समाचारं
समाचारं
home> industry news> चालकस्य विक्षेपः : वोल्वो इत्यस्य नूतनं विशेषता “विक्षेपस्य” स्मरणं करोति
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
एतस्याः समस्यायाः समाधानार्थं वोल्वो इत्यनेन अद्यैव स्वस्य नूतनपीढीयाः विद्युत् suv ex90-चालकस्य ध्यानस्मरणप्रणाल्याः सुरक्षाविशेषता प्रकाशिता । प्रणाली चालकस्य दृष्टिदिशां ध्यानस्तरं च पश्यति एकदा चालकः ६०% तः न्यूनं समयं दीर्घकालं यावत् मार्गे प्रेक्षमाणः व्यतीतवान्, अथवा ९०% अधिकं समयं व्यतीतवान् चेत्, चालकं एकाग्रतां प्राप्तुं स्मरणार्थं अलार्मं ध्वनयिष्यति
वोल्वो इत्यस्य उन्नतचालकसहायताप्रणालीनां (adas) दलस्य वरिष्ठप्रबन्धिका एल्सा यूजेन्सन् इत्यस्याः कथनमस्ति यत् "वयं वोल्वो इत्यस्य अन्तः बहु शोधं कृतवन्तः। यदि भवतः ८०% ध्यानं मार्गे अस्ति तर्हि तत् सामान्यम्। परन्तु यदि न्यूनं भवति than 60% , तर्हि भवन्तः विचलिताः भवितुम् अर्हन्ति तथा च भवन्तः मार्गं पश्यन् पर्याप्तं समयं न यापयन्ति, परन्तु यदि भवतः 90% अधिकं ध्यानं मार्गे अस्ति, तर्हि भवन्तः 'मनः-भ्रमणं' कुर्वन्ति, यत् संज्ञानात्मकं विक्षेपं सूचयितुं शक्नोति .
एतत् नूतनं विशेषता अस्माभिः पूर्वं न अवगतस्य समस्यायाः समाधानस्य प्रथमः प्रयासः अस्ति यत् नेत्राणि मार्गं पश्यन्ति चेदपि मस्तिष्कं ऑनलाइन न भवेत्। विशेषतः स्मार्टफोन-सोशल-माध्यम-आदि-आधुनिक-यन्त्राणां व्यापक-उपयोग-युगे एषा घटना भवति । चालकानां यत् आवश्यकं तत् अधिकं शक्तिशाली सुरक्षास्मरणं यत् तेषां ध्यानं अधिकतया नियन्त्रयितुं साहाय्यं करोति ।
वोल्वो इत्यस्य नूतनानि विशेषतानि एकान्ते न सन्ति। अन्तिमेषु वर्षेषु बहवः कारनिर्मातारः अपि चालकस्य ध्यानस्य विषयेषु ध्यानं दातुं आरब्धाः सन्ति । यथा, टेस्ला इत्यनेन "ऑटोपायलट् मोड्" इति विशेषता आरब्धा यत् चालकः श्रान्तः अस्ति वा विचलितः अस्ति वा इति ज्ञातुं शक्नोति तथा च चालकं चेतयितुं वा स्वयमेव ब्रेकं कर्तुं वा समुचितं उपायं कर्तुं शक्नोति
भविष्ये विज्ञानस्य प्रौद्योगिक्याः च विकासेन जनानां सुरक्षायाः विषये वर्धमानेन बलेन चालकस्य विक्षेपस्य निवारकपरिहाराः अधिकं परिपूर्णाः भविष्यन्ति, येन चालकानां सुरक्षितवाहनचालनस्य, यातायातदुर्घटनानिवारणस्य च अधिकं रक्षणं प्राप्यते।