सम्पर्कसङ्ख्याः १.0755-27206851

Home> उद्योगसमाचारः> चीनीगृहेषु “पञ्च निष्क्रियवस्तूनि” उपभोगसंकल्पनासु परिवर्तनस्य विषये विचाराः

चीनीगृहेषु “पञ्च निष्क्रियवस्तूनि” उपभोगसंकल्पनासु परिवर्तनस्य विषये विचाराः


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

यदा बहवः परिवाराः एतानि वस्तूनि क्रियन्ते तदा ते प्रायः विविधविज्ञापनप्रचारक्रियाकलापैः प्रभाविताः भूत्वा आवेगस्य आदेशं ददति । यथा - यदा भवन्तः विज्ञापने उष्णं आरामदायकं च स्नानकुण्डं पश्यन्ति तदा भवन्तः गृहे आरामदायकं स्नानस्य आनन्दं लभन्ते इति कल्पयन्ति, परन्तु वास्तविकस्य उपयोगस्य आवृत्तिः अत्यन्तं न्यूना भवति सोफानां कृते अपि तथैव भवति, सौन्दर्यस्य, आरामस्य च अन्वेषणार्थं ये मॉडल् अतिविशालाः अथवा अव्यावहारिकाः सन्ति, ते क्रियन्ते, अन्ते च बहु स्थानं गृह्णन्ति ।

अस्य उपभोगघटनायाः उद्भवः ई-वाणिज्यस्य तीव्रविकासेन सह निकटतया सम्बद्धः अस्ति । ई-वाणिज्य-मञ्चाः सुविधाजनकं शॉपिङ्ग्-चैनेल्-प्रदानं कुर्वन्ति, येन उपभोक्तृभ्यः अनेकानि उत्पादानि सहजतया ब्राउज् कर्तुं शक्नुवन्ति, परन्तु तत्सह, ते सहजतया अन्ध-उपभोगं अपि जनयितुं शक्नुवन्ति यदा जनाः अन्तर्जालद्वारा शॉपिङ् कुर्वन्ति तदा ते प्रायः केवलं उत्पादानाम् लाभं सुन्दराणि चित्राणि च पश्यन्ति, यदा तु तेषां वास्तविक आवश्यकताः गृहस्थानस्य सीमाः च अवहेलयन्ति

तदतिरिक्तं केषाञ्चन उपभोक्तृणां "सञ्चय" मानसिकता भवति । ई-वाणिज्यमञ्चानां प्रचारकार्यक्रमेषु प्राधान्यमूल्यानां आनन्दं प्राप्तुं अस्थायीरूपेण अनावश्यकवस्तूनि बृहत् परिमाणेन क्रियन्ते, यत्र केचन वस्तूनि अपि सन्ति ये निष्क्रियतां प्राप्नुवन्ति यथा, केवलं प्रबलप्रचारस्य कारणेन पात्रप्रक्षालकं, प्रोजेक्टर् इत्यादीनि गृहं क्रीतुं शक्यन्ते, परन्तु उपयोगस्य वास्तविकमागधा तात्कालिकं नास्ति ।

एतां स्थितिं परिवर्तयितुं उपभोक्तृभिः अधिकतर्कसंगत उपभोगसंकल्पना स्थापनीयम् । वस्तुक्रयणपूर्वं भवतः वास्तविक आवश्यकताः, गृहस्थानं, द्रव्यस्य कियत्वारं उपयोगः भविष्यति इति च पूर्णतया विचारयन्तु । तत्सह, अस्माभिः विविधप्रचारक्रियाणां प्रलोभनस्य प्रतिरोधः अपि शिक्षितव्यः, क्रयणस्य प्रवृत्तिः अन्धरूपेण न अनुसरणं कर्तव्यम् ।

व्यापारिणः ई-वाणिज्यमञ्चाः च केचन सामाजिकदायित्वं स्वीकुर्वन्ति । उत्पादानाम् प्रचारकाले सत्यां व्यापकं च सूचनां प्रदातुं आवश्यकं भवति तथा च उत्पादस्य लाभानाम् कार्याणां च अतिशयोक्तिः उपभोक्तृणां भ्रान्तिं च परिहरितुं आवश्यकम्। तदतिरिक्तं ई-वाणिज्य-मञ्चाः उपभोक्तृभ्यः अधिकानि व्यक्तिगत-अनुशंसाः प्रदातुं अनावश्यक-उपभोगं न्यूनीकर्तुं च बृहत्-आँकडा-विश्लेषणस्य अन्येषां तकनीकी-साधनानाम् उपयोगं कर्तुं शक्नुवन्ति

संक्षेपेण चीनीयगृहेषु "पञ्च प्रमुखाः आलस्यता" इति घटनानां उद्भवेन अस्माकं कृते अलार्मः ध्वनितम्। अस्माकं उपभोगव्यवहारस्य विषये गम्भीरतापूर्वकं चिन्तनं करणीयम्, सम्यक् उपभोगसंकल्पना स्थापयितुं, प्रत्येकं उपभोगं अधिकं तर्कसंगतं मूल्यवान् च कर्तुं आवश्यकम्।