समाचारं
समाचारं
Home> Industry News> "अमेरिकन आहारपरिवर्तनानि तस्य पृष्ठतः उद्योगप्रवृत्तयः च"
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
बहुसांस्कृतिकदेशत्वेन अमेरिकादेशस्य खाद्यसंस्कृतिः सर्वदा नित्यं परिवर्तनस्य अवस्थायां वर्तते । पूर्वं मैक्डोनाल्ड्स्, स्टारबक्स् च अमेरिकादेशे विश्वे अपि स्वस्य सुविधाजनकैः, द्रुतैः सेवाभिः, मानकीकृतैः उत्पादैः च तीव्रगत्या विस्तारं प्राप्तवन्तौ परन्तु अन्तिमेषु वर्षेषु अमेरिकनजनानाम् तेषां विषये उत्साहः शीतलः इति वयं दृष्टवन्तः।
प्रथमं आहारसामग्रीणां दृष्ट्या पश्यन्तु । गोधूमः बर्गर इत्यादीनां द्रुतभोजनस्य महत्त्वपूर्णः कच्चा मालः अस्ति, तस्य गुणवत्ता, आपूर्तिः च द्रुतभोजनभोजनागारस्य संचालने महत्त्वपूर्णं प्रभावं जनयति यदि गोधूमस्य गुणवत्तायाः समस्याः सन्ति अथवा आपूर्तिः अस्थिरः भवति तर्हि द्रुतभोजनभोजनागाराः वर्धमानव्ययस्य, उत्पादस्य गुणवत्तायाः न्यूनता इत्यादीनां समस्यानां सामना कर्तुं शक्नुवन्ति तस्मिन् एव काले चूर्णयुक्तानां खाद्यसामग्रीणां उपयोगेन खाद्यसुरक्षाविषये चिन्ता अपि उत्पन्ना, येन उपभोक्तृणां द्रुतभोजने विश्वासः किञ्चित्पर्यन्तं दुर्बलः अभवत्
द्वितीयं, पाकविधिषु परिवर्तनम् अपि प्रमुखं कारकम् अस्ति । जनानां स्वास्थ्यजागरूकतायाः उन्नयनेन पारम्परिकाः तले, उच्चकैलोरीयुक्ताः च पाकविधयः लोकप्रियाः न भवन्ति । उपभोक्तारः स्वस्थतरं प्राकृतिकं च पाकविधिं, यथा बेकिंग, वाष्पीकरणम् इत्यादीनि चयनं कर्तुं अधिकं प्रवृत्ताः भवन्ति । एतदर्थं द्रुतभोजनभोजनागाराः विपण्यमागधानुकूलतायै स्वस्य मेनू-पाकविधिषु समायोजनं कर्तुं प्रवृत्ताः सन्ति ।
अपि च सामाजिकदृष्टिकोणेषु परिवर्तनस्य अपि भूमिका आसीत् । अधुना जनाः स्वस्य आहारस्य गुणवत्तायां विविधतायां च अधिकं ध्यानं ददति, केवलं शीघ्रं उदरं पूरयित्वा एव सन्तुष्टाः न भवन्ति । ते ताजां, जैविकं, स्थानीयतया उत्पादितं भोजनं अन्वेष्टुं समयं ग्रहीतुं रोचन्ते । खाद्यस्रोतेषु, सज्जतायां च एतत् ध्यानं बृहत्-परिमाणे औद्योगिक-उत्पादने अवलम्बितानां द्रुत-भोजन-भोजनागारानाम् कृते चुनौतीपूर्णं करोति ।
तदतिरिक्तं आर्थिककारकाणां अवहेलना कर्तुं न शक्यते । आर्थिक-अनिश्चिततायाः समये उपभोक्तारः अधिकं बजट-सचेतनाः भूत्वा सस्तान् खाद्यविकल्पान् चयनं कर्तुं शक्नुवन्ति । मैक्डोनाल्ड्स्, स्टारबक्स् इत्येतयोः उत्पादमूल्यानि तुल्यकालिकरूपेण अधिकाः सन्ति, येन तेषां विपण्यभागः किञ्चित्पर्यन्तं सीमितः भवति ।
अतः, एतस्य विमानमालवाहनेन सह किं सम्बन्धः ? वस्तुतः खाद्यप्रदायशृङ्खलायां विमानयानमालस्य महत्त्वपूर्णा भूमिका भवति । यथा, केषाञ्चन ताजानां सामग्रीनां विशेषाहारसामग्रीणां च गुणवत्तां ताजगीं च सुनिश्चित्य विमानयानेन शीघ्रं गन्तव्यस्थानं प्रति परिवहनस्य आवश्यकता भवेत्
यदि विमानयानस्य मालः अकुशलः भवति तर्हि आयातितसामग्रीणां उपरि अवलम्बन्ते ये केचन भोजनालयाः ते सामग्रीयाः अभावस्य सामनां कर्तुं शक्नुवन्ति, येन व्यञ्जनानां गुणवत्ता, विविधता च प्रभाविता भवति अपरपक्षे यदि विमानयानस्य मालवाहकः कुशलतया कार्यं कर्तुं शक्नोति तर्हि भोजनालयाः विश्वस्य उच्चगुणवत्तायुक्तानि सामग्रीनि अधिकसुलभतया प्राप्तुं शक्नुवन्ति तथा च उपभोक्तृभ्यः अधिकविविधविकल्पान् प्रदातुं शक्नुवन्ति
तदतिरिक्तं विमानयानमालवाहनस्य व्ययस्य प्रभावः खाद्यमूल्येषु अपि भविष्यति । यदि परिवहनव्ययः अत्यधिकः भवति तर्हि भोजनालयाः स्थानीयसामग्रीणां उपयोगं कर्तुं वा आयातितसामग्रीणां अनुपातं न्यूनीकर्तुं वा चयनं कर्तुं शक्नुवन्ति, येन मेनूसंरचना मूल्यरणनीतिः च किञ्चित्पर्यन्तं परिवर्तनं भविष्यति
संक्षेपेण वक्तुं शक्यते यत् अमेरिकनजनाः मैक्डोनाल्ड्स्-स्टारबक्स्-इत्येतयोः खण्डनं कुर्वन्ति इति घटना समाजे, अर्थव्यवस्थायां, स्वास्थ्ये इत्यादिषु पक्षेषु परिवर्तनं प्रतिबिम्बयति । यद्यपि विमानयानं मालवाहनं च प्रत्यक्षं कारकं न भवति तथापि खाद्यप्रदायशृङ्खलायां प्रभावद्वारा भोजन उद्योगस्य विकासं परोक्षरूपेण प्रभावितं करोति