सम्पर्कसङ्ख्याः १.0755-27206851

Home> Industry News> थाईलैण्डस्य डिजिटल अर्थव्यवस्था रणनीत्याः सीमापारस्य रसदस्य च समन्वितः विकासः

थाईलैण्ड्-देशस्य डिजिटल-अर्थव्यवस्था-रणनीत्याः सीमापार-रसदस्य च समन्वित-विकासः


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अङ्कीय-अर्थव्यवस्थायाः उदयेन सूचनायाः प्रवाहः द्रुततरः, अधिक-कुशलः च अभवत् । थाईलैण्ड्देशं उदाहरणरूपेण गृहीत्वा, विभिन्नानां उद्योगानां सूचनाकरणस्तरं सुधारयितुम्, संसाधनविनियोगस्य अनुकूलनं च कर्तुं लक्ष्यं कृत्वा डिजिटल-अर्थव्यवस्था-रणनीतिं सक्रियरूपेण प्रवर्धयति उन्नतप्रौद्योगिक्याः समृद्धानुभवस्य च सह हुवावे क्लाउड् इत्यस्य सहभागिता अस्याः रणनीत्याः कार्यान्वयनार्थं दृढं समर्थनं प्रदाति । अस्मिन् क्रमे आँकडासंचरणं, भण्डारणं, प्रसंस्करणक्षमता च बहुधा सुधारिता, येन उद्यमानाम् अङ्कीयरूपान्तरणस्य ठोसः आधारः स्थापितः

परन्तु यदा वयं सीमापार-रसद-क्षेत्रे ध्यानं प्रेषयामः तदा वयं पश्यामः यत् अत्र अपि बहवः परिवर्तनाः सन्ति । विदेशेषु द्वारे द्वारे द्रुतवितरणं, सीमापार-रसदस्य महत्त्वपूर्णरूपेण, डिजिटल-अर्थव्यवस्थायाः तरङ्गस्य अधीनं अपूर्व-चुनौत्यं अवसरं च अनुभवति |.

तकनीकीदृष्ट्या अङ्कीय-अर्थव्यवस्था विदेशेषु द्वारे द्रुत-वितरणार्थं अधिकसटीकानि अनुसरण-निरीक्षण-विधयः प्रदाति । इन्टरनेट् आफ् थिङ्ग्स् इत्यादीनां प्रौद्योगिकीनां अनुप्रयोगेन, बृहत् आँकडानां च माध्यमेन एक्स्प्रेस् संकुलानाम् स्थानं स्थितिः च इत्यादीनां सूचनानां वास्तविकसमये उपभोक्तृभ्यः एक्सप्रेस् कम्पनीभ्यः च पुनः प्रसारयितुं शक्यते, येन रसदस्य पारदर्शितायां नियन्त्रणक्षमतायां च महती उन्नतिः भवति

सेवाप्रतिमानस्य दृष्ट्या अङ्कीय-अर्थव्यवस्थायाः कारणात् विदेशेषु एक्स्प्रेस्-वितरणसेवाः अधिकाः व्यक्तिगताः व्यावसायिकाः च अभवन् । उपभोक्तारः स्वस्य आवश्यकतानुसारं भिन्नानि एक्स्प्रेस्-गतिम्, पैकेजिंग्-विधिं, वितरणसमयं च चयनं कर्तुं शक्नुवन्ति, विविध-विपण्य-आवश्यकतानां पूर्तये ।

परन्तु तत्सहकालं विदेशेषु द्रुतप्रसवस्य अपि काश्चन समस्याः सन्ति । यथा, सीमापारं दत्तांशसुरक्षा, गोपनीयतासंरक्षणं च केन्द्रबिन्दुः अभवत् । यतो हि सूचनापरस्परक्रियायां बहुदेशाः क्षेत्राणि च सम्मिलिताः सन्ति, अतः दत्तांशस्य कानूनी सुरक्षितं च उपयोगः कथं सुनिश्चितः करणीयः इति उद्योगस्य समाधानार्थं तात्कालिकसमस्या अभवत्

तदतिरिक्तं विभिन्नेषु देशेषु क्षेत्रेषु च नीतीनां नियमानाञ्च भेदः विदेशेषु द्वारे द्वारे द्रुतवितरणस्य कृते अपि कतिपयान् परिचालनजोखिमान् आनयति यथा, केषुचित् देशेषु द्रुतवितरणवस्तूनाम् प्रकारस्य मूल्यस्य च विषये कठोरप्रतिबन्धाः पर्यवेक्षणं च भवति ।

एतासां चुनौतीनां सम्मुखे थाईलैण्ड्देशस्य डिजिटल-अर्थव्यवस्था-समाज-मन्त्रालयेन, हुवावे-क्लाउड्-इत्यनेन च प्रचारितायाः "क्लाउड् फर्स्ट्"-रणनीत्या विदेशेषु द्वारे द्वारे एक्स्प्रेस्-वितरणस्य विकासाय नूतनाः विचाराः समाधानाः च प्रदत्ताः सन्ति

प्रथमं, क्लाउड् कम्प्यूटिङ्ग् तथा बृहत् डाटा प्रौद्योगिक्याः माध्यमेन सीमापार-रसद-दत्तांशस्य केन्द्रीयरूपेण प्रबन्धनं विश्लेषणं च कर्तुं शक्यते । एकतः, एतत् कम्पनीभ्यः विपण्यमागधां ग्राहकप्राथमिकतां च अधिकतया अवगन्तुं साहाय्यं करोति तथा च सेवारणनीतिं अनुकूलितुं शक्नोति, अपरतः, एतत् सम्भाव्यजोखिमानां पूर्वचेतावनीं दातुं शक्नोति तथा च समये एव परिचालनयोजनानि समायोजयितुं शक्नोति;

द्वितीयं, डिजिटल अर्थव्यवस्था मञ्चस्य साहाय्येन विदेशेषु द्वारे द्वारे द्रुतवितरणं आपूर्तिशृङ्खलायां अपस्ट्रीम-डाउनस्ट्रीम-उद्यमैः सह निकटतरं सहकार्यं प्राप्तुं शक्नोति। रसददक्षतायां सुधारं कर्तुं परिचालनव्ययस्य न्यूनीकरणाय च ई-वाणिज्यमञ्चैः, आपूर्तिकर्ताभिः, सीमाशुल्कैः अन्यैः पक्षैः सह आँकडासाझेदारीतन्त्रं स्थापयन्तु।

संक्षेपेण थाईलैण्ड्देशस्य डिजिटल-आर्थिक-रणनीतिः विदेशेषु च द्वारे द्वारे वितरण-प्रभावं व्यञ्जयति, परस्परं प्रचारं च करोति । भविष्यस्य विकासे सीमापारं रसदस्य समृद्धिं विकासं च संयुक्तरूपेण प्रवर्धयितुं द्वयोः पक्षयोः सहकार्यं नवीनतां च निरन्तरं सुदृढं कर्तुं आवश्यकता वर्तते।