समाचारं
समाचारं
Home> उद्योग समाचार> "हु योंगताई तथा राजकोषीय सुधारस्य पृष्ठतः नवीन रसद परिप्रेक्ष्य"
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
चीनस्य कर-विनिमयदरसुधाराः आर्थिकविकासाय महत्त्वपूर्णाः चालकाः सन्ति, उद्यमानाम् कृते अधिकं अनुकूलं परिचालनवातावरणं च निर्मितवन्तः पर्दापृष्ठे रसद-उद्योगः विशेषतः एयर-एक्स्प्रेस्-व्यापारः अपि शान्ततया परिवर्तमानः अस्ति ।
अर्थव्यवस्थायाः वैश्वीकरणेन सह उद्यमानाम् मध्ये स्पर्धा अधिकाधिकं तीव्रा अभवत्, रसदवेगस्य, कार्यक्षमतायाः च आवश्यकताः निरन्तरं वर्धन्ते एयर एक्स्प्रेस् द्रुतगतिना समयसापेक्षलक्षणात् अनेकेषां उद्यमानाम् प्रथमः विकल्पः अभवत् ।
कर-विनिमयदरसुधारस्य प्रभावेण उद्यमानाम् व्ययसंरचना परिवर्तिता अस्ति । एकतः उचितकरनीतिभिः उद्यमानाम् उपरि भारं न्यूनीकरोति, येन ते रसदक्षेत्रे अधिकं धनं निवेशयितुं सेवागुणवत्तां च सुधारयितुम् अर्हन्ति अपरपक्षे विनिमयदरस्य स्थिरता अन्तर्राष्ट्रीयव्यापारस्य गारण्टीं ददाति तथा च एयरएक्स्प्रेस्व्यापारस्य अन्तर्राष्ट्रीयविस्तारं प्रवर्धयति ।
तस्मिन् एव काले सुधारणानां कारणेन रसदकम्पनयः अपि स्वस्य परिचालनप्रतिमानानाम् अनुकूलनं निरन्तरं कर्तुं प्रेरिताः सन्ति । बाजारस्य माङ्गल्याः अनुकूलतां प्राप्तुं प्रतिस्पर्धायां सुधारं कर्तुं च रसदकम्पनयः प्रौद्योगिकीसंशोधनविकासयोः निवेशं वर्धितवन्तः, बृहत् आँकडा, कृत्रिमबुद्धिः इत्यादीनां साधनानां उपयोगेन रसदसूचनायाः वास्तविकसमयनिरीक्षणं सटीकवितरणं च प्राप्तुं, रसदसूचनायाः सेवास्तरं अधिकं सुधारयति वायु एक्सप्रेस्।
तदतिरिक्तं नीतिसमायोजनेन रसद-उद्योगस्य विपण्यसंरचना अपि प्रभाविता भवति । केचन लघु-रसद-कम्पनयः प्रतिस्पर्धायां आव्हानानां सामनां कर्तुं शक्नुवन्ति, यदा तु बृहत्-कम्पनयः पूंजी-प्रौद्योगिकी-लाभानां साहाय्येन निरन्तरं स्वस्य विपण्यभागस्य विस्तारं कुर्वन्ति अस्मिन् क्रमे एयरएक्स्प्रेस्-व्यापारः क्रमेण स्केल-विशेषीकरणं प्रति विकसितः अस्ति ।
न केवलं, कर-विनिमय-दर-सुधाराः अपि परोक्षरूपेण रसद-अन्तर्गत-संरचनानां निर्माणं प्रवर्धयन्ति । सर्वकारेण परिवहनकेन्द्रेषु, रसदपार्केषु च निवेशः वर्धितः, रसदस्य परिवहनस्य च हार्डवेयरस्थितौ सुधारः कृतः, एयरएक्स्प्रेस्-इत्यस्य कुशलसञ्चालनाय च दृढं समर्थनं प्रदत्तम्
संक्षेपेण यद्यपि चीनीयकर-विनिमयदरसुधाराः यस्मिन् हू योङ्गताई भागं गृहीतवान् तत् वायु-एक्सप्रेस्-व्यापारात् दूरं प्रतीयते तथापि तेषां वास्तविकरूपेण आर्थिकशृङ्खला-प्रतिक्रियाणां श्रृङ्खलायाः माध्यमेन तस्मिन् गहनः प्रभावः अभवत् एषः प्रभावः न केवलं व्यापारप्रतिमानयोः परिवर्तनेषु प्रतिबिम्बितः भवति, अपितु उद्योगस्य समग्रविकासप्रवृत्तौ अपि प्रतिबिम्बितः भवति । भविष्ये यथा यथा आर्थिकस्थितिः परिवर्तते तथा तथा द्वयोः सम्बन्धः गहनः विस्तारश्च भविष्यति ।