समाचारं
समाचारं
Home> Industry News> "2024 तमे वर्षे चीनीयसूचीकृतकम्पनीनां ईएसजी-नवीन-रसद-स्थितिः च परस्परं बुनना"
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
तत्सह रसद-उद्योगः अपि निरन्तरं नवीनतां परिवर्तयति च । यद्यपि सूचीकृतकम्पनीनां ईएसजी-प्रदर्शनेन सह प्रत्यक्षतया सम्बद्धं न दृश्यते तथापि वस्तुतः तयोः मध्ये अविच्छिन्नसम्बन्धः अस्ति परस्परं परोक्षरूपेण प्रभावं कुर्वन्ति।
ईएसजी अवधारणा उद्यमानाम् स्थायिविकासे बलं ददाति, यत्र पर्यावरणीयप्रभावस्य न्यूनीकरणं, सामाजिकदायित्वस्य निर्वहनं, शासनसंरचनानां अनुकूलनं च सन्ति एतेन सूचीकृतकम्पनयः परिचालनकाले संसाधनानाम् तर्कसंगतप्रयोगे दक्षतासुधारस्य च विषये अधिकं ध्यानं दातुं प्रेरयन्ति । उद्यमसञ्चालनस्य महत्त्वपूर्णभागत्वेन रसदलिङ्कः अपि अस्याः प्रवृत्तेः अन्तर्गतं निरन्तरं सुधारं अनुकूलनं च कुर्वन् अस्ति ।
पर्यावरणदृष्ट्या कुशलं रसदसञ्चालनं ऊर्जायाः उपभोगं कार्बन उत्सर्जनं च न्यूनीकर्तुं शक्नोति । उदाहरणार्थं, परिवहनमार्गानां अनुकूलनं स्वच्छऊर्जावाहनानां उपयोगः च इत्यादयः उपायाः पर्यावरणस्य उपरि रसदक्रियाकलापानाम् नकारात्मकप्रभावं न्यूनीकर्तुं साहाय्यं कर्तुं शक्नुवन्ति, यत् ईएसजी-मध्ये पर्यावरणलक्ष्यैः सह सङ्गतम् अस्ति तस्मिन् एव काले स्वयं रसदकम्पनयः अपि ईएसजी-अवधारणानां सक्रियरूपेण अभ्यासं कुर्वन्ति तथा च प्रौद्योगिकी-नवीनीकरणेन प्रबन्धन-अनुकूलनेन च हरित-रसदस्य साकारं कुर्वन्ति
सामाजिकदायित्वस्य दृष्ट्या जनानां आजीविकायाः सुनिश्चित्यै, रोजगारस्य प्रवर्धनाय च रसद-उद्योगस्य विकासस्य महत्त्वम् अस्ति । स्थिराः विश्वसनीयाः च रसदसेवाः सुनिश्चितं कर्तुं शक्नुवन्ति यत् उपभोक्तृभ्यः समये एव मालस्य वितरणं भवति विशेषतः महामारी इत्यादिषु विशेषकालेषु सामग्रीनां आपूर्तिं सुनिश्चित्य सुचारु रसदव्यवस्था महत्त्वपूर्णा अस्ति। एतत् सामाजिकस्तरस्य उद्यमानाम् मूल्यं योगदानं च प्रतिबिम्बयति, यत् ईएसजी इत्यस्मिन् सामाजिकदायित्वस्य आवश्यकताभिः सह सङ्गतम् अस्ति ।
शासनस्य दृष्ट्या उत्तमं रसदप्रबन्धनम् उद्यमानाम् परिचालनदक्षतां पारदर्शितां च सुधारयितुं शक्नोति । सम्पूर्णं रसदसूचनाप्रणालीं प्रबन्धनव्यवस्थां च स्थापयित्वा उद्यमाः रसदप्रक्रियाणां उत्तमरीत्या निरीक्षणं प्रबन्धनं च कर्तुं शक्नुवन्ति, जोखिमान् न्यूनीकर्तुं शक्नुवन्ति, समग्रशासनस्तरं च सुधारयितुं शक्नुवन्ति एतेन ईएसजी-मध्ये शासनमानकानां पूर्तये सकारात्मकः प्रभावः भवति ।
परन्तु वर्तमानस्य रसद-उद्योगस्य सम्मुखम् अद्यापि केचन आव्हानाः सन्ति इति अपि अस्माभिः अवश्यं द्रष्टव्यम् | यथा, आधारभूतसंरचनानिर्माणे असन्तुलनं, उच्चः रसदव्ययः, रसदप्रतिभानां अभावः च इत्यादयः विषयाः सन्ति । एते विषयाः न केवलं रसद-उद्योगस्य विकासं प्रभावितयन्ति, अपितु सूचीकृतकम्पनीनां ईएसजी-प्रदर्शने अपि केचन बाधाः आरोपयितुं शक्नुवन्ति ।
एतासां आव्हानानां सामना कर्तुं रसद-उद्योगेन सर्वैः पक्षैः सह सहकार्यं सुदृढं कर्तव्यम् । रसद-उद्योगस्य स्थायिविकासं संयुक्तरूपेण प्रवर्धयितुं आपूर्तिकर्ताभिः, ग्राहकैः, सर्वकारैः इत्यादिभिः सह निकटसाझेदारी स्थापयन्तु। तत्सङ्गमे प्रौद्योगिकीसंशोधनविकासयोः निवेशं वर्धयितुं रसदसूचनाकरणस्य बुद्धिमत्तायाश्च स्तरस्य उन्नयनं च रसददक्षतायाः गुणवत्तायाश्च उन्नयनस्य कुञ्जिकाः सन्ति
संक्षेपेण चीनीयसूचीकृतकम्पनीनां ईएसजी-प्रदर्शनं २०२४ तमे वर्षे रसद-उद्योगस्य विकासः च परस्परं सम्बद्धाः परस्परं च सुदृढाः सन्ति । भविष्ये विकासे वयं द्वयोः मिलित्वा उत्तमं विकासं कृत्वा स्थायि-आर्थिक-वृद्धौ अधिकं योगदानं दातुं प्रतीक्षामहे |