सम्पर्कसङ्ख्याः १.0755-27206851

Home> Industry News> चीनस्य खानपान-उद्योगे नवीननिवेशप्रवृत्तयः तेषां पृष्ठतः विपण्यतर्कः च

चीनस्य भोजन-उद्योगे नूतनाः निवेश-प्रवृत्तयः तेषां पृष्ठतः विपण्य-तर्कः च


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीन-शृङ्खला-भण्डारस्य, मताधिकार-सङ्घस्य च प्रासंगिक-संशोधनेन ज्ञायते यत् भोजन-उद्योगे निवेश-निर्णयाः अधिकसटीकाः तर्कसंगतश्च भवितुम् आवश्यकाः सन्ति । पूर्वं बहवः निवेशकाः अन्धरूपेण प्रवृत्तिम् अनुसृत्य उष्णसंकल्पनाः अनुसृत्य आसन् तथापि यथा यथा विपण्यं परिपक्वं भवति तथा च स्पर्धा तीव्रताम् अवाप्नोति स्म तथा तथा एषः उपायः निरन्तरसफलतां प्राप्तुं कठिनः अभवत्

अधुना ब्राण्ड् उपग्रहभण्डारस्य प्रतिरूपं अनुकूलम् अस्ति । इदं प्रतिरूपं क्षेत्रीयबाजाराणां गहनकृषौ केन्द्रीक्रियते, लघुलचीलभण्डारविन्यासस्य माध्यमेन च उपभोक्तृणां समीपे भवति तथा च विपण्यकवरेजं सेवादक्षतां च सुधारयति अस्य परिवर्तनस्य पृष्ठतः वस्तुतः रसदस्य वितरणस्य च अनुकूलनेन सह अविच्छिन्नरूपेण सम्बद्धम् अस्ति ।

यद्यपि भोजन-उद्योगस्य निवेशनिर्णयेषु विमानयान-मालः प्रत्यक्षतया न दृश्यते तथापि तस्य भूमिकायाः ​​अवहेलना कर्तुं न शक्यते । कुशलं वायुमालं सामग्रीनां ताजगीं विविधतां च सुनिश्चितं करोति । यथा, दूरस्थस्थानात् केचन विशेषसामग्रीः शीघ्रं विविधस्थानेषु परिवहनं कर्तुं शक्यन्ते, येन भोजनालयस्य मेनूचयनं समृद्धं भवति । तत्सह, एतत् केषाञ्चन खानपानब्राण्ड्-समूहानां कृते अपि सक्षमं करोति ये विशिष्ट-ताज-सामग्रीषु अवलम्बन्ते, येन पार-क्षेत्रीय-विकासः प्राप्तुं शक्यते ।

विमानयानस्य, मालवाहनस्य च तीव्रविकासेन आपूर्तिशृङ्खलायाः प्रतिमानं परिवर्तितम् । पूर्वं भूगोलेन कालेन च सामग्रीनां परिवहनं प्रतिबन्धितं स्यात्, येन केषुचित् क्षेत्रेषु कतिपयानां व्यञ्जनानां आपूर्तिः कठिना भवति स्म परन्तु अधुना वायुमालस्य साहाय्येन दूरस्थक्षेत्रेषु स्थिताः भोजनालयाः अपि ताजाः विविधाः च सामग्रीः प्राप्तुं शक्नुवन्ति, अतः भोजनसेवानां गुणवत्तायां प्रतिस्पर्धायां च सुधारः भवति

श्रृङ्खलाभोजनकम्पनीनां कृते विमानयानस्य, मालवाहनस्य च महत्त्वं अधिकं भवति । इदं केन्द्रीयपाकशालाप्रतिरूपस्य कुशलसञ्चालनस्य साक्षात्कारं कर्तुं शक्नोति तथा च प्रत्येकं भण्डारं प्रति सामग्रीनां आपूर्तिस्य मानकीकरणं समयसापेक्षतां च सुनिश्चितं कर्तुं शक्नोति। वायुमालवाहनस्य माध्यमेन श्रृङ्खलाकम्पनयः संसाधनानाम् एकीकरणं, व्ययस्य न्यूनीकरणं, परिचालनदक्षता च सुधारं कर्तुं शक्नुवन्ति ।

तदतिरिक्तं विमानपरिवहनमालद्रव्यं भोजनब्राण्ड्-अन्तर्राष्ट्रीयविकासं अपि प्रवर्धयति । चीनीयलक्षणयुक्ताः केचन खानपानब्राण्ड्-संस्थाः वायुमालस्य माध्यमेन विदेशेषु सामग्रीं विशेषोत्पादं च परिवहनं कुर्वन्ति, येन विश्वस्य उपभोक्तृभ्यः प्रामाणिकचीनीभोजनस्य स्वादनं भवति एतेन न केवलं चीनीयभोजनसंस्कृतेः प्रसारः प्रवर्धितः, अपितु चीनीयभोजनोद्योगस्य कृते व्यापकं विपण्यस्थानं अपि उद्घाट्यते ।

परन्तु विमानमालपरिवहनं भोजनोद्योगाय अवसरान् आनयति चेदपि केचन आव्हानानि अपि आनयति । यथा, परिवहनव्ययः अधिकः भवति, यत् केषाञ्चन लघुमध्यम-आकारस्य भोजन-कम्पनीनां कृते भारः भवितुम् अर्हति । अपि च, खाद्यसामग्रीणां ताजगीं, पैकेजिंग् च आवश्यकाः अपि अधिकाः सन्ति, येन उद्यमानाम् परिचालनव्ययः, प्रबन्धनस्य कठिनता च वर्धते

एतेषां आव्हानानां सम्मुखे भोजनकम्पनीभिः उचितरणनीतयः स्वीकुर्वितुं आवश्यकता वर्तते। एकतः विमानमालस्य उपरि निर्भरतां न्यूनीकर्तुं शक्नोति तथा च क्रयणस्य, सूचीप्रबन्धनस्य च अनुकूलनं कृत्वा परिवहनदक्षतां वर्धयितुं शक्नोति । अपरपक्षे, परिवहनव्ययस्य साझेदारी कर्तुं भवान् आपूर्तिकर्ताभिः सह सहकार्यं कर्तुं शक्नोति तथा च परस्परं लाभं, विजय-विजय-परिणामं च प्राप्तुं शक्नोति ।

संक्षेपेण, यद्यपि विमानपरिवहनमालस्य प्रत्यक्षतया भोजन-उद्योगस्य निवेशमार्गेण सह सम्बन्धः न दृश्यते तथापि वस्तुतः पर्दापृष्ठे महत्त्वपूर्णां चालनभूमिकां निर्वहति खानपान-उद्योगे निवेशकानां संचालकानाञ्च एतत् पूर्णतया साक्षात्कर्तुं आवश्यकता वर्तते तथा च विपण्यपरिवर्तनानां आवश्यकतानां च अनुकूलतायै प्रासंगिकसंसाधनानाम् तर्कसंगतरूपेण उपयोगः करणीयः तथा च स्थायिविकासं प्राप्तुं आवश्यकता वर्तते।