समाचारं
समाचारं
Home> उद्योगसमाचारः> चीनीयगृहेषु “पञ्च निष्क्रियवस्तूनि” उपभोगसंकल्पनासु परिवर्तनं च
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
नूतनगृहस्य अलङ्कारकाले बहवः परिवाराः तथाकथितस्य उच्चस्तरीयस्य आरामस्य च अनुसरणं कर्तुं स्नानकुण्डं स्थापयितुं चयनं कुर्वन्ति । परन्तु वास्तविकप्रयोगे स्नानकुण्डस्य न केवलं पूरणार्थं बहु जलस्य आवश्यकता भवति, अपितु तस्य शोधनं अपि अतीव कष्टप्रदं भवति, अन्ते च अप्रयुक्तं भवति । अतिबृहत् वा अतिलघुप्रमाणं वा असहजसामग्री च निष्क्रियं त्यक्तुं शक्नोति ।
डिशवॉशर, प्रोजेक्टर, फिटनेस उपकरणानि प्रायः अलमार्यां स्थापितानि भवन्ति यतोहि ते परिवारस्य वास्तविक आवश्यकतां न पूरयन्ति अथवा अत्यन्तं विरलतया उपयुज्यन्ते । अनुचितक्षमता, दुर्बलसफाईप्रभाव इत्यादीनां विषयाणां कारणात् पात्रप्रक्षालकः गृहे पात्रप्रक्षालनस्य समस्यायाः यथार्थतया समाधानं कर्तुं न शक्नोति। प्रोजेक्टरस्य कतिपयानि वाराः उपयोगानन्तरं विस्मृतः भवितुम् अर्हति यतोहि चित्रस्य गुणवत्ता, ध्वनिप्रभावाः इत्यादयः अपेक्षितरूपेण उत्तमाः न सन्ति । फिटनेस-उपकरणस्य उपयोगे स्थातुं दृढ-आत्म-अनुशासनस्य आवश्यकता भवति अधिकांशजना: किञ्चित्कालं यावत् क्रीत्वा एव तस्य उपयोगं कुर्वन्ति ततः तस्य उपयोगं न कुर्वन्ति ।
विदेशेषु द्वारे द्वारे द्रुतवितरणेन एतत् उपभोग-अराजकता किञ्चित्पर्यन्तं वर्धिता अस्ति । सुविधाजनकाः शॉपिंग चैनलाः समृद्धाः उत्पादचयनाः च उपभोक्तृणां आवेगक्रयणस्य अधिका सम्भावनाः भवन्ति । केचन विदेशेषु उत्पादाः उपभोक्तृभ्यः आदेशं दातुं आकर्षयितुं प्रचारे स्वकार्यं प्रभावं च अतिशयोक्तिं कुर्वन्ति । परन्तु यदा एते मालाः सहस्रशः पर्वतनद्यः पारं उपभोक्तृणां हस्ते प्राप्ताः तदा ते अपेक्षिताद् दूरं इति ज्ञात्वा अन्ते निष्क्रियतां प्राप्तवन्तः
एतेन न केवलं संसाधनानाम् अपव्ययः भवति, अपितु उपभोक्तृणां आर्थिकहानिः अपि भवति । अतः अस्माकं उपभोगसंकल्पनानां पुनः परीक्षणं करणीयम्, तर्कसंगतरूपेण शॉपिङ्गं करणीयम्, प्रवृत्तीनां, आवेगपूर्णस्य उपभोगस्य च अन्धरूपेण अनुसरणं परिहरितव्यम्। मालक्रयणकाले भवन्तः स्वस्य वास्तविक आवश्यकताः, उपयोगस्य आवृत्तिः च पूर्णतया विचारणीयाः, विज्ञापनैः प्रचारैः च मूर्खाः न भवेयुः ।
तत्सह विदेशेषु शॉपिङ्गं कुर्वन् अधिकं सावधानाः भवन्तु। भवता क्रियमाणं उत्पादं यथार्थतया भवतः कृते उपयुक्तम् इति सुनिश्चित्य उत्पादस्य वास्तविकस्थितिः, आकारविनिर्देशाः, उपयोगः इत्यादीनि अवगच्छन्तु। तदतिरिक्तं व्यापारिणः अपि उत्पादानाम् यथार्थप्रचारं सुदृढं कुर्वन्तु, अतिशयोक्तिं न कुर्वन्तु, उपभोक्तृभ्यः तर्कसंगतरूपेण उपभोगं कर्तुं मार्गदर्शनं कुर्वन्तु च ।
संक्षेपेण चीनीयपरिवारेषु "पञ्च प्रमुखाः आलस्यता" इति घटना अस्मान् स्मारयति यत् अस्माभिः सम्यक् उपभोगसंकल्पना स्थापयितव्या, संसाधनानाम् पोषणं करणीयम्, तर्कसंगतरूपेण उपभोगः च कर्तव्यः येन क्रीतस्य प्रत्येकं वस्तु स्वस्य यथायोग्यं मूल्यं प्रयोक्तुं शक्नोति।