समाचारं
समाचारं
Home> उद्योगसमाचारः> चीनीयगृहेषु “पञ्च निष्क्रियवस्तूनाम्” पृष्ठतः उपभोगदृष्टिकोणेषु परिवर्तनं अन्तर्राष्ट्रीयतत्त्वानि च
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अस्याः घटनायाः पृष्ठतः वस्तुतः अन्तर्राष्ट्रीयविनिमयैः प्रभावैः च अविच्छिन्नरूपेण सम्बद्धः अस्ति । वैश्वीकरणस्य विकासेन विविधवस्तूनाम् उपभोगसंकल्पनानां च तीव्रगत्या प्रसारः अभवत्, अन्तर्राष्ट्रीयब्राण्ड्-प्रचार-विपणन-पद्धतयः चीनीय-उपभोक्तृणां विकल्पान् निरन्तरं प्रभावितं कुर्वन्ति
यथा, केचन अन्तर्राष्ट्रीयप्रसिद्धाः गृहसाजसज्जाब्राण्ड्-संस्थाः उपभोक्तृभ्यः उत्तमविज्ञापनैः प्रचारैः च स्नानटब-सोफा-आदि-उत्पादानाम् विषये प्रबल-आकांक्षां जनयन्ति परन्तु वास्तविकजीवने जीवनव्यवहारस्य जीवनस्य च भेदस्य कारणात् एते उत्पादाः चीनीयपरिवारानाम् आवश्यकतां यथार्थतया न पूरयितुं शक्नुवन्ति ।
तस्मिन् एव काले अन्तर्राष्ट्रीयव्यापारस्य सुविधायाः कारणात् प्रोजेक्टर् इत्यादीनि विविधानि नवीनविद्युत्पदार्थानि चीनीयविपण्ये शीघ्रं प्रवेशं कर्तुं अपि समर्थाः अभवन् । परन्तु क्रयणकाले उपभोक्तारः उपयोगस्य वास्तविक आवृत्तिं स्वकीयानि आवश्यकतानि च पूर्णतया न विचारयन्ति, यस्य परिणामेण एते उत्पादाः निष्क्रियरूपेण समाप्ताः भवन्ति ।
तदतिरिक्तं अन्तर्राष्ट्रीयरूपेण लोकप्रियः फिटनेससंस्कृतिः चीनीयपरिवारानाम् उपभोगनिर्णयान् अपि प्रभावितं करोति । फिटनेस-उपकरणाः उष्ण-केक-वत् विक्रीयन्ते, परन्तु बहवः जनाः एतानि उपकरणानि क्रयणानन्तरं निष्क्रियं त्यजन्ति यतोहि तेषां तया सह लसितुं प्रेरणा नास्ति अथवा तस्य उपयोगाय समुचितस्य स्थानस्य अभावः अस्ति
गहनतया दृष्ट्या उपभोगसंकल्पनासु एषः परिवर्तनः चीनीयसमाजस्य द्रुतगत्या आर्थिकविकासप्रक्रियायां जनानां गुणवत्तापूर्णजीवनस्य अन्वेषणस्य वास्तविकतायाः च विरोधाभासं अपि प्रतिबिम्बयति अन्तर्राष्ट्रीय-आधुनिकजीवनशैल्याः अनुसरणस्य प्रक्रियायां वयं कदाचित् स्वस्य वास्तविकस्थितेः अवहेलनां कृत्वा अन्धरूपेण प्रवृत्तेः अनुसरणं कुर्मः ।
एतस्याः समस्यायाः समाधानार्थं उपभोक्तृणां उपभोगविषये अधिकं तर्कसंगतत्वं आवश्यकम् । मालक्रयणकाले स्वस्य आवश्यकताः, उपयोगस्य आवृत्तिः, गृहस्थानं च इत्यादीनां कारकानाम् पूर्णतया विचारः करणीयः । तत्सह, भवद्भिः अन्तर्राष्ट्रीयफैशनप्रवृत्तिभिः विपणनपद्धतिभिः च परिचयस्य क्षमतायां अपि सुधारः करणीयः, न तु डुलितुं।
संक्षेपेण चीनीयगृहेषु "पञ्च प्रमुखाः आलस्याः" इति घटना न केवलं उपभोगव्यवहारस्य समस्या अस्ति, अपितु अन्तर्राष्ट्रीयविनिमयैः प्रभावैः च निकटतया सम्बद्धा अस्ति अस्मात् पाठं ज्ञात्वा स्वस्थतरं तर्कसंगतं च उपभोगसंकल्पनां स्थापनीयम्।