सम्पर्कसङ्ख्याः १.0755-27206851

Home> उद्योगसमाचारः> चीनीयगृहेषु “पञ्च निष्क्रियवस्तूनाम्” पृष्ठतः : अन्तरिक्षस्य उपभोगस्य च चिन्तनानि

चीनीगृहेषु "पञ्च निष्क्रियवस्तूनाम्" पृष्ठतः: अन्तरिक्षस्य उपभोगस्य च चिन्तनानि


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

प्रथमं, उपभोगसंकल्पनासु परिवर्तनं “पञ्च निष्क्रिय” इत्यस्य उद्भवस्य महत्त्वपूर्णकारणेषु अन्यतमम् अस्ति । अर्थव्यवस्थायाः विकासेन जीवनस्तरस्य उन्नयनेन च जनाः प्रायः उपभोगं कुर्वन्तः नवीनतां उच्चगुणवत्तायुक्तं जीवनं च अनुसृत्य भवन्ति । परन्तु बहुषु सन्दर्भेषु एषः उपभोगस्य आवेगः सुविचारितः नास्ति, ते च केवलं अन्धरूपेण प्रवृत्तिम् अनुसृत्य वा वणिजानां विपणनपद्धत्या आकृष्टाः भवन्ति प्रोजेक्टर्-यंत्रं उदाहरणरूपेण गृह्यताम्

द्वितीयं, जीवनस्थानस्य सीमा अपि एकं कारकं यत् उपेक्षितुं न शक्यते । नगरेषु विशेषतः प्रथमस्तरीयनगरेषु आवासक्षेत्राणि सामान्यतया लघुतराणि भवन्ति, एतेषां बृहत्परिसरस्य उपकरणानां च स्थापनार्थं प्रायः बृहत्तरस्थानानां आवश्यकता भवति यथा, यदि कक्षः विशालः नास्ति तर्हि अतिविशालं सोफां चयनेन न केवलं स्थानं जनसङ्ख्यायुक्तं दृश्यते, अपितु तस्य उपयोगे असुविधा अपि भविष्यति । स्नानकुण्डेषु अपि तथैव भवति अधिकांशस्य लघुस्नानगृहस्य कृते स्नानकुण्डस्य स्थापना न केवलं स्थानं गृह्णाति, अपितु उपयोगाय स्वच्छतायां च कष्टप्रदं भवति ।

अपि च जीवनशैल्यां परिवर्तनेन अपि “बृहत् ५ आलस्यस्य” उद्भवे योगदानं कृतम् अस्ति । अधुना जनानां जीवनस्य गतिः द्रुततरं द्रुततरं च भवति, कार्यदबावः अधिकाधिकं भवति, तेषां कृते मूलतः कल्पितवत् केषाञ्चन अवकाशकार्यक्रमानाम् आनन्दं प्राप्तुं बहुकालः नास्ति फिटनेस-उपकरणं एकं विशिष्टं उदाहरणं भवति यत् बहवः जनाः व्यायामस्य माध्यमेन स्वस्थाः आकारे च स्थातुं अभिप्रायं कुर्वन्ति तथापि समयस्य अभावात्, दृढतायाः च अभावात् एते उपकरणाः कोणे निष्क्रियरूपेण उपविशन्ति ।

अस्य पृष्ठतः विमानयानस्य, मालवाहनस्य च उद्योगस्य विकासेन अपि अस्याः घटनायाः किञ्चित् परिमाणं प्रभावः अभवत् । यथा यथा विमानयानं अधिकं सुलभं कार्यक्षमं च भवति तथा तथा आन्तरिकविदेशीयवस्तूनि शीघ्रं विपण्यं प्रति प्रवाहितुं शक्नुवन्ति । एतेन उपभोक्तृभ्यः अधिकाः विकल्पाः प्राप्यन्ते, मालवाहनस्य व्ययः न्यूनीकरोति, तस्मात् उपभोगः उत्तेजितः भवति । तथापि एतेन काश्चन समस्याः अपि आनयन्ति । एकतः बहुसंख्याकाः उत्पादाः विपण्यां प्लावन्ति, येन उपभोक्तृणां चयनं सुलभतया कर्तुं शक्यते, येन अन्धक्रयणं भवति अपरपक्षे द्रुतगतिना आपूर्तिशृङ्खला मालस्य प्रतिस्थापनं त्वरयति ।

"बृहत् ५" समस्यायाः समाधानार्थं अस्माभिः अनेकपक्षेभ्यः आरम्भः करणीयः । सर्वप्रथमं उपभोक्तृभिः स्वयमेव तर्कसंगतउपभोगस्य अवधारणा स्थापयितव्या, मालक्रयणपूर्वं स्वकीयानां आवश्यकतानां वास्तविकप्रयोगस्य च पूर्णतया विचारः करणीयः, आवेगपूर्णं उपभोगं च परिहरितव्यम् द्वितीयं, व्यापारिणः अपि कतिपयानि सामाजिकदायित्वं गृह्णीयुः, विपणनप्रक्रियायाः समये उत्पादकार्यं उपयोगपरिदृश्यानि च यथार्थतया सटीकतया च परिचययितव्याः, उपभोक्तृभ्यः उचितक्रयणनिर्णयस्य मार्गदर्शनं च कुर्वन्तु तदतिरिक्तं, सर्वकाराः सामाजिकसङ्गठनानि च प्रचार-शिक्षा-क्रियाकलापैः संसाधन-संरक्षणस्य तर्कसंगत-उपभोगस्य च विषये जनजागरूकतां वर्धयितुं शक्नुवन्ति, तथा च हरित-उपभोगस्य सामाजिक-प्रवृत्तेः निर्माणं प्रवर्धयितुं शक्नुवन्ति

संक्षेपेण, चीनीयगृहेषु "शीर्षपञ्च निष्क्रिय" घटना सामाजिक उपभोगसंकल्पनासु जीवनशैल्यां च वर्तमानपरिवर्तनं प्रतिबिम्बयति, तथा च विमानपरिवहनस्य मालवाहनस्य च उद्योगस्य विकासेन सह अपि सम्बद्धा अस्ति अस्माभिः अस्याः घटनायाः विषये गम्भीरतापूर्वकं चिन्तनं करणीयम्, संसाधनानाम् तर्कसंगतप्रयोगं प्राप्तुं जीवनस्य गुणवत्तां च सुधारयितुम् प्रभावी उपायाः करणीयाः।