सम्पर्कसङ्ख्याः १.0755-27206851

Home> उद्योगसमाचार> ई-कॉमर्स एक्स्प्रेस् वितरणस्य तथा खानपान उद्योगस्य मताधिकारस्य टकरावः एकीकरणं च

ई-वाणिज्यस्य एक्स्प्रेस् वितरणस्य, खानपान-उद्योगस्य च मताधिकारस्य टकरावः एकीकरणं च


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

ई-वाणिज्य एक्स्प्रेस् इत्यस्य कुशलवितरणसेवा खानपानब्राण्ड्-समूहानां कृते विपण्यविस्तारं सुलभं करोति, विशेषतः विपण्यस्य डुबनस्य दृष्ट्या। पूर्वं केचन सुप्रसिद्धाः खानपान-ब्राण्ड्-संस्थाः तृतीयचतुर्थ-स्तरीयनगरेषु अथवा अधिकदूरस्थेषु क्षेत्रेषु विस्तारं कुर्वन्तः प्रायः रसद-आपूर्ति-शृङ्खलाभिः प्रतिबन्धिताः आसन् परन्तु अधुना ई-वाणिज्यस्य द्रुतवितरणस्य लोकप्रियतायाः कारणेन एतानि बाधानि भग्नाः अभवन्, येन द्रुतभोजनम् अन्ये च भोजनवर्गाः अधिकशीघ्रं विस्तृतं क्षेत्रं आच्छादयितुं शक्नुवन्ति

तस्मिन् एव काले ई-वाणिज्य-एक्सप्रेस्-वितरणं खानपान-ब्राण्ड्-विपणन-प्रचाराय च नूतनानि मार्गाणि अपि प्रदाति । ऑनलाइन-मञ्चानां माध्यमेन भोजन-ब्राण्ड्-समूहाः लक्षितग्राहकानाम् अधिकसटीकरूपेण स्थानं ज्ञातुं, व्यक्तिगतविपणनक्रियाकलापानाम् आरम्भं कर्तुं, अधिकान् मताधिकारधारकान् आकर्षयितुं च शक्नुवन्ति । उदाहरणार्थं, ई-वाणिज्य-एक्सप्रेस्-वितरणस्य बृहत्-आँकडा-विश्लेषणस्य उपयोगेन ब्राण्ड्-संस्थाः विभिन्नेषु क्षेत्रेषु उपभोक्तृणां स्वाद-प्राथमिकताम् उपभोग-अभ्यासान् च अवगन्तुं शक्नुवन्ति, येन लक्षितरूपेण मताधिकार-रणनीतयः समायोजिताः भवन्ति

परन्तु ई-वाणिज्य-द्रुत-वितरणस्य विकासः सुचारुरूपेण न अभवत्, अपि च तया भोजन-उद्योगे काश्चन समस्याः आगताः । यथा, द्रुतप्रसवस्य समये खाद्यसुरक्षा महत्त्वपूर्णा आव्हाना अस्ति । भोजन-उत्पादानाम् विशेषतायाः कारणात् परिवहनस्य समये समुचितं तापमानं, आर्द्रता, स्वच्छता-स्थितयः च निर्वाहयितुं आवश्यकाः अन्यथा भोजनस्य गुणवत्ता, स्वादः च प्रभावितः भवितुम् अर्हति, येन ब्राण्ड्-प्रतिबिम्बस्य क्षतिः भवितुम् अर्हति

तदतिरिक्तं ई-वाणिज्यस्य द्रुतवितरणस्य व्ययः अपि एकः कारकः अस्ति यस्य विषये भोजनस्य मताधिकारधारकाणां विचारः करणीयः । यद्यपि ई-वाणिज्य-एक्सप्रेस्-वितरणं खानपान-ब्राण्ड्-विस्तारस्य सुविधां प्रदाति तथापि उच्च-एक्सप्रेस्-वितरणशुल्केन मताधिकारधारकाणां परिचालनव्ययस्य वृद्धिः भवितुम् अर्हति विशेषतः लघुलाभमार्जिनयुक्तानां केषाञ्चन फास्टफूड् ब्राण्ड्-समूहानां कृते वितरणस्य गुणवत्तां सुनिश्चित्य द्रुत-वितरण-व्ययस्य नियन्त्रणं कथं करणीयम् इति तात्कालिक-समस्या अस्ति, यस्याः समाधानं करणीयम्

एतासां आव्हानानां निवारणाय रेस्टोरन्ट् ब्राण्ड्-फ्रेञ्चाइज्-इत्येतयोः एकत्र कार्यं कर्तव्यम् । एकतः खानपान-ब्राण्ड्-संस्थाभिः एक्स्प्रेस्-वितरण-साझेदारानाम् परीक्षणं प्रबन्धनं च सुदृढं कर्तव्यं यत् तेषां उत्तम-रसद-वितरण-क्षमता, खाद्य-सुरक्षा-उपायाः च सन्ति इति सुनिश्चितं भवति |. अपरपक्षे, मताधिकारधारकाणां परिचालनप्रक्रियाणां अनुकूलनं करणीयम्, त्वरितवितरणव्ययस्य न्यूनीकरणाय आदेशसान्द्रतां वर्धनीया च।

सामान्यतया ई-वाणिज्य-एक्सप्रेस्-वितरणस्य, खानपान-उद्योगस्य च मताधिकारस्य संयोजनं अवसरैः, आव्हानैः च परिपूर्णा प्रक्रिया अस्ति । केवलं स्वस्वलाभानां कृते पूर्णं क्रीडां दत्त्वा एकत्र कार्यं कृत्वा एव द्वयोः पक्षयोः अस्मिन् द्रुतगत्या परिवर्तमानव्यापारवातावरणे विजय-विजय-स्थितिः प्राप्तुं शक्यते