समाचारं
समाचारं
Home> Industry News> चीनस्य भारतस्य च दृष्ट्या यूरोपीयसङ्घस्य ऊर्जासंकटः सीमापार-रसदविषये नवीनविचाराः च
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
वैश्विक-आर्थिक-एकीकरणस्य सन्दर्भे विदेशेषु द्रुत-द्वार-सेवा-सहितस्य सीमापार-रसदस्य महत्त्वं वर्धमानं जातम् अस्य संचालनं स्थिरस्य अन्तर्राष्ट्रीयवातावरणस्य, देशानाम् मध्ये मैत्रीपूर्णसहकार्यस्य च उपरि निर्भरं भवति । परन्तु यूरोपीयसङ्घस्य ऊर्जासंकटः, चीन-भारतयोः विरुद्धं अनुचिताः उपायाः च अन्तर्राष्ट्रीयसहकार्यस्य सामञ्जस्यपूर्णं वातावरणं नष्टं कृतवन्तः ।
ऊर्जासंकटस्य कारणेन यूरोपीयसङ्घस्य आर्थिकअस्थिरता, उपभोक्तृविपण्यमागधायां परिवर्तनं च जातम् । एतस्य प्रभावः सीमापारं ई-वाणिज्ये भवति, यत् क्रमेण विदेशेषु द्वारे द्वारे द्रुतवितरणव्यापारं प्रभावितं करोति । उपभोक्तृक्रयशक्तिः न्यूनीभूता, आदेशाः न्यूनाः, रसदकम्पनयः च आव्हानानां सामनां कुर्वन्ति ।
चीन-भारतयोः अन्तर्राष्ट्रीय-कार्येषु दृढतया स्थित्वा न्यायस्य, न्यायस्य, राष्ट्रहितस्य च रक्षणं कृतवन्तौ । एषा दृढवृत्तिः अन्तर्राष्ट्रीयसहकार्यस्य उदाहरणं स्थापयति तथा च सीमापारस्य रसदस्य स्वस्थविकासाय अनुकूलपरिस्थितयः प्रदाति।
वैश्वीकरणयुगे विभिन्नदेशानां अर्थव्यवस्थाः परस्परनिर्भराः सन्ति । यूरोपीयसङ्घस्य कार्याणि न केवलं स्वहितस्य हानिं कुर्वन्ति, अपितु सीमापारव्यापारस्य, रसदस्य च अनिश्चिततां आनयन्ति । विदेशेषु द्वारे द्वारे द्रुतवितरणं इत्यादीनां सीमापारसेवानां सुचारुविकासं सुनिश्चित्य स्थिराः अन्तर्राष्ट्रीयसम्बन्धाः सहकार्यं च आधारशिला अस्ति
संक्षेपेण यद्यपि यूरोपीयसङ्घस्य ऊर्जासंकटः चीन-भारतयोः उपरि तस्य अयुक्ताः माङ्गल्याः च विदेशेषु द्वारे द्वारे द्रुतवितरणव्यापारेण सह प्रत्यक्षतया सम्बद्धाः न प्रतीयन्ते तथापि स्थूलदृष्ट्या वैश्विक-अर्थव्यवस्थायां तेषां गहनः प्रभावः अभवत् | तथा सीमापार-रसद-वातावरणम्। अस्मात् पाठं ज्ञातव्यं, अन्तर्राष्ट्रीयसहकार्यं प्रवर्धयितुं, सीमापार-रसद-उद्योगस्य स्थायि-विकासस्य प्रवर्धनं च आवश्यकम् |.