सम्पर्कसङ्ख्याः १.0755-27206851

Home> उद्योगसमाचारः> यूबीएसस्य दृष्ट्या विमाननरसदउद्योगे वैश्विकस्थूलजोखिमाः नवीनप्रवृत्तयः च

यूबीएस-दृष्ट्या विमानन-रसद-उद्योगे वैश्विक-स्थूल-जोखिमाः, नवीन-प्रवृत्तयः च


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

आधुनिकरसदव्यवस्थायाः महत्त्वपूर्णभागत्वेन विमाननरसदव्यवस्थायाः विकासः वैश्विकआर्थिकस्थित्या सह निकटतया सम्बद्धः अस्ति । वैश्विकस्थूलजोखिमानां प्रभावेण विमाननरसद-उद्योगः अनेकानां आव्हानानां सामनां कुर्वन् अस्ति । यथा, व्यापारसंरक्षणवादस्य उदयेन अन्तर्राष्ट्रीयव्यापारघर्षणं तीव्रं जातम्, यत् प्रत्यक्षतया वायुरसदस्य परिवहनस्य परिमाणं आवृत्तिं च प्रभावितं करोति तदतिरिक्तं महामारीयाः वैश्विकप्रसारस्य विमानयानस्य रसदव्यवस्थायां अपि महत् प्रभावः अभवत्

तथापि संकटाः प्रायः अवसरैः सह आगच्छन्ति । अस्याः पृष्ठभूमितः केचन विमाननरसदकम्पनयः मार्गजालस्य अनुकूलनं, परिचालनदक्षतासुधारं, डिजिटलप्रौद्योगिक्याः अनुप्रयोगं सुदृढं च कृत्वा चुनौतीनां प्रतिक्रियायै स्वरणनीतयः सक्रियरूपेण समायोजितवन्तः यथा, केचन कम्पनयः यूरोपीय-अमेरिका-विपण्येषु हानिः पूरयितुं एशिया-आफ्रिका-इत्यादीनां उदयमान-विपणानाम् अन्वेषणार्थं स्व-प्रयत्नाः वर्धिताः सन्ति तस्मिन् एव काले रसदपरिवहनस्य सटीकं पूर्वानुमानं अनुकूलितं समयनिर्धारणं च प्राप्तुं बृहत् आँकडा, कृत्रिमबुद्धिः इत्यादीनां प्रौद्योगिकीनां उपयोगः भवति, येन रसदस्य समयसापेक्षतायां सटीकतायां च सुधारः भवति

तदतिरिक्तं ई-वाणिज्यस्य प्रफुल्लितविकासेन सह वायुद्रुतमेलस्य माङ्गलिका अपि वर्धमाना अस्ति । उपभोक्तारः द्रुततरं कुशलं च रसदसेवानां आग्रहं कुर्वन्ति, येन विमाननरसदकम्पनीनां कृते नूतनाः विकासस्य अवसराः प्राप्यन्ते । विपण्यमाङ्गं पूर्तयितुं विमाननरसदकम्पनीभिः एयरएक्स्प्रेस् क्षेत्रे निवेशः वर्धितः, सेवायाः गुणवत्तां गतिं च सुदृढं कृतम् यथा, वयं सीमितसमये वितरणं, अग्रिमदिवसस्य वितरणं अन्ये च सेवाउत्पादाः प्रारब्धवन्तः, समर्पितं द्रुतप्रक्रियाकेन्द्रं स्थापितवन्तः, द्रुतक्रमणवितरणप्रक्रियायाः अनुकूलनं च कृतवन्तः

नीतिस्तरस्य विश्वस्य सर्वकारेण विमानयानरसद-उद्योगस्य विकासाय समर्थनार्थं प्रासंगिकनीतयः अपि प्रवर्तन्ते । यथा, विमाननमूलसंरचनानिर्माणे निवेशं वर्धयन्तु, करप्रोत्साहनं अनुदाननीतयः च प्रदातुं, उद्यमानाम् विमाननरसदव्यापारनवीनीकरणं कर्तुं प्रोत्साहयितुं च एतेषां नीतीनां प्रवर्तनेन विमाननरसद-उद्योगस्य विकासाय उत्तमं नीतिवातावरणं निर्मितम् अस्ति तथा च उद्योगस्य स्वस्थविकासः प्रवर्धितः।

संक्षेपेण, यूबीएस-द्वारा प्रस्तावितानां वैश्विक-स्थूल-जोखिमानां पृष्ठभूमितः विमानन-रसद-उद्योगः क्रमेण कष्टात् बहिः गत्वा स्वस्य समायोजनस्य नवीनतायाः च माध्यमेन, नीति-समर्थनस्य च माध्यमेन नूतन-विकास-अवकाशानां आरम्भं कुर्वन् अस्ति भविष्ये वैश्विक अर्थव्यवस्थायाः पुनरुत्थानेन प्रौद्योगिक्याः निरन्तर उन्नत्या च विमाननरसद-उद्योगः निरन्तरं उत्तमविकासप्रवृत्तिं निर्वाहयिष्यति, वैश्विक-अर्थव्यवस्थायाः विकासे अधिकं योगदानं च दास्यति इति अपेक्षा अस्ति