समाचारं
समाचारं
गृह> उद्योगसमाचारः> चीनीयगृहेषु “८ निष्क्रियवस्तूनाम्” पृष्ठतः उपभोगसंकल्पनासु परिवर्तनं चुनौती च
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
वासगृहे अप्रयुक्तः : काफीमेजस्य अटपटे स्थितिः
गृहे काफीमेजः व्यावहारिकः सुन्दरः च भवेत् । परन्तु अद्यत्वे सः प्रायः निष्क्रियः सदस्यः भवति । एकतः आधुनिकगृहशैल्याः परिवर्तनेन सरलं रिक्तं च वासगृहस्य विन्यासः अधिकं लोकप्रियः अभवत्, येन कॉफी टेबल् किञ्चित् अनावश्यकं दृश्यते अपरपक्षे विदेशेषु शॉपिङ्गस्य सुविधा जनान् अधिकविकल्पान् ददाति, परन्तु कदाचित् ते नवीनतायाः अन्वेषणे वास्तविकप्रयोगस्य अवहेलनां कुर्वन्ति । यथा, अद्वितीयाकारं युक्तं किन्तु विदेशात् क्रीतं एकं कार्यं युक्तं कॉफी टेबलं गृहस्य समग्रविन्यासेन सह न मेलयितुम् अर्हति तथा च कोणे निष्क्रियं उपविशतिबाथटबः - रोमान्टिककाल्पनिकतायाः यथार्थस्य च अन्तरम्
स्नानकुण्डः सर्वदा जनानां आरामदायकगृहजीवनस्य आकांक्षा एव आसीत् तथापि चीनीयकुटुम्बेषु प्रायः निष्क्रियवस्तु भवति । विदेशेभ्यः क्रियमाणानां स्नानटबानां उपयोगः अनुचिताकारस्य, कष्टप्रदस्थापनस्य, अथवा तदनन्तरं सफाई-रक्षणस्य उच्चव्ययस्य कारणेन अत्यल्पं भवितुं शक्नोति क्रयणकाले बहवः जनाः विदेशेषु उत्पादानाम् उत्तमप्रचारेण आकृष्टाः भवन्ति, प्रतिदिनं स्नानकुण्डे आरामं कर्तुं शक्नुवन्ति इति कल्पयन्ति तथापि वास्तविकतायां विविधकारणात् एतत् सम्भवं नास्ति, स्नानकुण्डं केवलं निष्क्रियं त्यक्तुं शक्यतेखाड़ी खिडकी : अवकाशकोणः यस्य पूर्णतया उपयोगः न भवति
बे खिडकी उष्णविश्रामकोणः इति कल्प्यते, परन्तु वास्तविकजीवने, अप्रयुक्तं त्यक्तुं अपि सुलभम् अस्ति । विदेशेषु लोकप्रियस्य बे विण्डो अलङ्कारस्य अवधारणा देशे प्रवर्तते, जनाः अपि तस्य अनुसरणं कृत्वा विविधानि बे विण्डो कुशन, तकिया इत्यादीनि वस्तूनि क्रीतवन्तः परन्तु भिन्न-भिन्न-जीवन-अभ्यासानां कारणात् अनेके परिवाराः अस्य स्थानस्य पूर्णं उपयोगं न कुर्वन्ति, यस्य परिणामेण खाड़ी-जालकेषु वस्तूनि सञ्चिताः भवन्ति, मूल-आराम-सौन्दर्यं च नष्टं भवतिबालकनी : वस्त्रस्य स्थापनं, स्थानस्य स्पर्धा च
प्रायः बालकोनी वस्त्रशोषणस्थानं भवति, वस्त्रशोषणस्थानकं च अनिवार्यम् । परन्तु अधुना विदेशेभ्यः प्रवर्तिताः केचन नूतनाः वस्त्रशोषक-रेकाः यद्यपि डिजाइन-रूपेण नवीनाः सन्ति तथापि चीनीय-परिवारानाम् वास्तविक-आवश्यकतानां पूर्तिं न कुर्वन्ति । यथा, केचन जटिलाः तन्तुवस्त्रशोषणस्थानकानि संचालने बोझिलानि भवन्ति, ते पारम्परिकवस्त्रशोषणस्थानकवत् व्यावहारिकाः न भवन्ति, अन्ते च परित्यक्ताः भवन्तिअतिथिशय्यागृहम् : आलस्यस्य पृष्ठतः संसाधनानाम् अपव्ययः
चीनीयकुटुम्बेषु अतिथिशय्यागृहं अप्रयुक्तं त्यक्तुं सामान्यम् अस्ति । विदेशेषु गृहसंकल्पनाः बोधयन्ति यत् प्रत्येकस्मिन् कक्षे अद्वितीयकार्यं अलङ्कारश्च भवितुमर्हति, परन्तु चीनदेशे भिन्नपरिवारसंरचनानां जीवनशैल्याः च कारणात् अतिथिशय्यागृहस्य उपयोगस्य आवृत्तिः तुल्यकालिकरूपेण न्यूना भवति अलङ्कारकाले बहवः जनाः विदेशशैल्याः प्रभाविताः भवन्ति, अतिथिशय्यागृहाणि निर्मातुं बहु ऊर्जां धनं च व्यययन्ति फलतः अतिथयः अल्पाः एव तिष्ठन्ति, यस्य परिणामेण स्थानस्य, संसाधनानाम् अपव्ययः भवतिसोफा : विकल्पस्य माङ्गल्याः च असङ्गतिः
सोफा वासगृहस्य महत्त्वपूर्णेषु फर्निचरेषु अन्यतमम् अस्ति । विदेशेषु सोफाः विविधशैल्याः सामग्रीभिः च आगच्छन्ति, परन्तु चयनकाले यदि भवान् केवलं रूपे एव ध्यानं ददाति, आरामस्य व्यावहारिकतायाः च अवहेलनां करोति तर्हि सहजतया सोफा निष्क्रियः एव त्यक्तः भविष्यति यथा, यद्यपि केचन चर्मसोफाः उच्चस्तरीयाः दृश्यन्ते तथापि ग्रीष्मकाले ते सहजतया स्तब्धाः भवन्ति, शिशिरे च तुल्यकालिकरूपेण शीताः भवन्ति, यत् चीनस्य जलवायुलक्षणैः जनानां उपयोगाभ्यासैः च सह न सङ्गतम्चिन्तनं प्रतिक्रिया च : तर्कसंगत उपभोगः, व्यावहारिकतायां पुनरागमनम्
चीनीयकुटुम्बेषु दृश्यमानानां "अष्टप्रमुखानाम् आलस्य" इति घटनानां सम्मुखे अस्माभिः गहनचिन्तनं कर्तव्यम्। सर्वप्रथमं अस्माभिः तर्कसंगत-उपभोगस्य अवधारणा स्थापयितव्या, विदेशेषु शॉपिङ्ग्-प्रवृत्तीनां अन्धरूपेण अनुसरणं न कर्तव्यम्, स्वस्य वास्तविक-आवश्यकतानां, जीवन-अभ्यासानां च पूर्णतया विचारः करणीयः |. द्वितीयं, फर्निचरं, वस्तूनि च क्रयणकाले गुणवत्तायां व्यावहारिकतायां च ध्यानं दत्तव्यं, न केवलं रूपं नवीनतां च। अन्ते ये वस्तूनि निष्क्रियतां प्राप्तवन्तः तानि संसाधनपुनर्प्रयोगं प्राप्तुं सेकेण्ड्-हैण्ड्-व्यापार-मञ्चादिभिः माध्यमैः संसाधितुं शक्यन्ते । संक्षेपेण चीनीयगृहेषु "अष्ट प्रमुखाः आलस्यता" इति घटनाः उपभोगसंकल्पनासु जीवनशैल्याः च परिवर्तनस्य सूक्ष्मविश्वः सन्ति । अस्माभिः अस्मात् पाठं ज्ञातव्यं, उपभोगस्य अधिकतर्कसंगतव्यावहारिकवृत्त्या व्यवहारः करणीयः, यथार्थतया आरामदायकं व्यावहारिकं च गृहवातावरणं निर्मातव्यम्।