सम्पर्कसङ्ख्याः १.0755-27206851

Home> उद्योग समाचार> अन्तर्राष्ट्रीय एक्सप्रेस वितरण के दृष्ट्या बहुराष्ट्रीय औषधकम्पनियों के दुविधा परिवर्तन

अन्तर्राष्ट्रीय-एक्सप्रेस्-वितरणस्य दृष्ट्या बहुराष्ट्रीय-औषध-कम्पनीनां दुविधाः परिवर्तनानि च


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

प्रथमं, विपण्यप्रतिस्पर्धायाः तीव्रीकरणं एतेषां परिवर्तनानां कृते एकं महत्त्वपूर्णं कारकम् अस्ति । प्रौद्योगिक्याः निरन्तरं उन्नतिः, उदयमानविपणानाम् उदयेन च औषध-उद्योगे प्रतिस्पर्धा अधिकाधिकं तीव्रा अभवत् अनेकाः लघु-नवीन-औषध-कम्पनयः स्वस्य अद्वितीय-अनुसन्धान-विकास-प्रौद्योगिकीनां लचील-सञ्चालन-प्रतिमानानाम् उपरि अवलम्ब्य विशिष्टक्षेत्रेषु सफलतापूर्वकं प्रगतिम् अकरोत्, येन पारम्परिक-बहुराष्ट्रीय-औषध-कम्पनीषु प्रचण्डः दबावः स्थापितः प्रतिस्पर्धायाः सामना कर्तुं बहुराष्ट्रीयऔषधकम्पनीभ्यः स्वस्य सामरिकविन्यासस्य पुनः समायोजनं करणीयम्, कर्मचारिणां परिच्छेदं कृत्वा संसाधनविनियोगस्य अनुकूलनं करणीयम्, स्वव्यापारस्य भागं च विक्रीय, मूलउत्पादानाम्, बाजारानां च विकासे ध्यानं दातव्यम्

द्वितीयं, नीतिवातावरणे परिवर्तनस्य बहुराष्ट्रीयऔषधकम्पनीषु अपि गहनः प्रभावः अभवत् । चिकित्साव्ययस्य नियन्त्रणार्थं विभिन्नदेशानां सर्वकारेण औषधमूल्यानां पर्यवेक्षणं नियमनं च सुदृढं कृतम् अस्ति । एतेन केषुचित् विपण्येषु बहुराष्ट्रीयऔषधकम्पनीनां लाभान्तरं निपीडितम् अस्ति तथा च तेषां निगमलाभप्रदतां निर्वाहयितुम् व्ययस्य न्यूनीकरणस्य उपायान् कर्तुं बाध्यता अभवत् यथा, केचन देशाः पेटन्ट-औषधानां संरक्षण-कालस्य समायोजनं कृतवन्तः, येन जेनेरिक-औषधानां प्रक्षेपणं त्वरितम् अभवत्, बहुराष्ट्रीय-औषध-कम्पनीनां विपण्य-भागं अधिकं प्रभावितं कृतवान्

तदतिरिक्तं वर्धमानः अनुसंधानविकासव्ययः अपि बहुराष्ट्रीयऔषधकम्पनीनां समक्षं घोरः आव्हानः अस्ति । नूतनं औषधं विकसितुं बहु धनं, समयं, जनशक्तिं च निवेशयितुं आवश्यकं भवति, सफलतायाः दरः अपि अधिकः नास्ति । यथा यथा विज्ञानं प्रौद्योगिकी च जटिलाः भवन्ति तथा च नैदानिकपरीक्षणस्य आवश्यकताः अधिकाः कठोरता भवन्ति तथा तथा अनुसन्धानविकासव्ययः निरन्तरं वर्धते अस्मिन् सन्दर्भे यदि अनुसंधानविकासपरियोजना अपेक्षितफलं प्राप्तुं असफलं भवति तर्हि कम्पनीयाः महती आर्थिकहानिः भवितुम् अर्हति । अतः बहुराष्ट्रीय औषधकम्पनीभ्यः अनुसंधानविकासपरियोजनानां चयनं अधिकसावधानीपूर्वकं करणीयम् अस्ति तथा च अनुसंधानविकासप्रक्रियाणां सहकार्यप्रतिमानानाम् अनुकूलनं कृत्वा जोखिमानां न्यूनीकरणस्य आवश्यकता वर्तते।

अतः, अन्तर्राष्ट्रीय-एक्स्प्रेस्-वितरण-उद्योगे एतेषां परिवर्तनानां का प्रासंगिकता अस्ति ? एकतः बहुराष्ट्रीय-औषध-कम्पनीभिः परिच्छेदः, व्यावसायिक-समायोजनं च औषधानां उत्पादनं परिवहनं च कर्तुं शक्नोति, येन अन्तर्राष्ट्रीय-एक्स्प्रेस्-वितरणस्य व्यावसायिक-मात्रा प्रभाविता भवितुम् अर्हति यथा, यदा बहुराष्ट्रीय-औषध-कम्पनी उत्पादन-आधारं बन्दं करोति अथवा कस्यचित् औषधस्य उत्पादनं न्यूनीकरोति तदा सम्बन्धित-कच्चामालस्य समाप्त-उत्पादानाम् च परिवहन-माङ्गं न्यूनीभवति, यस्य औषध-परिवहन-व्यापारे अवलम्बितानां अन्तर्राष्ट्रीय-एक्सप्रेस्-कम्पनीनां उपरि निश्चितः प्रभावः भवितुम् अर्हति .

अपरपक्षे बहुराष्ट्रीयऔषधकम्पन्योः चीनीयसहायककम्पन्योः विक्रयप्रक्रियायां बृहत्प्रमाणेन दस्तावेजानां, सामग्रीनां, उपकरणानां च परिवहनं भवितुं शक्नोति एषः न केवलं अन्तर्राष्ट्रीय-एक्स्प्रेस्-वितरणस्य व्यावसायिक-अवसरः अस्ति, अपितु सेवा-गुणवत्तायाः परिवहन-दक्षतायाः च उच्चतर-आवश्यकताः अपि अग्रे स्थापयति । यदि अन्तर्राष्ट्रीय-एक्सप्रेस्-कम्पनयः व्यावसायिकं, कुशलं, सुरक्षितं च परिवहनसमाधानं प्रदातुं शक्नुवन्ति तर्हि ते एतेषां बहुराष्ट्रीय-औषध-कम्पनीनां व्यवसायं जितुम् अर्हन्ति तथा च स्वस्य विपण्यभागस्य विस्तारं कर्तुं शक्नुवन्ति

तस्मिन् एव काले बहुराष्ट्रीय औषधकम्पनयः स्वस्य सामरिकविन्यासस्य समायोजनस्य प्रक्रियायां उदयमानविपण्येषु निवेशं वर्धयितुं शक्नुवन्ति। एतेषु उदयमानविपण्येषु प्रायः औषधस्य द्रुतगत्या वर्धमानं माङ्गं भवति परन्तु रसदस्य आधारभूतसंरचना तुल्यकालिकरूपेण दुर्बलः भवति । अन्तर्राष्ट्रीय-एक्सप्रेस्-कम्पनयः एतत् अवसरं गृहीत्वा बहुराष्ट्रीय-औषध-कम्पनीभिः सह सहकार्यं कृत्वा रसद-जालस्य संयुक्तरूपेण सुधारं कर्तुं, औषध-वितरणस्य दक्षतां कवरेजं च सुधारयितुम्, स्थानीय-रोगिणां कृते उत्तम-चिकित्सा-सेवाः प्रदातुं च शक्नुवन्ति

तदतिरिक्तं, यथा बहुराष्ट्रीयऔषधकम्पनयः परिचालनदक्षतां सुधारयितुम्, व्ययस्य न्यूनीकरणाय च डिजिटलरूपान्तरणस्य विषये अधिकाधिकं ध्यानं ददति, तथैव अन्तर्राष्ट्रीयएक्सप्रेस्वितरण-उद्योगस्य अपि तदनुसारं स्वस्य सूचनाकरणस्तरस्य सुधारस्य आवश्यकता वर्तते डिजिटल-रसद-मञ्चं स्थापयित्वा वयं रसद-सूचनायाः वास्तविक-समय-निरीक्षणं, साझेदारी च साकारं कर्तुं शक्नुमः, आपूर्ति-शृङ्खलायाः पारदर्शितायाः नियन्त्रण-क्षमतायां च सुधारं कर्तुं शक्नुमः, रसद-सेवानां कृते बहुराष्ट्रीय-औषध-कम्पनीनां सटीक-व्यक्तिगत-आवश्यकतानां पूर्तये च शक्नुमः |.

सारांशतः बहुराष्ट्रीयऔषधकम्पनीषु परिवर्तनस्य श्रृङ्खला अन्तर्राष्ट्रीयद्रुतवितरण-उद्योगेन सह निकटतया सम्बद्धा अस्ति । अन्तर्राष्ट्रीय-एक्सप्रेस्-वितरण-उद्योगस्य बहुराष्ट्रीय-औषध-कम्पनीनां गतिशीलतायाः विषये निकटतया ध्यानं दातुं आवश्यकता वर्तते तथा च विपण्यपरिवर्तनानां आवश्यकतानां च अनुकूलतां प्राप्तुं स्थायिविकासं प्राप्तुं च स्वकीयानां सेवानां परिचालनप्रतिमानानाञ्च निरन्तरं अनुकूलनं करणीयम् अस्ति