समाचारं
समाचारं
Home> उद्योगसमाचारः> अन्तर्राष्ट्रीयहोटेलविशालकायस्य उदयमानसेवानां च लाभस्य उतार-चढावस्य अन्तरक्रियाशीलः प्रभावः
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
एषा घटना एकान्ते न विद्यते, अन्येषां उद्योगानां विकासेन सह अविच्छिन्नरूपेण सम्बद्धा अस्ति । उदयमानं विदेशेषु एक्स्प्रेस्-वितरण-सेवाम् उदाहरणरूपेण गृह्यताम् अस्य तीव्र-विकासेन न केवलं जनानां उपभोग-प्रकारेषु परिवर्तनं जातम्, अपितु अन्तर्राष्ट्रीय-व्यापार-पर्यटनयोः अपि गहनः प्रभावः अभवत् |. ई-वाणिज्यस्य समृद्ध्या विदेशेषु द्रुतवितरणव्यापारस्य परिमाणं वर्धितम् अस्ति । एतेन जनाः वैश्विकवस्तूनि अधिकसुलभतया प्राप्तुं शक्नुवन्ति, अन्तर्राष्ट्रीयव्यापारस्य अग्रे विकासं च प्रवर्धयति ।
अन्तर्राष्ट्रीयहोटेल-उद्योगस्य कृते विदेशेषु द्रुत-वितरणस्य उदयेन अवसराः, आव्हानानि च आगतानि सन्ति । एकतः सुविधाजनकाः द्रुतवितरणसेवाः अधिकान् व्यापारिकयात्रिकान् आकर्षयितुं साहाय्यं कुर्वन्ति, ये व्यावसायिकआवश्यकतानां कारणात् बहुधा संकुलं प्राप्नुवन्ति, प्रेषयितुं च शक्नुवन्ति । अपरपक्षे यथा यथा उपभोक्तारः अधिकं ऑनलाइन-शॉपिङ्ग् चयनं कुर्वन्ति तथा तथा होटेलस्य परितः भौतिकभण्डारेषु न्यूनं व्ययम् कुर्वन्ति, यस्य होटेलस्य सहायकव्यापारिकसुविधासु निश्चितः प्रभावः भवति
तदतिरिक्तं विदेशेषु द्रुतवितरणसेवानां कार्यक्षमतायाः सुविधायाः च कारणेन जनानां यात्रायाः आदतौ अपि किञ्चित् परिवर्तनं जातम् । पूर्वं जनाः विशिष्टवस्तूनि क्रेतुं विशेषतया यात्रां कुर्वन्ति स्म । अधुना विदेशेषु द्रुतगतिना वितरणेन गन्तव्यस्थानं प्रति शारीरिकरूपेण यात्रां विना यत् आवश्यकं तत् प्राप्तुं शक्यते । एतेन परिवर्तनेन पर्यटनप्रेरणासु यात्रायाः आवश्यकतासु च सूक्ष्मपरिवर्तनं जातम्, येन अन्तर्राष्ट्रीयहोटेलानां ग्राहकस्रोतसंरचना प्रभाविता अभवत्
अस्मिन् सन्दर्भे चीनीयविपण्यं विशेषतया उत्तमं प्रदर्शनं करोति । घरेलु-ई-वाणिज्य-विपण्यस्य परिपक्वतायाः, द्रुत-वितरण-उद्योगस्य च तीव्र-विकासेन सह उपभोक्तृणां विदेश-वस्तूनाम् आग्रहः वर्धमानः अस्ति परन्तु विभिन्नकारणानां कारणात् अन्तर्राष्ट्रीयहोटेलविशालकायः चीनीयविपण्ये अस्य परिवर्तनस्य पूर्णतया अनुकूलतां प्राप्तुं असफलाः अभवन्, यस्य परिणामेण दुर्बलप्रदर्शनं जातम् । ते सेवानवीनीकरणस्य, विपण्यस्थापनस्य, विपणनरणनीत्याः च दृष्ट्या द्रुतगत्या विकसितैः ई-वाणिज्यैः, एक्स्प्रेस्-वितरण-उद्योगैः सह प्रभावीरूपेण एकीकृत्य असफलाः अभवन्, तथा च केचन व्यावसायिक-अवकाशाः चूकितवन्तः
एतस्याः परिस्थितेः सम्मुखे अन्तर्राष्ट्रीयहोटेल-उद्योगेन स्वस्य रणनीतयः सक्रियरूपेण समायोजितुं आवश्यकाः सन्ति । ग्राहकानाम् आवश्यकतानां पूर्तये प्रासंगिकमूल्यवर्धितसेवाः, यथा पार्सलसंग्रहणं, द्रुतवितरणम् इत्यादीनि प्रदातुं ई-वाणिज्य-एक्सप्रेस्-वितरण-कम्पनीभिः सह सहकार्यं सुदृढं कुर्वन्तु। तस्मिन् एव काले होटेलस्य आन्तरिकव्यापारविन्यासः अनुकूलितः भविष्यति, ई-वाणिज्यसम्बद्धाः अधिकानि अनुभवात्मकानि उपभोगपरियोजनानि प्रवर्तयिष्यन्ते, आवास-रहित-आय-स्रोताः च वर्धिताः भविष्यन्ति तदतिरिक्तं वयं उपभोक्तृयात्रा-अभ्यासेषु परिवर्तनं समीचीनतया गृह्णामः तथा च भिन्न-भिन्न-आवश्यकता-युक्तान् अधिकान् अतिथयः आकर्षयितुं अधिक-लक्षित-विपणन-उत्पाद-निर्माण-योजनानि निर्मामः |.
संक्षेपेण वक्तुं शक्यते यत् वर्षस्य प्रथमार्धे अन्तर्राष्ट्रीयहोटेल-दिग्गजानां लाभप्रदता विदेशेषु एक्स्प्रेस्-सेवा इत्यादीनां उदयमानानाम् उद्योगानां विकासेन सह निकटतया सम्बद्धा अस्ति केवलं कालस्य प्रवृत्तिम् अनुसृत्य स्वस्य व्यापारप्रतिमानानाम् निरन्तरं नवीनतां अनुकूलनं च कृत्वा एव वयं तीव्रविपण्यप्रतिस्पर्धायां अजेयाः एव तिष्ठितुं शक्नुमः।