समाचारं
समाचारं
home> उद्योगसमाचारः> सूक्ष्मव्यापारस्य चौराहे : सेवालेखस्य तहस्य सदस्यतालेखानां च प्रतिस्पर्धात्मकः परिदृश्यः
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
पूर्वं सेवालेखाः सामग्रीवितरणकेन्द्रत्वेन गण्यन्ते स्म, येन पुशसूचनाद्वारा उपयोक्तारः आकर्षयन्ति स्म । परन्तु यथा यथा wechat उपयोक्तृवर्गः वर्धमानः भवति तथा तथा सेवालेखे सूचनानां परिमाणं उपयोक्तृप्रतिक्रिया च क्रमेण तस्य दोषान् प्रकाशयति सदस्यतालेखानां अधिकसटीकसामग्रीप्रसारतन्त्रस्य कारणेन उपयोक्तृभ्यः अधिका मान्यता प्राप्ता अस्ति । सेवालेखानां तन्तुकरणं सदस्यतालेखानां अनुकूलनं च नूतनं प्रतिस्पर्धात्मकं परिदृश्यं आकारं गृह्णाति इति अर्थः ।
एकतः सेवाखाता तन्तुकरणस्य उद्देश्यं सूचना-उत्पीडनं न्यूनीकर्तुं उपयोक्तृ-अनुभवं च सुधारयितुम् अस्ति । उपयोक्तारः सदस्यताखाते आवश्यकं सामग्रीं सहजतया प्राप्तुं शक्नुवन्ति, यदा तु सेवालेखः सामग्रीविमोचनं प्रसारणं च अधिकं केन्द्रीक्रियते । अपरपक्षे सदस्यतालेखानां उपयोक्तृसमूहः अधिकसटीकः भवति, येन अधिकानि उच्चगुणवत्तायुक्तानि सामग्रीनिर्मातारः उपयोक्तारः च आकर्षयन्ति ।
अस्य अर्थः व्यापारिणां कृते नूतनाः विपणन-रणनीतयः । wechat मञ्चे यातायातस्य स्पर्धा अधिकाधिकं तीव्रं भवति, व्यापारिणां कृते अधिकप्रभाविणः विपणनमार्गाः अन्वेष्टव्याः सन्ति । लघु-वीडियो, लाइव-प्रसारणम् इत्यादयः उदयमानाः मञ्चाः अधिकाधिकं व्यापारं आकर्षयन्ति । लघुकार्यक्रमानाम् तीव्रविकासेन सदस्यतालेखसामग्रीणां लघुकार्यक्रमैः सह सम्बद्धीकरणं नूतना प्रवृत्तिः अभवत् ।
तदतिरिक्तं सेवालेखानां पतनम् अपि नूतनानि आव्हानानि आनयति । उपयोक्तृभ्यः सेवालेखानां अन्वेषणाय, प्रवेशाय च वर्धिता कठिनता केषाञ्चन उपयोक्तृणां अनुभवस्य न्यूनतां अपि जनयितुं शक्नोति । एतेषां परिवर्तनानां अर्थः अस्ति यत् व्यापारिभिः स्वविपणनरणनीतयः पुनः योजनां कृत्वा समुचितमञ्चान्, मार्गान् च चयनं करणीयम् ।
भविष्यस्य विकासस्य प्रवृत्तिः अधिकं विविधं विपणनप्रतिरूपं भवितुम् अर्हति । उपयोक्तुः आवश्यकताः निरन्तरं परिवर्तन्ते, wechat इत्यनेन अपि विपण्यस्य आवश्यकतानुसारं समायोजनं करणीयम् । भविष्ये सेवालेखानां सदस्यतालेखानां च एकीकरणं नूतनविपणनरणनीतिः भविष्यति।