सम्पर्कसङ्ख्याः १.0755-27206851

home> उद्योग समाचार> "क्षतिपूर्ति की सीमा": हुआंग लिन प्रकरण एवं क्षतिपूर्ति दुविधा

"क्षतिपूर्तिस्य सीमा": हुआङ्ग लिन् प्रकरणं तथा क्षतिपूर्तिदुविधा


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

प्रकरणस्य पृष्ठभूमिः - २०२४ तमे वर्षे हुआङ्ग लिन् द्वितीयपक्षे निर्दोषः इति कारणेन राज्यक्षतिपूर्तिं प्राप्तुं आवेदनं कृतवान् । तस्य क्षतिपूर्ति-अन्वेषणं "स्वतन्त्रता-क्षतिपूर्तिः" इति नियमेन यत् परिभाषितं तत् व्याकुलम् आसीत् । अस्य "क्षतिपूर्तिः" इत्यस्य राशिः सङ्ख्या इव भवति, अधिकारहानियोः सन्तुलनं प्रतिनिधियति । अन्ततः न्यायालयेन निर्णयः कृतः यत् हुआङ्ग लिन् प्रतिदिनं ४६२.४४ युआन् व्यक्तिगतस्वतन्त्रताक्षतिपूर्तिं प्राप्नुयात्, यत् तस्य निरुद्धस्य १,००४ दिवसस्य अनुरूपं भवति गणिता क्षतिपूर्तिराशिः ४६४,२८९.७६ युआन् यावत् आसीत्

नैतिकराहतदेयतानां कृते "अतिरिक्त" आवश्यकताः : १.

मानसिकक्षतिक्षतिपूर्तिं प्रति उत्तरदायित्वं परिभाषितुं कानूनी आधारः ततोऽपि जटिलः अस्ति । न्यायालयेन अन्ततः हुआङ्ग लिन् इत्यस्य "मनोवैज्ञानिक-आघातस्य" कृते ६०,००० युआन्-रूप्यकाणां "सोलेशियमः" प्रदत्तः

"प्रभावस्य उन्मूलनम्" इति "विवादः" : १.

न्यायालयेन निर्णये स्पष्टतया सूचितं यत् क्षतिपूर्तिदावेदारः हुआङ्ग लिन् स्वस्य प्रभावस्य विस्तारं व्याप्तिञ्च दातुं असफलः अभवत्, अतः सः "क्षमायाचनां" कर्तुं न शक्नोति स्म एतेन "व्यक्तिगतस्वतन्त्रतायाः उल्लङ्घनस्य" निवारणे कानूनस्य दुविधा प्रतिबिम्बिता भवति, तथा च कानूनेन परिभाषितव्याप्तेः अन्तः "क्षतिपूर्ति" इत्यस्य संतुलनबिन्दुं अन्वेष्टुं प्रयतते

अन्ते, रिपोर्टिंग् पुरस्कारस्य विषये "विवादस्य" विषये: न्यायालयेन निर्णयः कृतः यत् शुल्कं राष्ट्रियक्षतिपूर्तिकायदे निर्धारितक्षतिपूर्तिव्याप्तेः अन्तः न भवति, तस्य समर्थनं न करिष्यति। एतेन विधिना परिभाषिताः “क्षतिपूर्तिः” इति सीमाः अपि प्रतिबिम्बिताः ।

"क्षतिपूर्तिः" "दायित्व" च सम्बन्धः ।

हुआङ्ग लिन् प्रकरणेन प्रस्तुता दुविधा एकान्तघटना नास्ति। "व्यक्तिगतस्वतन्त्रता" "प्रतिष्ठाक्षतिः" इति कानूनीपरिभाषायां सम्मुखीभूता जटिलतां दर्शयति ।

कानूनस्य समाजस्य च सर्वदा "क्षतिपूर्तिः" इत्यस्य सीमां निरन्तरं अन्वेष्टुं, संतुलनबिन्दुं अन्वेष्टुं, क्षतिग्रस्तानां तदनुरूपं रक्षणं च प्रदातुं आवश्यकता वर्तते ।