समाचारं
समाचारं
Home> Industry News> पेरिस ओलम्पिकस्य वैश्विकविलासितावस्तूनाम् विपण्यस्य च उष्णशीतविपरीतता
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
एकतः ओलम्पिकक्रीडायाः कारणेन बहुसंख्याकाः पर्यटकाः, ध्यानं च आकर्षितवन्तः, येन स्थानीयपर्यटनं, भोजनादि-उद्योगाः च वर्धिताः । परन्तु विलासिताविपण्यस्य कृते यथा अपेक्षितं समृद्धिः न अभवत् ।
आपूर्तिशृङ्खलायाः दृष्ट्या विमानपरिवहनमालस्य महत्त्वपूर्णा भूमिका भवति । यद्यपि ओलम्पिककाले जनानां गतिः वर्धिता तथापि विमानमालवाहनक्षमता विषमरूपेण वितरिता आसीत्, येन विलासपूर्णकच्चामालस्य, समाप्तपदार्थानाम् परिवहनं प्रभावितम् अभवत् यथा, कतिपयानां दुर्लभसामग्रीणां आपूर्तिविलम्बेन नूतनानां उत्पादानाम् प्रक्षेपणं प्रभावितम् अस्ति ।
तदतिरिक्तं उपभोक्तृणां उपभोग-अभ्यासाः अपि परिवर्तन्ते । यथा यथा जनाः पर्यावरणसंरक्षणं स्थायिविकासं च अधिकं ध्यानं ददति तथा तथा तेषां विलासिनीवस्तूनाम् उपभोगसंकल्पना अपि परिवर्तिता अस्ति । केवलं ब्राण्ड् मूल्यं च न अपितु उत्पादस्य गुणवत्तायां मूल्ये च अधिकं ध्यानं ददातु। केचन विलासिता-ब्राण्ड्-संस्थाः कालान्तरे अस्य परिवर्तनस्य अनुकूलतां प्राप्तुं असफलाः अभवन्, यस्य परिणामेण विपण्यभागस्य न्यूनता अभवत् ।
तस्मिन् एव काले वैश्विक-आर्थिक-स्थितेः अस्थिरतायाः प्रभावः विलास-वस्तूनाम् विपण्यां अपि अभवत् । आर्थिक-अनिश्चिततायाः समये उपभोक्तारः अनावश्यक-उच्च-स्तरीय-क्रयणेषु कटौतीं कुर्वन्ति, तस्य स्थाने अधिक-व्यावहारिक-उत्पादानाम् चयनं कुर्वन्ति ।
अपि च सामाजिकमाध्यमानां विकासेन सूचनानां प्रसारः शीघ्रं व्यापकतया च भवति । केचन नकारात्मकवार्ताः वा टिप्पण्याः वा शीघ्रमेव ब्राण्डस्य प्रतिबिम्बं, क्रमेण विक्रयप्रदर्शनं च प्रभावितं कर्तुं शक्नुवन्ति ।
संक्षेपेण वक्तुं शक्यते यत् पेरिस् ओलम्पिकस्य समये वैश्विकविलासितावस्तूनाम् नेतारः हिमगुहायां पतितः इति घटना कारकसंयोजनस्य परिणामः अस्ति एतेन प्रासंगिकाः उद्योगाः उद्यमाः च चिन्तनस्य, सुधारस्य च अवसरः प्राप्यते ।