समाचारं
समाचारं
Home> उद्योगसमाचारः> दक्षिणकोरियादेशस्य आप्रवासनीत्याः कारणेन पर्यटनपरिवर्तनानां वैश्विकव्यापारपरिवहनस्य च सम्भाव्यसम्बन्धः
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
सर्वप्रथमं पर्यटन-उद्योगस्य दृष्ट्या पर्यटकानाम् संख्यायां परिवर्तनं प्रत्यक्षतया सम्बद्धानि पर्यटनसेवानि उपभोगं च प्रभावितं करिष्यति |. दक्षिणकोरियादेशं गन्तुं थाईपर्यटकानाम् प्रतिरोधस्य अर्थः अस्ति यत् दक्षिणकोरियादेशस्य पर्यटन-उद्योगे आयस्य न्यूनता, निष्क्रियपर्यटनसुविधाः इत्यादीनां समस्यानां सामना कर्तुं शक्यते। तस्मिन् एव काले थाई-पर्यटकाः चीन-वियतनाम-जापान-इत्यादिषु अन्येषु गन्तव्येषु ध्यानं प्रेषयन्ति, येन एतेषु प्रदेशेषु पर्यटन-विपण्य-संरचनायां परिवर्तनं भविष्यति इति निःसंदेहम् |.
विमानपरिवहनमालस्य कृते पर्यटन-उद्योगे परिवर्तनेन अपि श्रृङ्खला-प्रतिक्रियाणां श्रृङ्खला आनयिष्यति । एकतः पर्यटकसङ्ख्यायाः न्यूनतायाः कारणेन दक्षिणकोरिया-थाईलैण्ड्-देशयोः यात्रिकविमानयानेषु समायोजनं भवितुम् अर्हति । उड्डयनस्य न्यूनीकरणेन अथवा मार्गपरिवर्तनेन यात्रीविमानानाम् उदरधारकेषु मालवाहकक्षमता प्रभाविता भवितुम् अर्हति । सामान्यतया यात्रीविमानस्य उदरधारणस्य उपयोगः केषाञ्चन मालवाहनार्थं भवति, यात्रीविमानयानस्य समायोजनेन मालवाहनक्षमतायाः अस्मिन् भागे न्यूनता भवितुम् अर्हति
अपरपक्षे पर्यटनविपण्यसंरचनायाः परिवर्तनेन मालस्य उपभोगः, परिसञ्चरणं च प्रभावितं भविष्यति । यथा - यदा थाई-पर्यटकाः अधिकाधिकं चीन-वियतनाम-जापान-देशयोः यात्रां कर्तुं चयनं कुर्वन्ति तदा एतेषां देशानाम् मध्ये मालव्यापारः वर्धयितुं शक्नोति । एतेन विभिन्नप्रदेशानां मध्ये मालस्य द्रुतगतिः आवश्यकी पूर्तये विमानमालवाहनस्य माङ्गल्यं उत्तेजितुं शक्यते ।
तदतिरिक्तं पर्यटन-उद्योगे परिवर्तनेन विमानयान-मालस्य व्ययस्य, कार्यक्षमतायाः च परोक्षरूपेण प्रभावः अपि भवितुम् अर्हति । यात्रीविमानयानेषु समायोजनस्य कारणात् मालवाहनस्य परिवहनार्थं समर्पितानां मालवाहनविमानयानानां उपरि अधिकं अवलम्बनस्य आवश्यकता भवितुम् अर्हति । मालवाहकविमानयानेषु सामान्यतया अधिकः परिचालनव्ययः भवति, येन अधिकः परिवहनव्ययः भवितुम् अर्हति । तत्सह, विपण्यमागधायां परिवर्तनं पूर्तयितुं विमानसेवानां मार्गानाम्, विमानव्यवस्थानां च पुनः अनुकूलनं कर्तुं आवश्यकता भवितुम् अर्हति, यस्य परिवहनदक्षतायां अपि निश्चितः प्रभावः भविष्यति
अधिकस्थूलदृष्ट्या वैश्विक-आर्थिक-व्यापार-वातावरणे परिवर्तनम् अपि विमानयानस्य मालवाहनस्य च विकासप्रवृत्तीनां निरन्तरं आकारं ददाति अन्तर्राष्ट्रीयव्यापारस्य वृद्धिः, उदयमानविपण्यस्य उदयः, प्रौद्योगिकीप्रगतिः च विमानयानस्य मालवाहनस्य च अधिकानि आवश्यकतानि अग्रे स्थापयन्ति अस्याः पृष्ठभूमितः दक्षिणकोरियायाः प्रवेशनीत्याः कारणेन यात्रापरिवर्तनानि इत्यादीनि स्थानीयघटनानि यद्यपि तुच्छानि प्रतीयन्ते तथापि विमानपरिवहनमालस्य विकासं प्रभावितं कारकं भवितुम् अर्हन्ति
सारांशतः, यद्यपि दक्षिणकोरियादेशस्य प्रवेशनीत्या दक्षिणकोरियादेशं गच्छन्तीनां थाईपर्यटकानाम् संख्यायां न्यूनता मुख्यतया पर्यटन-उद्योगं प्रभावितं करोति तथापि श्रृङ्खला-प्रतिक्रियाणां श्रृङ्खलायाः माध्यमेन, तस्य वायुयान-मालवाहन-क्षेत्रेण सह सम्भाव्यः सम्बन्धः अस्ति यत् न शक्नोति उपेक्षितः भवतु। एतेन इदमपि स्मरणं भवति यत् वैश्वीकरणस्य युगे कस्मिन् अपि एकस्मिन् क्षेत्रे परिवर्तनस्य अन्यक्षेत्रेषु अप्रत्याशितप्रभावाः भवितुम् अर्हन्ति, अतः अस्माभिः अधिकव्यापकव्यापकदृष्ट्या विविधपरिवर्तनानां परीक्षणं प्रतिक्रिया च करणीयम् |.