सम्पर्कसङ्ख्याः १.0755-27206851

home> उद्योगसमाचारः> मौनस्य नियमः लिङ्ग'एर् इत्यस्य दृष्टौ निर्दयवास्तविकताम् प्रतिबिम्बयति

मौनस्य नियमः लिङ्गेरस्य दृष्टौ निर्दयवास्तविकताम् प्रतिबिम्बयति


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

दुविधा तथा प्रतिरोध: मानसिकचिकित्सालये लिङ्गर्-मातुः निदानप्रक्रियायाः समये सा चिकित्सालये बाध्यतां प्राप्य स्वस्य व्यक्तिगतस्वतन्त्रतायाः वंचितः अभवत् । सा चिकित्साविधाने बाध्यतां प्राप्तवती, विभिन्नेषु अनैच्छिकसहमतिपत्रेषु हस्ताक्षरं कृतवती, परन्तु सा कदापि स्वस्य भाग्यं नियन्त्रयितुं न शक्नोति स्म । तया यत् किमपि अनुभवितं तत् सर्वं समाजस्य मानसिकस्वास्थ्यविषयेषु चिकित्सानीतिविषये च अवगमनस्य अभावं प्रतिबिम्बयति। लिङ्गर् इत्यस्य सम्मुखीभूता दुविधा मानसिकरोगिणां बहवः परिवाराः सामान्यदुःखः अस्ति ।

विधिः शक्तिः च: नियमस्य तलरेखा धुन्धली अस्ति, चिकित्सालयस्य शक्तिः अपि विस्तारिता अस्ति। कानूनीस्तरस्य लिङ्गर् स्वस्य अधिकारस्य हितस्य च रक्षणं कर्तुं स्वेच्छया स्वतन्त्रनिर्णयाधिकारस्य च कृते प्रयत्नः कृतवान् । सा "अनैच्छिक-अस्पताले-प्रवेशस्य खतरा-सिद्धान्तस्य" प्रचारार्थं इक्विटी-एजेन्सी-प्रयत्नानाम् उपरि अवलम्बितवती, अन्ते च "अन्तर्दृष्टि-मानकं" परित्यज्य कानूनी-समर्थनं प्राप्तवती

सामाजिक एवं मनोवैज्ञानिक: ling'er इत्यस्य अनुभवेन मानसिकस्वास्थ्यविषयेषु जनानां चिन्तनं प्रेरितम् अस्ति तथा च कानूनी अन्तरफलके परिवारस्य सदस्यानां अधिकाराः दायित्वं च। वकीलः हुआङ्ग ज़ुएटाओ "वैकल्पिकनिर्णयनिर्माणस्य" दृष्ट्या लिङ्ग'एर् मुकदमानां कृते नूतनं दृष्टिकोणं प्रदाति । सः मन्यते यत् रोगिणां कानूनी क्षमता अङ्गीकारः कर्तुं न शक्यते यद्यपि तेषां अभिव्यक्तिक्षमता नष्टा भवति तथापि तेषां अन्तःकरणस्य आदरः करणीयः, तेषां समर्थनात्मकरूपेण साहाय्यं च करणीयम्।

विरोधः आशा च: लिङ्गर्-प्रकरणस्य प्रगतिः अद्यापि गतिरोध-स्थितौ अस्ति । वकिलाः, चिकित्सालयाः च कानूनीविग्रहस्य भ्रामरीयां पतितवन्तः, परन्तु ते कदापि सम्झौतां न कृतवन्तः ।

भविष्यं प्रति: ling'er इत्यस्य अनुभवः अस्मान् स्मारयति यत् अस्माभिः मानसिकस्वास्थ्यविषयेषु ध्यानं दातव्यं, आवश्यकतावशात् जनानां समर्थनं च दातव्यम्। कानूनेन अधिकारानां रक्षणं भवति चेदपि सामाजिकमनोवैज्ञानिकस्तरयोः सर्वेषां कृते सुरक्षितं, आदरपूर्णं, समानं च स्थानं स्थापयितुं आवश्यकता वर्तते।