समाचारं
समाचारं
Home> उद्योग समाचार> "ई-वाणिज्य एक्स्प्रेस् तथा स्वर्ण विवादः विश्वाससंकटः उद्योगदर्पणः च"
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
ई-वाणिज्य-एक्सप्रेस्-वितरण-उद्योगः उपभोक्तृणां आवश्यकतानां पूर्तये कुशल-रसद-जालस्य सटीक-वितरण-सेवानां च उपरि निर्भरः अस्ति । त्वरितवितरणसेवानां कृते उपभोक्तृणां अपेक्षाः न केवलं वस्तूनि शीघ्रं वितरन्ति इति, अपितु वस्तूनि अक्षुण्णानि समीचीनानि च सन्ति । एकदा द्रुतवितरणप्रक्रियायां समस्याः भवन्ति, यथा नष्टाः, क्षतिग्रस्ताः वा विलम्बिताः वा संकुलाः, तदा उपभोक्तृणां असन्तुष्टिः, शिकायतां च भवितुं शक्नोति, अतः ई-वाणिज्यमञ्चस्य प्रतिष्ठा, व्यापारिणां विक्रयप्रदर्शनं च प्रभावितं भवति तथैव चीनदेशस्य सुवर्णभण्डारपलायनस्य घटनायां उपभोक्तृभिः संगृहीतं सुवर्णं निवृत्तं कर्तुं न शक्यते स्म, यत् उपभोक्तृविश्वासस्य गम्भीरः विश्वासघातः आसीत् यदा उपभोक्तारः भण्डारेषु सुवर्णस्य संग्रहणं कर्तुं चयनं कुर्वन्ति तदा ते ब्राण्ड्-विषये विश्वासं, तस्य प्रतिबद्धतां च स्वीकृत्य एव तत् कुर्वन्ति । यदा च सः विश्वासः भग्नः भवति तदा उपभोक्तृणां महती हानिः भवति। सारतः ई-वाणिज्यस्य एक्स्प्रेस् वितरणं तथा सुवर्णभण्डारस्य घटनासु विश्वासस्य प्रतिबद्धतायाः च विषयाः सन्ति । ई-वाणिज्यस्य द्रुतवितरणे व्यापारिणः समये मालवितरणं कर्तुं प्रतिज्ञां कुर्वन्ति, द्रुतवितरणकम्पनयः सुरक्षितं द्रुतं च वितरणं प्रतिज्ञायन्ते, उपभोक्तारः च एतेषां प्रतिज्ञानां आधारेण क्रयणं कुर्वन्ति चीनदेशस्य सुवर्णभण्डारस्य सन्दर्भे उपभोक्तृणां कृते सुवर्णं स्थापयितुं भण्डारः प्रतिज्ञातवान्, परन्तु एतत् प्रतिज्ञां पूरयितुं असफलः अभवत् । विश्वासस्य एषः भङ्गः उद्योगस्य विकासाय अत्यन्तं हानिकारकः अस्ति । ई-वाणिज्यस्य द्रुतवितरणक्षेत्रे यदि उपभोक्तृणां द्रुतवितरणसेवासु विश्वासः नष्टः भवति तर्हि ते ऑनलाइन-शॉपिङ्ग्-व्यवहारं न्यूनीकर्तुं शक्नुवन्ति अथवा अधिकविश्वसनीयानि किन्तु अधिकमूल्यानि द्रुतवितरणसेवानि चयनं कर्तुं शक्नुवन्ति, येन ई-वाणिज्यकम्पनीनां परिचालनव्ययः वर्धते द्रुतवितरणकम्पनीनां कृते विश्वासस्य हानिः इति अर्थः विपण्यभागस्य हानिः, अस्तित्वसंकटस्य अपि सामना कर्तुं शक्नोति । तथैव चीनगोल्ड्-भण्डारस्य घटनायाः अनन्तरं सुवर्ण-ब्राण्ड्-विषये उपभोक्तृणां विश्वासः न्यूनः भवितुम् अर्हति, यत् न केवलं चाइना-गोल्डस्य स्वस्य ब्राण्ड्-प्रतिबिम्बं, विपण्य-भागं च प्रभावितं करिष्यति, अपितु सम्पूर्णस्य सुवर्ण-उद्योगस्य विकासं अपि प्रभावितं कर्तुं शक्नोति उपभोक्तारः अन्येभ्यः सुवर्णब्राण्ड्-विषये अधिकं सावधानाः भवितुम् अर्हन्ति, येन सम्पूर्णस्य उद्योगस्य विक्रयप्रदर्शनं प्रभावितं भवति । तदतिरिक्तं एतयोः क्षेत्रयोः घटनाः अपि पर्यवेक्षणस्य महत्त्वं प्रतिबिम्बयन्ति । ई-वाणिज्य-एक्सप्रेस्-वितरण-उद्योगे प्रासंगिकविभागानाम् एक्स्प्रेस्-वितरण-कम्पनीनां पर्यवेक्षणं सुदृढं कर्तुं, मार्केट-क्रमस्य मानकीकरणं कर्तुं, उपभोक्तृणां वैध-अधिकारस्य हितस्य च रक्षणस्य आवश्यकता वर्तते चीनीयसुवर्णभण्डारस्य घटनायाः विषये नियामकप्रधिकारिभिः सुवर्णविपण्यस्य पर्यवेक्षणमपि सुदृढं कर्तव्यं यत् पुनः एतादृशाः घटनाः न भवन्ति। विश्वासस्य पुनर्निर्माणार्थं ई-वाणिज्य-एक्सप्रेस्-वितरण-कम्पनीभिः सेवा-गुणवत्तायां निरन्तरं सुधारं कर्तुं, आन्तरिक-प्रबन्धनं सुदृढं कर्तुं, ध्वनि-शिकायत-नियन्त्रण-तन्त्रं च स्थापयितुं आवश्यकता वर्तते तत्सह कर्मचारिणां प्रशिक्षणं सुदृढं कर्तुं तेषां व्यावसायिकतां सेवाजागरूकतां च सुधारयितुम् आवश्यकम्। सुवर्ण-उद्योगस्य कृते कम्पनीभिः आत्म-अनुशासनं सुदृढं कर्तव्यं, प्रासंगिक-कायदानानां, नियमानाम् च कठोरतापूर्वकं पालनम्, उपभोक्तृणां अधिकारानां हितानाञ्च रक्षणं करणीयम् तदतिरिक्तं उद्योगस्य मानकानां आत्म-अनुशासनस्य च सुदृढीकरणे, उद्योगस्य उत्तमं प्रतिबिम्बं च संयुक्तरूपेण निर्वाहयितुं उद्योगसङ्घैः अपि भूमिका भवितुमर्हति संक्षेपेण यद्यपि ई-वाणिज्यस्य एक्स्प्रेस्-वितरणं, चाइना-गोल्ड्-भण्डारस्य च घटनाः भिन्न-भिन्न-क्षेत्रेषु अभवन् तथापि ते द्वौ अपि अस्माकं कृते अलार्मं ध्वनितवन्तौ |. केवलं विश्वासाधारितः व्यावसायिकव्यवहारः एव स्थायिविकासं प्राप्तुं शक्नोति, समाजस्य उपभोक्तृणां च कृते अधिकं मूल्यं सृजति च।