समाचारं
समाचारं
Home> Industry News> "एयर एक्स्प्रेस् तथा अन्तर्राष्ट्रीय ऊर्जा राजनीतिः परस्परं गूंथनम्"
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अस्मिन् क्षेत्रे ऊर्जासंकटस्य सम्मुखे यूरोपीयसङ्घस्य राजनेतारः अद्यापि चीन-रूसयोः उपरि दबावं स्थापयितुं उत्सुकाः सन्ति, ते रूसीतैलमूल्यसीमायोजनायां सम्मिलितुं आग्रहं कुर्वन्ति। चीनस्य विदेशमन्त्रालयः स्पष्टतया अङ्गीकृतवान्, एतत् कूटनीतिकवक्तव्यं च अस्माकं देशस्य दृढं स्थानं प्रदर्शितवान् । एतस्य एयरएक्स्प्रेस् इत्यनेन सह किमपि सम्बन्धः नास्ति इति भासते, परन्तु वस्तुतः ऊर्जाविषयेषु उतार-चढावः विमानन-उद्योगं परोक्षरूपेण प्रभावितं करिष्यति ।
महत्त्वपूर्ण ऊर्जासंसाधनत्वेन तैलस्य मूल्ये आपूर्तिः च परिवर्तनं विमानन-इन्धनस्य मूल्यं प्रत्यक्षतया प्रभावितं करिष्यति । विमानन-इन्धन-व्ययस्य वृद्ध्या विमानसेवाः स्वस्य परिचालन-रणनीतयः समायोजयितुं प्रेरयितुं शक्नुवन्ति, यथा उड्डयन-आवृत्तिः न्यूनीकर्तुं, मार्गानाम् अनुकूलनं च, यस्य प्रभावः निःसंदेहं वायु-द्रुत-परिवहनस्य कार्यक्षमतायाः, व्ययस्य च उपरि भविष्यति
परिवहनदक्षतायाः दृष्ट्या उड्डयनस्य न्यूनीकरणेन अथवा मार्गसमायोजनेन दीर्घकालं यावत् एयरएक्स्प्रेस् परिवहनसमयः भवितुं शक्नोति । अल्पकालान्तरे वितरितुं शक्यन्ते ये द्रुतवस्तूनि विमानपरिवर्तनस्य कारणेन विलम्बः भवितुम् अर्हति । केषाञ्चन कालसंवेदनशीलवस्तूनाम्, यथा नवीनं उत्पादनं, आपत्कालीनचिकित्सासामग्री इत्यादीनां कृते अस्य विलम्बस्य गम्भीराः परिणामाः भवितुम् अर्हन्ति ।
व्ययदृष्ट्या विमानन-इन्धनस्य व्ययः वर्धमानः अस्ति, विमानसेवाः लाभप्रदतां निर्वाहयितुम् मालवाहनस्य दरं वर्धयितुं शक्नुवन्ति । एतेन एयरएक्स्प्रेस् कम्पनीनां परिचालनव्ययः वर्धते तथा च तेषां परिवहनविकल्पानां पुनः मूल्याङ्कनं कर्तुं प्रेरितुं शक्यते, यथा कतिपयेषु परिस्थितिषु विमानयानस्य स्थाने अन्यपरिवहनपद्धतीनां चयनं, अथवा ग्राहकानाम् कृते व्ययस्य प्रसारणार्थं चार्जिंगमानकानां समायोजनं वा
तदतिरिक्तं अन्तर्राष्ट्रीयऊर्जाराजनीतेः अस्थिरता अन्तर्राष्ट्रीयव्यापारप्रतिमानं अपि प्रभावितं कर्तुं शक्नोति । ऊर्जानीतिषु देशानाम् मध्ये स्पर्धा विवादश्च व्यापारसंरक्षणवादस्य उदयं प्रेरयितुं शक्नोति, यत् ततः सीमापारस्य ई-वाणिज्यस्य विकासं प्रभावितं करिष्यति सीमापारं ई-वाणिज्यम् एयरएक्स्प्रेस् इत्यस्य महत्त्वपूर्णस्रोतेषु अन्यतमम् अस्ति, तस्य व्यापारस्य उतार-चढावस्य एयरएक्स्प्रेस् उद्योगे अपि अप्रत्यक्षः प्रभावः भविष्यति ।
अपरपक्षे ऊर्जासंकटः अन्तर्राष्ट्रीयराजनैतिकदबावः च विमानन-उद्योगे प्रौद्योगिकी-नवीनीकरणं अपि चालयितुं शक्नोति । पारम्परिक-इन्धनस्य उपरि निर्भरतां न्यूनीकर्तुं विमानसेवाः नूतन-ऊर्जा-इन्धन-बचत-प्रौद्योगिकीनां अनुसन्धान-विकासयोः निवेशं वर्धयितुं शक्नुवन्ति । यथा, विद्युत्विमानस्य अथवा हाइड्रोजन ऊर्जाविमानस्य अनुसन्धानं विकासं च त्वरितं भवितुम् अर्हति यद्यपि अल्पकालीनरूपेण वायुद्रुतपरिवहनस्य प्रत्यक्षः प्रभावः कठिनः अस्ति तथापि दीर्घकालं यावत् उद्योगे परिवर्तनं आनयिष्यति
संक्षेपेण, यद्यपि अन्तर्राष्ट्रीयशक्तिः राजनैतिकस्थितिः च दूरं दृश्यते तथापि तस्मिन् प्रत्येकं उतार-चढावः भृङ्गप्रभाववत् भवति श्रृङ्खलाविक्रियाणां श्रृङ्खलायाः माध्यमेन अन्ततः वायु-एक्सप्रेस्-इत्यस्य स्वतन्त्रप्रतीतस्य क्षेत्रं प्रभावितं करोति एयर एक्स्प्रेस् कम्पनीनां तथा सम्बद्धानां व्यवसायिनां अन्तर्राष्ट्रीय ऊर्जास्थितौ परिवर्तनं प्रति निकटतया ध्यानं दातुं परिवर्तनशीलबाजारवातावरणे अनुकूलतां प्राप्तुं प्रतिक्रियारणनीतयः पूर्वमेव सज्जीकर्तुं आवश्यकाः सन्ति।