-उद्योगानाम् आवश्यकतानां अनुकूलतायै, चीनीय-अर्थव्यवस्थायाः वैश्वीकरण-प्रक्रियायाः संयुक्तरूपेण प्रवर्धनार्थं च रसद-उद्योगस्य अपि निरन्तरं नवीनतां, सेवासु सुधारं च कर्तुं आवश्यकता वर्तते |.