समाचारं
समाचारं
Home> Industry News> खानपान उद्योगस्य प्रवृत्तीनां तथा विदेशेषु एक्स्प्रेस् वितरणसेवानां सम्भाव्यं एकीकरणं
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
पर्यटनस्य उदयेन जनानां अन्यस्थानानां विशेषतानां अधिका माङ्गलिका अपि अभवत् । माङ्गल्याः एषा वृद्धिः विदेशेषु द्रुतवितरणसेवानां नूतनावकाशान् आनेतुं शक्नोति।
उपभोक्तृदृष्ट्या ते विश्वस्य सर्वेभ्यः स्वादिष्टभोजनस्य सुविधानुसारं स्वादनं कर्तुं शक्नुवन्ति इति इच्छन्ति। यदि विदेशेषु द्रुतवितरणसेवाः शीघ्रं ताजाः च वितरणसेवाः प्रदातुं भोजनकम्पनीभिः सह सहकार्यं कर्तुं शक्नुवन्ति तर्हि ते उपभोक्तृणां इच्छां पूरयिष्यन्ति।
खानपानकम्पनीनां कृते विदेशेषु विपणानाम् विस्तारं कुर्वन् कुशलाः द्रुतवितरणसेवाः सामग्रीनां ताजगीं विशेषोत्पादानाम् समये वितरणं च सुनिश्चितं कर्तुं शक्नुवन्ति, येन ब्राण्ड्-प्रतिबिम्बं स्थापयितुं विपण्यभागस्य विस्तारं च कर्तुं साहाय्यं भवति
परन्तु विदेशेषु द्रुतवितरणसेवासु अपि भोजन-उद्योगेन सह एकीकरणस्य प्रक्रियायां बहवः आव्हानाः सन्ति ।
प्रथमः रसदव्ययस्य विषयः अस्ति । सीमापारं द्रुतपरिवहनं जटिलपरिवहनसम्बद्धता, उच्चव्ययः च भवति । एतत् एकं कारकं यस्य सावधानीपूर्वकं तौलनं करणीयम् अस्ति भोजनकम्पनीनां कृते, विशेषतः ये कम्पनीः "अत्यन्तव्ययप्रदर्शने" केन्द्रीभवन्ति।
द्वितीयं, खाद्यसुरक्षा, ताजगी च अपि प्रमुखा अस्ति। दीर्घदूरपरिवहनकाले खाद्यस्य कठोरतापनियन्त्रणं, पैकेजिंग् रक्षणं च आवश्यकं भवति यत् तस्य गुणवत्ता प्रभाविता न भवति इति सुनिश्चितं भवति । एकदा खाद्यसुरक्षासमस्याः भवन्ति तदा न केवलं उपभोक्तृणां स्वास्थ्यस्य क्षतिः भविष्यति, अपितु कम्पनीयाः प्रतिष्ठायाः अपि महती आघातः भविष्यति ।
अपि च देशान्तरेषु नियमेषु, नियमेषु, क्वारेन्टाइन-मानकेषु च भेदाः सन्ति । खाद्यस्य आयातस्य विषये विभिन्नेषु देशेषु स्वकीयाः नियमाः सन्ति, यथा योजकानाम् उपयोगः, घटकानां लेबलिंग् इत्यादयः । विदेशेषु द्रुतवितरणसेवाभिः एतैः नियमैः परिचिता, अनुपालनं च भवितुमर्हति, अन्यथा तस्य परिणामः मालस्य जब्धः वा दण्डः वा भवितुम् अर्हति ।
एतासां आव्हानानां सामना कर्तुं विदेशेषु एक्स्प्रेस्-वितरण-कम्पनयः, भोजन-कम्पनयः च एकत्र कार्यं कर्तुं प्रवृत्ताः सन्ति ।
एक्स्प्रेस् डिलिवरी कम्पनयः संसाधनानाम् एकीकरणं कृत्वा उन्नतपरिवहनप्रौद्योगिकीनां स्वीकरणेन रसदजालस्य अनुकूलनं कर्तुं शक्नुवन्ति तथा च व्ययस्य न्यूनीकरणं कर्तुं शक्नुवन्ति। यथा, परिवहनदक्षतां सुधारयितुम् मार्गनियोजनाय बृहत् आँकडानां कृत्रिमबुद्धिः च उपयुज्यते;
खानपानकम्पनीनां उत्पादविकासे, पैकेजिंग् इत्यत्र च परिश्रमस्य आवश्यकता वर्तते। दीर्घदूरपरिवहनार्थं उपयुक्तानि खाद्यपदार्थानि विकसयन्तु तथा च अभिनवं ताजा-पालन-पैकेजिंग-प्रौद्योगिकीम् अङ्गीकुर्वन्तु। तस्मिन् एव काले वयं द्रुतवितरणकम्पनीभिः सह संचारं सहकार्यं च सुदृढं करिष्यामः येन विविधदेशानां कानूनविनियमानाम् अनुपालनं कृत्वा वितरणयोजनानि संयुक्तरूपेण विकसितानि भविष्यन्ति।
तदतिरिक्तं सर्वकाराः उद्योगसङ्घाः च सक्रियभूमिकां कर्तुं शक्नुवन्ति । विदेशेषु एक्स्प्रेस्-वितरण-भोजन-उद्योगेषु सहकार्यं नवीनतां च समर्थयितुं प्रोत्साहयितुं च सर्वकारः प्रासंगिकनीतिः प्रवर्तयितुं शक्नोति । उद्योगसङ्घः उद्यमानाम् मार्गदर्शनं पर्यवेक्षणं च सुदृढं कर्तुं एकीकृतमानकानां विनिर्देशानां च निर्माणं कर्तुं शक्नुवन्ति ।
भविष्यं दृष्ट्वा प्रौद्योगिक्याः निरन्तर-उन्नतिः, विपण्य-माङ्गस्य निरन्तर-वृद्ध्या च विदेशेषु एक्स्प्रेस्-वितरण-सेवानां, भोजन-उद्योगस्य च एकीकरणं अधिकं गभीरं भविष्यति इति अपेक्षा अस्ति
यथा यथा यथा शीतशृङ्खलाप्रौद्योगिक्याः उन्नतिः भवति तथा तथा ताजानां खाद्यानां सीमापारं वितरणं अधिकं सुलभं विश्वसनीयं च भविष्यति । एतेन उच्चस्तरीयभोजनविपणनस्य विस्ताराय दृढं समर्थनं प्राप्यते, येन उपभोक्तारः गृहे एव विश्वस्य सर्वेभ्यः ताजाभिः सामग्रीभिः निर्मितं स्वादिष्टं भोजनं भोक्तुं शक्नुवन्ति।
तस्मिन् एव काले 3D मुद्रणप्रौद्योगिक्याः विकासेन भोजनसामग्रीणां द्रुतवितरणस्य नूतनाः सफलताः आनेतुं शक्यन्ते । दूरस्थरूपेण खाद्यव्यञ्जनानि आँकडानि च प्रसारयित्वा गन्तव्यस्थाने भोजनस्य स्थले एव उत्पादनार्थं 3D मुद्रणप्रौद्योगिक्याः उपयोगः कर्तुं शक्यते, यत् न केवलं गुणवत्तां सुनिश्चितं कर्तुं शक्नोति अपितु परिवहनकाले हानिः अपि न्यूनीकर्तुं शक्नोति
संक्षेपेण, विदेशेषु एक्स्प्रेस्-वितरण-सेवानां, भोजन-उद्योगस्य च एकीकरणं सम्भावनाभिः, अवसरैः च परिपूर्णा विकास-दिशा अस्ति । परन्तु एतत् लक्ष्यं प्राप्तुं सर्वेषां पक्षेषु मिलित्वा कठिनतां दूरीकर्तुं नवीनतां विकासं च कर्तुं आवश्यकता वर्तते।