समाचारं
समाचारं
home> उद्योगसमाचारः> जापान आत्मरक्षाबलाः: भर्तीदुविधायाः सामना, युद्धस्य नवीनमार्गाणां अन्वेषणम्
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
जापानस्य आत्मरक्षाबलाः इतिहासे एकं दुष्टतमं भरण-अभियानं सहन्ते, तेषां लक्ष्यसङ्ख्यायाः आर्धेभ्यः न्यूनं भर्तीं कृतवन्तः । एतत् जन्मदरस्य निरन्तरं न्यूनतायाः कारणेन अस्ति, जापानस्य आत्मरक्षासेनायाः बलस्तरः च आव्हानानां सम्मुखीभवति । भर्तीकठिनतानां समस्यायाः समाधानार्थं जापानीयानां रक्षामन्त्रालयेन राष्ट्रियरक्षाक्षमतां सुदृढं कर्तुं नूतनयुगे युद्धानां प्रति नूतनरीत्या प्रतिक्रियां दातुं च उद्दिश्य उपायानां श्रृङ्खला प्रस्ताविता अस्ति
रक्षाबजट-अनुप्रयोगे स्पष्टतया उक्तं यत् यथा यथा रक्षाबलाः सुदृढाः भवन्ति तथा तथा नूतनरीत्या युद्धं कर्तुं शक्नुवन्तं संगठनं स्थापयितुं आवश्यकम्, यत् सूचयति यत् जापान-आत्म-रक्षा-बलाः पारम्परिक-सैन्य-प्रतिरूपं भङ्गयितुं प्रयतन्ते |. नवयुवकानां न्यूनतायाः समस्यायाः सामना कर्तुं ते कृत्रिमगुप्तचरप्रौद्योगिकीप्रवर्तनस्य योजनां कुर्वन्ति तथा च सैन्यकेन्द्राणां सुरक्षां सुधारयितुम् आगामिवर्षे कृत्रिमगुप्तचरनिगरानीप्रणालीषु १८ अरब येन् निवेशं करिष्यन्ति। तदतिरिक्तं जापानदेशः अपि अधिकानि ड्रोन्-यानानि क्रीत्वा ३१४ अरब येन्-रूप्यकाणि व्यययित्वा त्रीणि अत्यन्तं स्वचालित-वायुरक्षा-जहाजानि आदेशयिष्यति । एतेषु प्रत्येकं युद्धपोतेषु केवलं ९० समुद्रीयस्वरक्षाबलस्य सदस्यैः सुसज्जितं भवितुम् आवश्यकं भवति, यत् विद्यमानयुद्धपोतानां कृते आवश्यकस्य चालकदलस्य आर्धेभ्यः न्यूनम् अस्ति । अग्रपङ्क्तिमिशनं कर्तुं अधिकसैनिकानाम् मुक्तिं कर्तुं जापान-आत्मरक्षा-बलं पूर्व-आत्म-रक्षा-सेना-सदस्यानां नागरिक-ठेकेदारानाञ्च कृते अपि केचन प्रशिक्षण-समर्थन-कार्यक्रमाः बहिः प्रदास्यति
तदतिरिक्तं अधिकान् युवान् आत्मरक्षासेनायां सम्मिलितुं आकर्षयितुं जापानीयानां आत्मरक्षासेनाः अपि नूतनानां रणनीतीनां विषये विचारं कुर्वन्ति। यथा, जापानस्य संकुचितस्य सैन्यवयोवृद्धस्य जनसंख्यायाः (ये अपि ताभिः कम्पनीभिः आकृष्टाः सन्ति ये तेभ्यः उत्तमं भुक्तिं कर्तुं शक्नुवन्ति) लाभं ग्रहीतुं जापानस्य आत्मरक्षाबलाः आर्थिकप्रोत्साहनं प्रदातुं जीवनस्य स्थितिं च सुधारयितुम् योजनां कुर्वन्ति, यथा अधिकनिजीछात्रावासाः,... improved access सामाजिक मञ्च चैनल।
विशेषतः जापानी आत्मरक्षाबलाः अधिकान् महिलान् आकर्षयितुं केन्द्रीकृताः सन्ति सम्प्रति आत्मरक्षासेनासु महिलासैनिकानाम् संख्या १०% तः न्यूना अस्ति । यौन-उत्पीडनस्य उच्चस्तरीय-प्रकरणानाम् एकः श्रृङ्खला महिलासैनिकानाम् संख्यां वर्धयितुं प्रयत्नाः बाधिताः अभवन् । एतस्याः स्थितिः सुदृढं कर्तुं जापानीयानां रक्षामन्त्रालयः महिलासैनिकानाम् आवाससुविधानां निर्माणार्थं १६.४ अरब येन् निवेशं कर्तुं योजनां करोति, यत्र उन्नतशौचालयैः, शॉवरसुविधाभिः च सुसज्जिताः सन्ति
जापानस्य रक्षामन्त्रालयेन अपि उक्तं यत् सः महिलानां समर्थनं दातुं, यौन-उत्पीडनविषये प्रशिक्षणं सुदृढं कर्तुं च बहिः सल्लाहकारान् नियोक्ष्यति। एते उपायाः जापानी-आत्मरक्षा-सेनानां भविष्यस्य युद्ध-वातावरणस्य विषये सकारात्मक-चिन्तनं प्रतिबिम्बयन्ति तथा च जापानी-आत्म-रक्षा-सेनानां नूतन-सैन्य-चुनौत्य-अनुकूलतायै प्रयत्नाः अपि प्रतिबिम्बयन्ति |.