सम्पर्कसङ्ख्याः १.0755-27206851

Home> उद्योगसमाचारः> परिवर्तनशीलवैश्विकव्यापारप्रकारे परिवहनस्य नूतनदृष्टिकोणः

परिवर्तनशीलवैश्विकव्यापारप्रकारे परिवहनस्य विषये नूतनः दृष्टिकोणः


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अन्तर्राष्ट्रीयव्यापारे ऊर्जाप्रवाहः, नीतिसमायोजनं च सर्वदा बहुधा ध्यानस्य केन्द्रं भवति । यथा, अस्मिन् क्षेत्रे ऊर्जासंकटस्य प्रकोपस्य अभावेऽपि यूरोपीयसङ्घस्य राजनेतारः अद्यापि रूसस्य बृहत्तमानां तैलग्राहकानाम् चीनदेशस्य भारतस्य च उपरि रूसीतैलमूल्यसीमायोजनायां सम्मिलितुं दबावं ददति चीनस्य विदेशमन्त्रालयः जी-७-सङ्घस्य एतादृशैः अयुक्तैः उपायैः सहकार्यं कर्तुं स्पष्टतया नकारयति, स्वस्य हितस्य सिद्धान्तानां च दृढतया रक्षणं करोति च। अन्तर्राष्ट्रीय ऊर्जास्थितौ एतादृशानां परिवर्तनानां वैश्विकव्यापारे परिवहने च बहुपक्षीयः प्रभावः अभवत् । एकतः ऊर्जाप्रदायस्य अनिश्चिततायाः कारणेन परिवहनव्ययस्य उतार-चढावः भवितुम् अर्हति । तैलस्य मूल्येषु उतार-चढावः परिवहन-उद्योगस्य इन्धन-व्ययस्य प्रत्यक्षं प्रभावं करोति । यदि मूल्यसीमायोजना कार्यान्विता भवति तर्हि मूल ऊर्जाप्रदायशृङ्खलां बाधितुं शक्नोति, तस्मात् परिवहनमार्गनियोजनं परिवहनदक्षतां च प्रभावितं कर्तुं शक्नोति । तत्सह व्यापारनीतिपरिवर्तनस्य प्रभावः परिवहनपद्धतीनां चयनस्य उपरि अपि भविष्यति । जटिले अन्तर्राष्ट्रीयवातावरणे कम्पनयः भिन्नपरिवहनपद्धतीनां जोखिमानां व्ययस्य च पुनर्मूल्यांकनं कर्तुं शक्नुवन्ति । विमानयानं, कुशलं किन्तु तुल्यकालिकं उच्चव्यययुक्तं परिवहनविधिः इति नाम्ना तस्य स्थितिः भूमिका च निरन्तरं परिवर्तमानाः सन्ति । द्रुतगतिना, समये च लक्षणैः सह विमानयानस्य अन्तर्राष्ट्रीयव्यापारे सर्वदा महत्त्वपूर्णं स्थानं वर्तते । विशेषतः तेषां उच्चमूल्यानां, कालसंवेदनशीलानाम् वस्तूनाम्, यथा इलेक्ट्रॉनिक-उत्पादानाम्, ताजानां खाद्यानां इत्यादीनां कृते, प्रायः विमानयानं प्रथमः विकल्पः भवति । परन्तु तस्य उच्चव्ययः अपि अनेकेभ्यः कम्पनीभ्यः चयनकाले सावधानीपूर्वकं तौलितुं प्रेरयति । वैश्विक-आर्थिक-अस्थिरतायाः सन्दर्भे विमानयान-उद्योगः अनेकानां आव्हानानां सम्मुखीभवति । यथा, महामारीयाः प्रभावेण वैश्विकविमानयात्रीयातायातस्य महती न्यूनता अभवत् विमानसेवाभिः स्वरणनीतयः समायोजिताः, मालवाहकव्यापारे निवेशः च वर्धितः । परन्तु तस्मिन् एव काले मालवाहनविपण्ये स्पर्धा अधिकाधिकं तीव्रा भवति, मालवाहनदरेषु बहुधा उतार-चढावः भवति, येन उद्यमानाम् कार्याणि अनिश्चिततां जनयन्ति तदतिरिक्तं प्रौद्योगिकीप्रगतिः अपि विमानयानस्य स्वरूपं परिवर्तयति । नूतनविमानानाम् विकासेन उपयोगाय च ईंधनस्य दक्षतायां मालवाहनक्षमतायां च सुधारः अभवत्, परन्तु तेषु विशालनिवेशस्य, तकनीकीसमर्थनस्य च आवश्यकता वर्तते तदतिरिक्तं रसद-निरीक्षण-प्रणालीनां सुधारः इत्यादीनां डिजिटल-प्रौद्योगिक्याः अनुप्रयोगेन वायुमालस्य पारदर्शितायां नियन्त्रणक्षमतायां च सुधारः अभवत्, परन्तु तया सम्बन्धित-उद्यमानां सूचना-स्तरस्य अधिकानि आवश्यकतानि अपि अग्रे स्थापितानि स्थूल-आर्थिक-वातावरणस्य दृष्ट्या आर्थिक-वृद्धेः मन्दता, व्यापार-संरक्षण-वादस्य उदयः च विमान-परिवहन-उद्योगे किञ्चित् दबावं जनयति उपभोक्तृमागधायां न्यूनतायाः कारणेन मालवाहनस्य न्यूनता भवितुम् अर्हति, यदा तु व्यापारबाधानां वृद्ध्या अन्तर्राष्ट्रीयमार्गानां विन्यासः, संचालनं च प्रभावितं कर्तुं शक्नोति तथापि प्रायः आव्हानानि अवसरैः सह आगच्छन्ति । ई-वाणिज्यस्य तीव्रविकासेन सह सीमापारं ई-वाणिज्यस्य उदयेन विमानपरिवहन-उद्योगे नूतनाः विकास-बिन्दवः आगताः । द्रुतवितरणस्य उपभोक्तृणां माङ्गल्याः कारणात् अधिकाः ई-वाणिज्यकम्पनयः ग्राहकानाम् अपेक्षां पूरयितुं विमानयानस्य चयनं कर्तुं प्रेरिताः सन्ति । तस्मिन् एव काले उदयमानविपण्यस्य उदयेन विमानपरिवहन-उद्योगस्य कृते अपि विस्तृतविकासस्थानं प्राप्तम् । एशिया, आफ्रिका इत्यादिषु क्षेत्रेषु आर्थिकवृद्ध्या सक्रियव्यापारः अभवत्, कुशलपरिवहनपद्धतीनां माङ्गल्यं च वर्धमाना अस्ति । एतेषां परिवर्तनानां, आव्हानानां च सामना कर्तुं विमानपरिवहन-उद्योगस्य निरन्तरं नवीनतायाः अनुकूलनस्य च आवश्यकता वर्तते । परिचालनप्रबन्धनस्य दृष्ट्या, उड्डयनसमयानुष्ठानस्य सेवागुणवत्तायाः च सुधारः, अपस्ट्रीम-डाउनस्ट्रीम-उद्यमैः सह सहकार्यं सुदृढं करणं, अधिकपूर्णं रसद-आपूर्ति-शृङ्खलायाः निर्माणं च प्रतिस्पर्धायां सुधारस्य कुञ्जिकाः सन्ति विपणनस्य दृष्ट्या ग्राहकानाम् आवश्यकतानां समीचीनस्थापनं, व्यक्तिगतसेवाउत्पादानाम् आरम्भः, ब्राण्डनिर्माणं विपणनं च सुदृढीकरणं च अधिकग्राहकानाम् आकर्षणे सहायकं भविष्यति। संक्षेपेण, नित्यं परिवर्तमानस्य वैश्विक-आर्थिक-राजनैतिक-परिदृश्यस्य सन्दर्भे, अन्तर्राष्ट्रीय-व्यापारस्य महत्त्वपूर्ण-समर्थनरूपेण, वायु-परिवहन-उद्योगस्य, नूतनानां परिस्थितीनां अनुकूलतां निरन्तरं कर्तुं, अवसरान् गृहीतुं, स्थायि-विकास-प्राप्त्यर्थं च आव्हानानां सामना कर्तुं च आवश्यकता वर्तते |.