सम्पर्कसङ्ख्याः १.0755-27206851

Home> Industry News> चीनस्य खानपानशृङ्खलासञ्चालने नवीनप्रवृत्तयः परिवर्तनानि च

चीनस्य भोजनशृङ्खलासञ्चालने नूतनाः प्रवृत्तयः परिवर्तनाः च


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

उपभोक्तृमागधायां परिवर्तनात् आरभ्य विपण्यप्रतिस्पर्धायाः तीव्रतापर्यन्तं, प्रौद्योगिकी-नवीनीकरणस्य प्रवर्धनात् आरभ्य नीति-वातावरणस्य प्रभावपर्यन्तं, अनेके कारकाः संयुक्तरूपेण एतस्याः नूतनायाः स्थितिः आकारं दत्तवन्तः तेषु यद्यपि एयर एक्स्प्रेस् प्रत्यक्षतया न प्रवृत्तः इति भासते तथापि पर्दापृष्ठे सूक्ष्मप्रचारभूमिकां निर्वहति ।

सर्वप्रथमं "अन्तिमव्ययप्रदर्शनस्य" प्रवृत्तेः उदयः बहुधा कुशलस्य आपूर्तिशृङ्खलाव्यवस्थायाः उपरि निर्भरं भवति । एयरएक्स्प्रेस् इत्यस्य विकासेन कच्चामालस्य शीघ्रं परिवहनं सम्भवं जातम्, तस्मात् इन्वेण्ट्री-व्ययः, हानिः च न्यूनीभवति । आपूर्तिकर्ताः भोजनालयेषु ताजाः, उच्चगुणवत्तायुक्तानि सामग्रीनि अधिकशीघ्रं वितरितुं शक्नुवन्ति, व्यञ्जनानां गुणवत्तां स्वादं च सुनिश्चित्य, तथैव व्ययस्य नियन्त्रणार्थं भोजनालयानाम् कृते दृढं समर्थनं अपि प्रदातुं शक्नुवन्ति एयर एक्स्प्रेस् इत्यस्य माध्यमेन केचन विशेषसामग्रीः ये मूलतः भूगोलेन प्रतिबन्धिताः आसन्, ते शीघ्रमेव देशे सर्वत्र भोजनालयेषु परिवहनं कर्तुं शक्यन्ते, येन व्यञ्जनानां चयनं समृद्धं भवति, उपभोक्तृणां व्यय-प्रभावशीलतायाः अन्वेषणं च अधिकं सन्तुष्टं भवति

द्वितीयं, चीनदेशस्य भोजनशृङ्खलाब्राण्ड्-समूहानां कृते विदेशं गमनम् एकः नूतनः रणनीतिकः दिशा अभवत् । अन्तर्राष्ट्रीयकरणस्य प्रक्रियायां एयर एक्स्प्रेस् इत्यस्य महत्त्वपूर्णा भूमिका भवति । एतत् सुनिश्चितं कर्तुं शक्नोति यत् ब्राण्डस्य मूल-उत्पादाः विशेष-मसालाः च विदेशेषु भण्डारेषु समये एव सटीकरूपेण च परिवहनं भवति, येन व्यञ्जनानां स्वादस्य स्थिरतां स्थिरतां च निर्वाह्यते येषां सामग्रीनां कृते अत्यन्तं उच्चताजगी, समयसापेक्षता च आवश्यकी भवति, तेषां कृते एयर एक्सप्रेस् इत्येतत् अधिकं अनिवार्यम् अस्ति । एतेन न केवलं विदेशेषु विपण्येषु ब्राण्डस्य प्रतिस्पर्धां वर्धयितुं साहाय्यं भवति, अपितु उपभोक्तृभ्यः परिचितं स्वादिष्टम् अनुभवं अपि आनयति ।

अपि च, ब्राण्ड् उपग्रहभण्डारस्य सफलं संचालनमपि एयर एक्स्प्रेस् इत्यस्य साहाय्यात् अविभाज्यम् अस्ति । उपग्रहभण्डाराः प्रायः नगरस्य विभिन्नेषु क्षेत्रेषु अथवा वाणिज्यिककेन्द्रेषु स्थिताः भवन्ति प्रत्येकं भण्डारं प्रति मालस्य समये सटीकं च आपूर्तिं सुनिश्चित्य कुशलं रसदं वितरणं च प्रमुखम् अस्ति एयर एक्स्प्रेस् उपग्रहभण्डारं प्रति महत्त्वपूर्णानि आपूर्तिं उत्पादं च अल्पकाले एव वितरितुं शक्नोति यत् तेषां दैनिककार्यक्रमं तथा च विपण्यमागधायां तीव्रपरिवर्तनं पूरयितुं शक्नोति।

तदतिरिक्तं पर्यटन-उद्योगस्य, भोजन-उद्योगस्य च एकीकरण-प्रक्रियायां एयर-एक्सप्रेस्-इत्यस्य अपि महत्त्वपूर्णा भूमिका अस्ति । पर्यटन-उद्योगस्य प्रफुल्लिततायाः कारणात् पर्यटकानां स्थानीयविशेषतानां माङ्गल्यं दिने दिने वर्धमानं वर्तते । एयर एक्स्प्रेस् इत्यस्य माध्यमेन विशेषभोजनस्य उत्पादाः पर्यटनस्थलेभ्यः अन्यक्षेत्रेभ्यः शीघ्रमेव परिवहनं कर्तुं शक्यन्ते, येन यात्रायाः अनन्तरं पर्यटकानां परस्वादस्य आवश्यकताः पूर्यन्ते, तथैव स्थानीयभोजनब्राण्ड्-प्रभावस्य अपि अधिकविस्तारः भवति

संक्षेपेण, यद्यपि एयर एक्स्प्रेस् चीनस्य खानपानशृङ्खलासञ्चालनस्य सर्वेषु पक्षेषु उपरितः प्रत्यक्षतया सम्बद्धः नास्ति तथापि सः अदृश्यः कडिः इव अस्ति, पर्दापृष्ठे शान्ततया प्रमुखभूमिकां निर्वहति, उद्योगस्य निरन्तरविकासं परिवर्तनं च प्रवर्धयति।