सम्पर्कसङ्ख्याः १.0755-27206851

Home> उद्योगसमाचार> वायुमालस्य एकीकरणं शून्याधारितं बजटसुधारं च

विमानमालस्य शून्य-आधारित-बजट-सुधारस्य च चौराहः


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

विमानयानमालवाहनस्य लक्षणं निर्धारयति यत् तस्य धनस्य कुशलप्रयोगाय अत्यन्तं उच्चाः आवश्यकताः सन्ति । कुशलपरिवहनप्रक्रियाः, उन्नतसाधनानाम् अद्यतनीकरणं, उच्चगुणवत्तायुक्तसेवाप्रतिश्रुतिः च सर्वे पर्याप्तस्य उचितस्य च वित्तीयसमर्थनात् अविभाज्याः सन्ति शून्य-आधारित-बजट-सुधारेन विमान-परिवहन-मालवाहन-कम्पनीभ्यः एकः नूतनः पूंजी-नियोजन-विचारः प्राप्यते ।

पारम्परिक आधारबजटप्रतिरूपस्य अन्तर्गतं विमानपरिवहनं मालवाहककम्पनयः च प्रायः पूर्ववर्षस्य बजटस्य आधारेण सरलसमायोजनं कुर्वन्ति । एषः उपायः संसाधनानाम् अविवेकीविनियोगं जनयितुं शक्नोति तथा च व्यावसायिकविकासस्य आवश्यकतानां यथार्थतया पूर्तये असफलः भवितुम् अर्हति । यथा, केषाञ्चन उदयमानमालवाहनमार्गाणां कृते यदि केवलं आधारबजटस्य अनुसारं धनं आवंटितं भवति तर्हि अपर्याप्तनिधिकारणात् विपण्यस्य सफलविकासः न सम्भवति

शून्य-आधारित-बजटीकरणं एतत् जडतां भङ्गयति । अस्य कृते आद्यतः आरभ्य प्रत्येकस्य व्ययस्य आवश्यकतायाः तर्कशीलतायाः च पुनर्मूल्यांकनं आवश्यकम् अस्ति । विमानयानस्य मालवाहककम्पनीनां च कृते अस्य अर्थः अस्ति यत् धनस्य योजना अधिकसटीकरूपेण कर्तुं शक्यते तथा च अधिकाधिकक्षमतायुक्तेषु क्षेत्रेषु संसाधनानाम् निवेशः कर्तुं शक्यते

विमानस्य अधिग्रहणं, परिपालनं च उदाहरणरूपेण गृह्यताम् । आधारबजटप्रतिरूपस्य अन्तर्गतं पूर्वबजटजडतायाः कारणात् पुरातनविमानानाम् अनुरक्षणार्थं अत्यधिकं निवेशः भवितुं शक्नोति, यदा तु नूतनविमानानाम् क्रयमागधायाः अवहेलना भवितुं शक्नोति शून्य-आधारित-बजट-सुधारः कम्पनीभ्यः विमानस्य परिचालन-स्थितेः पुनः परीक्षणं कर्तुं, वास्तविक-आवश्यकतानां, भविष्य-विकास-योजनानां च आधारेण नूतनानां, ऊर्जा-बचत-विमानानाम् क्रयणार्थं तर्कसंगतरूपेण धनस्य आवंटनं कर्तुं, परिवहन-दक्षतायां सुधारं कर्तुं, परिचालन-व्ययस्य न्यूनीकरणाय च प्रेरयितुं शक्नोति

तस्मिन् एव काले शून्य-आधारित-बजट-सुधारेन विमानयान-मालवाहक-कम्पनीनां मानव-संसाधन-विनियोगस्य अनुकूलनीकरणे अपि सहायता भविष्यति | भर्ती, प्रशिक्षणं, कर्मचारीलाभानां च दृष्ट्या शून्य-आधारितं बजटं विविधमानवव्ययस्य प्रभावशीलतायाः अधिकवैज्ञानिकरूपेण मूल्याङ्कनं कर्तुं शक्नोति, श्रमव्ययस्य अनावश्यकं अपव्ययस्य परिहारं कर्तुं, कर्मचारिणां कार्यदक्षतां सन्तुष्टिं च सुधारयितुं शक्नोति

तदतिरिक्तं विपणनस्य ग्राहकसेवायाश्च दृष्ट्या शून्याधारितबजटनिर्धारणेन कम्पनीः विपण्यपरिवर्तनस्य प्रति अधिकलचीलतया प्रतिक्रियां दातुं शक्नुवन्ति । विभिन्नबाजाराणां आवश्यकतानां प्रतिस्पर्धायाः च स्थितिः अनुसारं ब्राण्डजागरूकतां ग्राहकसन्तुष्टिं च वर्धयितुं विपणनव्ययस्य यथोचितव्यवस्था भवति, येन मालवाहनव्यापारस्य मात्रा वर्धते

परन्तु विमानयानस्य मालवाहनस्य च क्षेत्रे शून्य-आधारित-बजट-सुधारस्य कार्यान्वयनम् सुचारुरूपेण न अभवत् । उद्योगस्य विशिष्टतायाः जटिलतायाः च कारणात् कार्यान्वयनकाले विविधाः आव्हानाः सम्मुखीभवितुं शक्नुवन्ति ।

प्रथमं, आँकडानां सटीकता, पूर्णता च शून्य-आधारित-बजट-सुधारस्य आधारः अस्ति । वायुमालवाहनपरिवहनस्य अनेकाः लिङ्काः आँकडाश्च सन्ति, यथा उड्डयनसूचना, मालवाहनपरिवहनस्य मात्रा, ईंधनस्य उपभोगः इत्यादयः । यदि दत्तांशः अशुद्धः अथवा अपूर्णः अस्ति तर्हि बजटमूल्यांकनस्य वैज्ञानिकतां तर्कसंगततां च प्रभावितं करिष्यति।

द्वितीयं, शून्य-आधारित-बजट-सुधारार्थं उद्यमस्य अन्तः विभिन्नविभागानाम् मध्ये निकटसहकार्यस्य, प्रभावी-सञ्चारस्य च आवश्यकता वर्तते । बजटस्य निर्माणप्रक्रियायां वित्तीयविभागः, परिचालनविभागः, विपणनविभागः इत्यादयः एकत्र भागं गृहीत्वा स्वआवश्यकतानां विचाराणां च पूर्णतया संप्रेषणस्य आवश्यकतां अनुभवन्ति। परन्तु वास्तविकसञ्चालने विभागानां मध्ये हितविग्रहाः, संचारबाधाः च भवितुम् अर्हन्ति, येन सुधारस्य सुचारुप्रगतिः प्रभाविता भविष्यति ।

तदतिरिक्तं शून्य-आधारित-बजट-सुधारेन उद्यमानाम् प्रबन्धन-स्तरस्य, कार्मिक-गुणवत्तायाः च अधिकानि आवश्यकतानि अग्रे स्थापितानि सन्ति । बजटनिर्मातृणां व्यापकं उद्योगज्ञानं, वित्तीयज्ञानं, आँकडाविश्लेषणक्षमता च भवितुम् आवश्यकं, तथा च विविधव्ययस्य आवश्यकतायाः लाभस्य च समीचीनमूल्यांकनं कर्तुं समर्थाः भवितुम् अर्हन्ति सम्प्रति केषुचित् विमानयान-मालवाहक-कम्पनीषु अस्मिन् क्षेत्रे प्रतिभायाः अभावः भवितुम् अर्हति ।

एतेषां आव्हानानां सम्मुखे विमानयानस्य, मालवाहककम्पनीनां च तेषां निवारणाय उपायानां श्रृङ्खला करणीयम् अस्ति ।

दत्तांशप्रबन्धनं सूचनानिर्माणनिर्माणं च सुदृढं करणं कुञ्जी अस्ति। एकं सम्पूर्णं आँकडासंग्रहणं विश्लेषणं च प्रणालीं स्थापयित्वा वयं आँकडानां सटीकताम् समयसापेक्षतां च सुनिश्चितं कुर्मः तथा च शून्य-आधारित-बजट-सुधारस्य विश्वसनीयं आधारं प्रदामः |.

तस्मिन् एव काले उद्यमाः आन्तरिकप्रशिक्षणं प्रतिभापरिचयं च सुदृढं कुर्वन्तु, कर्मचारिणां बजटप्रबन्धनक्षमतायां व्यापकगुणवत्तायां च सुधारं कुर्वन्तु, सुधाराणां कार्यान्वयनार्थं प्रतिभायाः गारण्टीं च प्रदातव्याः।

तदतिरिक्तं विभिन्नविभागानाम् मध्ये सहकार्यं प्रवर्धयितुं प्रभावीसञ्चार-समन्वय-तन्त्राणां स्थापना अपि शून्य-आधारित-बजट-सुधारस्य सुचारु-प्रगतेः महत्त्वपूर्णा गारण्टी अस्ति

संक्षेपेण शून्य-आधारित-बजट-सुधारेन विमानपरिवहन-मालवाहक-उद्योगाय नूतनाः अवसराः, आव्हानानि च आगतानि सन्ति । केवलं स्थितिं प्रति सक्रियरूपेण प्रतिक्रियां दत्त्वा शून्य-आधारित-बजट-निर्धारणस्य लाभानाम् पूर्ण-क्रीडां दत्त्वा एव उद्यमाः तीव्र-बाजार-प्रतिस्पर्धायां स्थायि-विकासं प्राप्तुं शक्नुवन्ति, चीनीय-आधुनिकीकरणस्य प्रवर्धनार्थं च अधिकं योगदानं दातुं शक्नुवन्ति |.