समाचारं
समाचारं
Home> Industry News> अमेरिकनजनानाम् आहारविकल्पानां परिवर्तनं उदयमानव्यापारप्रतिमानानाम् टकरावः च
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
प्रथमं अमेरिकनजनानाम् फास्ट् फूड् ब्राण्ड्-उपेक्षा तेषां स्वस्थभोजनस्य अनुसरणेन सह निकटतया सम्बद्धम् अस्ति । अधुना जनाः भोजनस्य गुणवत्तायां पोषणमूल्ये च अधिकं ध्यानं ददति, अपि च पूर्ववत् उच्चकैलोरीयुक्तं, उच्चवसायुक्तं बर्गरं, उच्चशर्करायुक्तं च कॉफीपेयम् इत्यादीनां विषये उत्साहं न कुर्वन्ति स्वास्थ्यस्य विषये एषा जागरूकता अधिकाः जनाः ताजाः, प्राकृतिकाः सामग्रीः, गृहे निर्मिताः भोजनानि च चयनं कुर्वन्ति ।
तदतिरिक्तं उपभोग-अभ्यासेषु परिवर्तनम् अपि महत्त्वपूर्णं कारकम् अस्ति । यथा यथा जीवनस्य गतिः त्वरिता भवति तथा तथा जनाः व्यक्तिगतरूपेण द्रुतभोजनभोजनागारं गन्तुं न अपि तु सुविधाजनकाः द्रुतगतिना च टेकआउटसेवाः चयनं कर्तुं अधिकं इच्छन्ति ई-वाणिज्यस्य द्रुतवितरणस्य उदयेन विविधभोजनस्य वितरणस्य सुविधा अभवत्, येन उपभोक्तृभ्यः गृहे एव विभिन्नभोजनागारस्य भोजनस्य आनन्दं लब्धुं शक्यते, येन मैक्डोनाल्ड्स्, स्टारबक्स् इत्यादीनां पारम्परिकफास्ट् फूड् भोजनालयानाम् आकर्षणं अधिकं दुर्बलं जातम्
अपि च सामाजिकमाध्यमानां, सूचनाप्रसारस्य च तीव्रविकासः अपि भूमिकां निर्वहति । अन्तर्जालस्य स्वस्थभोजनस्य, नूतनानां खाद्यविकल्पानां च विषये अनन्तमात्रायां सूचनाः सन्ति, उपभोक्तारः च एतैः सहजतया प्रभाविताः भवन्ति यत् ते स्वस्य उपभोगनिर्णयान् परिवर्तयन्ति
परन्तु ई-वाणिज्य-एक्सप्रेस्-वितरणस्य विकासेन न केवलं पारम्परिक-फास्ट-फूड्-उद्योगे प्रभावः भवति । अन्येभ्यः खाद्य-उद्योगेभ्यः अपि नूतनाः अवसराः आनयति । यथा, केचन लघुविशेषभोजनागाराः स्वतन्त्राः खाद्यसप्लायराः च ई-वाणिज्यमञ्चानां माध्यमेन स्वस्य उत्पादानाम् प्रचारं व्यापकग्राहकसमूहे कर्तुं शक्नुवन्ति ।
खाद्यसामग्री-उद्योगस्य कृते ई-वाणिज्यस्य द्रुतवितरणस्य लोकप्रियतायाः कारणात् अपि तस्य विक्रयप्रतिरूपं परिवर्तितम् अस्ति । पूर्वं चूर्णयुक्तानि खाद्यसामग्री इत्यादीनि उत्पादनानि मुख्यतया पारम्परिकमार्गेण विक्रीयन्ते स्म, परन्तु अधुना उपभोक्तारः अधिकसुलभतया विविधानि कच्चामालानि अन्तर्जालद्वारा क्रेतुं शक्नुवन्ति, येन कच्चामालस्य आपूर्तिकर्तानां मध्ये प्रतिस्पर्धा, नवीनता च प्रवर्धिता अस्ति
तदतिरिक्तं ई-वाणिज्यस्य द्रुतवितरणस्य कुशलवितरणेन केचन विशेषविस्वादाः अपि सक्षमाः अभवन् ये मूलतः भूगोलेन प्रतिबन्धिताः आसन्, ते स्थानिकबाधां भङ्ग्य राष्ट्रिय-वैश्विक-विपण्येषु अपि प्राप्तुं शक्नुवन्ति एतेन न केवलं उपभोक्तृणां विकल्पाः समृद्धाः भवन्ति, अपितु स्थानीय-अर्थव्यवस्थायाः विकासाय नूतनाः गतिः अपि प्राप्यते ।
परन्तु तत्सह, ई-वाणिज्य-एक्सप्रेस्-वितरणम् अपि केषाञ्चन आव्हानानां सम्मुखीभवति । यथा, खाद्यसंरक्षणस्य, सुरक्षायाः च विषयाः प्रमुखः विषयः अस्ति । परिवहनकाले भोजनस्य गुणवत्ता कथं प्रभाविता न भवति इति सुनिश्चितं कर्तुं शक्यते इति महत्त्वपूर्णः विषयः यस्य समाधानं ई-वाणिज्य-एक्सप्रेस्-कम्पनीभिः करणीयम् ।
सामान्यतया अमेरिकनजनानाम् मैक्डोनाल्ड्स्-स्टारबक्स्-इत्येतयोः उपेक्षा, ई-वाणिज्यस्य एक्स्प्रेस्-वितरणस्य च उदयः सामाजिक-अर्थव्यवस्थायां, उपभोग-प्रकारे च गहनं परिवर्तनं प्रतिबिम्बयति परिवर्तनस्य अस्मिन् तरङ्गे कम्पनीनां उद्योगानां च तीव्रविपण्यप्रतिस्पर्धायां पदस्थानं प्राप्तुं निरन्तरं अनुकूलनं नवीनीकरणं च आवश्यकम्।