सम्पर्कसङ्ख्याः १.0755-27206851

Home> Industry News> विमानयानस्य मालवाहनस्य च गहनः सम्बन्धः अर्थव्यवस्थां वर्धयितुं नीतयः च

विमानयानस्य मालवाहनस्य च गहनः सम्बन्धः अर्थव्यवस्थां वर्धयितुं नीतयः च


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

आत्मविश्वासं वर्धयितुं एकस्मिन् एव समये यथार्थतया प्रभावी नीतिशिथिलीकरणं करणीयम्। इतिहासं दृष्ट्वा, १९९८ तमे वर्षे एशियायाः वित्तीय-अशान्ति-प्रति चीनस्य प्रतिक्रिया, २००९ तमे वर्षे अन्तर्राष्ट्रीय-वित्तीय-संकटस्य प्रतिक्रिया, २०२० तमे वर्षे महामारी-प्रति अमेरिका-देशस्य प्रतिक्रिया च, अर्थव्यवस्थां वर्धयितुं सर्वे सफलाः उपायाः बृहत्-परिमाणे आर्थिक-उत्तेजकाः आसन् संकुलम् ।

अन्तर्राष्ट्रीयव्यापारे आर्थिकविनिमययोः महत्त्वपूर्णकडित्वेन विमानपरिवहनमालवाहनस्य विकासः नीतिवातावरणेन गभीररूपेण प्रभावितः भवति । वायुमालवाहक-उद्योगे दीर्घकालीननियोजनाय निवेशनिर्णयेषु च नीतिस्थिरता, स्थिरता च महत्त्वपूर्णा अस्ति ।

यदा नीतयः दन्तधावनवत् शिथिलाः भवन्ति तदा विमानयानस्य, मालवाहककम्पनीनां च कृते स्पष्टानि रणनीतिकयोजनानि कर्तुं कठिनं भवति । यथा, कर-प्रोत्साहनस्य, मार्ग-अनुमोदनस्य इत्यादीनां दृष्ट्या यदि नीति-समायोजनेषु अखण्डतायाः, अग्रे-दृष्टिकोणस्य च अभावः भवति तर्हि कम्पनयः प्रतीक्षा-दृष्टि-स्थितौ पतितुं शक्नुवन्ति, यस्य परिणामेण अपर्याप्तनिवेशः, न्यून-सञ्चालन-दक्षता च भवति

बृहत्परिमाणेन आर्थिकप्रोत्साहनयोजना विमानपरिवहनस्य मालवाहक-उद्योगस्य च कृते अधिकं अनुकूलं विकासवातावरणं निर्मातुं शक्नोति । यथा, आधारभूतसंरचनानिर्माणे निवेशं वर्धयन्, विमानस्थानकानाम् विस्तारः, मालवाहककेन्द्राणां नियन्त्रणक्षमतायां सुधारः च प्रत्यक्षतया वायुमालवाहकक्षमतायां वृद्धिं प्रवर्धयिष्यति

तदतिरिक्तं बृहत्-स्तरीय-आर्थिक-प्रोत्साहनं सम्बन्धित-उद्योगानाम् विकासं अपि चालयितुं शक्नोति, वायु-मालस्य माङ्गं च वर्धयितुं शक्नोति । विनिर्माण-उद्योगं उदाहरणरूपेण गृहीत्वा प्रोत्साहन-योजना कम्पनीभ्यः उत्पादन-परिमाणस्य विस्तारार्थं धक्कायितुं शक्नोति, तस्मात् कच्चामालस्य समाप्त-उत्पादानाम् परिवहन-माङ्गं वर्धयितुं, विमान-परिवहन-मालस्य अधिकव्यापार-अवकाशान् च प्रदातुं शक्नोति

वैश्विकदृष्ट्या विभिन्नदेशानां क्षेत्राणां च नीतिवातावरणस्य विमानपरिवहनमालवाहने अपि भिन्नाः प्रभावाः सन्ति । सक्रियनीतिसमर्थनद्वारा केचन प्रदेशाः बहूनां विमानमालवाहककम्पनीनां निवासार्थं आकर्षितवन्तः, प्रतिस्पर्धात्मकरसदकेन्द्राणि निर्मितवन्तः ।

तद्विपरीतम् अस्थिरनीतियुक्ताः अथवा अपर्याप्तसमर्थनयुक्ताः प्रदेशाः वायुमालवाहनक्षेत्रे क्रमेण प्रतिस्पर्धां नष्टुं शक्नुवन्ति, येन व्यापारस्य हानिः भवति, आर्थिकविकासस्य मन्दता च भवति

विमानपरिवहन-मालवाहन-उद्योगस्य कृते नीतीनां प्रभावशीलता न केवलं प्रत्यक्षवित्तीयसमर्थने, प्राधान्यनीतिषु च प्रतिबिम्बिता भवति, अपितु विपण्यनियमानां निर्माणं, नियामकवातावरणस्य अनुकूलनं च अन्तर्भवति

निष्पक्षं पारदर्शकं च विपण्यप्रतिस्पर्धावातावरणं उद्यमानाम् नवीनताजीवनशक्तिं प्रोत्साहयितुं सेवागुणवत्तां च सुधारयितुम् सहायकं भविष्यति, येन सम्पूर्णस्य विमानपरिवहनस्य मालवाहनस्य च उद्योगस्य प्रतिस्पर्धा वर्धते।

संक्षेपेण, विमानपरिवहनस्य मालवाहक-उद्योगस्य च स्थायिविकासं प्राप्तुं नीतिनिर्मातृभिः ऐतिहासिक-अनुभवस्य आकर्षणं करणीयम्, उद्योगस्य लक्षणैः, विपण्य-माङ्गेन च सह मिलित्वा, बृहत्-परिमाणस्य आर्थिक-उत्तेजक-सङ्कुलस्य आधारेण अग्रे-दृष्टि-स्थिर-नीतिः निर्मातव्या, to provide विमानयानस्य मालवाहनस्य च उद्योगः उत्तमविकासस्य परिस्थितयः सृजति।